Templesinindiainfo

Best Spiritual Website

Hirita Gita Lyrics in English

Adhyaya number 269 in Shanti Parva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI) does not include verses 15-16. In Kinjavadekar’s edition, the adhyaya is 278.

Hirita Geetaa in English:

॥ haareetageetaa ॥ (Mahabharata Shantiparva Mokshadharma, Chapters 278)
adhyaayah’ 269
yudhisht’hira uvaacha
kim sheelah’ kim samaachaarah’ kim vidyah’ kim paraayanah’ ।
praapnoti brahmanah’ sthaanam yatparam prakri’terdhruvam ॥ 1 ॥

bheeshma uvaacha
mokshadharmeshu nirato laghvaahaaro jitendriyah’ ।
praapnoti paramam sthaanam yatparam prakri’terdhruvam ॥ 2 ॥

svagri’haadabhinih’sri’tya laabhaalaabhe samo munih’ ।
samupodheshu kaameshu nirapekshah’ parivrajet ॥ 3 ॥

na chakshushaa na manasaa na vaachaa doosayedapi ।
na pratyaksham paroksham vaa doosanam vyaaharetkva chit ॥ 4 ॥

na himsyaatsarvabhootaani maitraayana gatish charet ।
nedam jeevitamaasaadya vairam kurveeta kena chit ॥ 5 ॥

ativaadaamstitiksheta naabhimanyetkatham chana ।
krodhyamaanah’ priyam brooyaadaakrusht’ah’ kushalam vadet ॥ 6 ॥

pradakshinam prasavyam cha graamamadhye na chaacharet ।
bhaiksha charyaamanaapanno na gachchhetpoorvaketitah’ ॥ 7 ॥

avikeernah’ suguptashcha na vaachaa hyapriyam vadet ।
mri’duh’ syaadapratikrooro visrabdhah’ syaadaroshanah’ ॥ 8 ॥

vidhoome nyastamusale vyangaare bhuktavajjane ।
ateete paatrasanchaare bhikshaam lipseta vai munih’ ॥ 9 ॥

anuyaatrikamarthasya maatraa laabheshvanaadri’tah’ ।
alaabhe na vihanyeta laabhashchainam na harshayet ॥ 10 ॥

laabham saadhaaranam nechchhenna bhunjeetaabhipoojitah’ ।
abhipoojita laabham hi jugupsetaiva taadri’shah’ ॥ 11 ॥

na chaanna doshaannindeta na gunaanabhipoojayet ।
shayaasane vivikte cha nityamevaabhipoojayet ॥ 12 ॥

shoonyaagaram vri’kshamoolamaranyamatha vaa guhaam ।
ajnyaatacharyaam gatvaanyaam tato’nyatraiva samvishet ॥ 13 ॥

anurodhavirodhaabhyaam samah’ syaadachalo dhruvah’ ।
sukri’tam dushkri’tam chobhe naanurudhyeta karmani ॥ 14 ॥

nityatri’ptah’ susantusht’ah’ prasannavadanendriyah’ ।
vibheerjapyaparo maunee vairaagyam samupaashritah’ ॥ 15 ॥

abhyastam bhautikam pashyan bhootaanaamaagateem gatim ।
nispri’hah’ samadarshee cha pakvaapakvena vartayan ।
aatmanaa yah’ prashaantaatmaa laghvaahaaro jitendriyah’ ॥ 16 ॥

vaacho vegam manasah’ krodhavegam
vivitsaa vegamudaropastha vegam ।
etaanvegaanvinayedvai tapasvee
nindaa chaasya hri’dayam nopahanyaat ॥ 17 ॥

madhyastha eva tisht’heta prashamsaa nindayoh’ samah’ ।
etatpavitram paramam parivraajaka aashrame ॥ 18 ॥

mahaatmaa suvrato daantah’ sarvatraivaanapaashritah’ ।
apoorva chaarakah’ saumyo aniketah’ samaahitah’ ॥ 19 ॥

vaana prasthagri’hasthaabhyaam na samsri’jyeta karhi chit ।
ajnyaatalipsaam lipseta na chainam harsha aavishet ॥ 20 ॥

vijaanataam moksha esha shramah’ syaadavijaanataam ।
mokshayaanamidam kri’tsnam vidushaam haarito’braveet ॥ 21 ॥

abhayam sarvabhootebhyo dattvaa yah’ pravrajedgri’haat ।
lokaastejomayaastasya tathaanantyaaya kalpate ॥ 22 ॥

॥ iti shree mahaabhaarate shaantiparvani mokshadharmaparvani haareetageetaayaam
asht’asaptatyadhikadvishatatamo’sdhyaaya ॥

Also Read:

Hirita Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Hirita Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top