Templesinindiainfo

Best Spiritual Website

Manki Gita Lyrics in English

Manki Geetaa in English:

॥ mankigeetaa ॥(Mahabharata Shantiparva)
adhyaayah’ 171
yudhisthira
eehamaanah’ samaarambhaanyadi naasaadayeddhanam ।
dhanatri’shnaabhibhootashcha kim kurvansukhamaapnuyaat ॥ 1 ॥

bheeshma
sarvasaamyamanaayaasah’ satyavaakyam cha bhaarata ।
nirvedashchaavivitsaa cha yasya syaatsa sukhee narah’ ॥ 2 ॥

etaanyeva padaanyaahuh’ pancha vri’ddhaah’ prashaantaye ।
esha svargashcha dharmashcha sukham chaanuttamam sataam ॥ 3 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
nirvedaanmankinaa geetam tannibodha yudhisht’hira ॥ 4 ॥

eehamaano dhanam mankirbhagnehashcha punah’ punah’ ।
kena chiddhanasheshena kreetavaandamya goyugam ॥ 5 ॥

susambaddhau tu tau damyau damanaayaabhinih’sri’tau ।
aaseenamusht’ram madhyena sahasaivaabhyadhaavataam ॥ 6 ॥

tayoh’ sampraaptayorusht’rah’ skandhadeshamamarshanah’ ।
utthaayotkshipya tau damyau prasasaara mahaajavah’ ॥ 7 ॥

hriyamaanau tu tau damyau tenosht’rena pramaathinaa ।
mriyamaanau cha samprekshya mankistatraabraveedidam ॥ 8 ॥

na chaivaavihitam shakyam dakshenaapeehitum dhanam ।
yuktena shraddhayaa samyageehaam samanutisht’hataa ॥ 9 ॥

kri’tasya poorvam chaanarthairyuktasyaapyanutisht’hatah’ ।
imam pashyata sangatyaa mama daivamupaplavam ॥ 10 ॥

udyamyodyamya me damyau vishameneva gachchhati ।
utkshipya kaakataaleeyamunmaatheneva jambukah’ ॥ 11 ॥

manee vosht’rasya lambete priyau vatsatarau mama ।
shuddham hi daivamevedamato naivaasti paurusham ॥ 12 ॥

yadi vaapyupapadyeta paurusham naama karhi chit ।
anvishyamaanam tadapi daivamevaavatisht’hate ॥ 13 ॥

tasmaannirveda eveha gantavyah’ sukhameepsataa ।
sukham svapiti nirvinno niraashashchaarthasaadhane ॥ 14 ॥

aho samyakshukenoktam sarvatah’ parimuchyataa ।
pratisht’hataa mahaaranyam janakasya niveshanaat ॥ 15 ॥

yah’ kaamaanpraapnuyaatsarvaanyashchainaankevalaamstyajet ।
praapanaatsarvakaamaanaam parityaago vishishyate ॥ 16 ॥

naantam sarvavivitsaanaam gatapoorvo’sti kash chana ।
shareere jeevite chaiva tri’shnaa mandasya vardhate ॥ 17 ॥

nivartasva vivitsaabhyah’ shaamya nirvidya maamaka ।
asakri’chchaasi nikri’to na cha nirvidyase tano ॥ 18 ॥

yadi naaham vinaashyaste yadyevam ramase mayaa ।
maa maam yojaya lobhena vri’thaa tvam vittakaamuka ॥ 19 ॥

sanchitam sanchitam dravyam nasht’am tava punah’ punah’ ।
kadaa vimokshyase mood’ha dhanehaam dhanakaamuka ॥ 20 ॥

aho nu mama baalishyam yo’ham kreedanakastava ।
kim naiva jaatu purushah’ pareshaam preshyataamiyaat ॥ 21 ॥

na poorve naapare jaatu kaamaanaamantamaapnuvan ।
tyaktvaa sarvasamaarambhaanpratibuddho’smi jaagri’mi ॥ 22 ॥

noonam te hri’dayam kaamavajra saaramayam dri’dham ।
yadanarthashataavisht’am shatadhaa na videeryate ॥ 23 ॥

tyajaami kaamatvaam chaiva yachcha kim chitpriyam tava ।
tavaaham sukhamanvichchhannaatmanyupalabhe sukham ॥ 24 ॥

kaamajaanaami te moolam sankalpaatkila jaayase ।
na tvaam sankalpayishyaami samoolo na bhavishyati ॥ 25 ॥

eehaa dhanasya na sukhaa labdhvaa chintaa cha bhooyasee ।
labdhaanaasho yathaa mri’tyurlabdham bhavati vaa na vaa ॥ 26 ॥

paretya yo na labhate tato duh’khataram nu kim ।
na cha tushyati labdhena bhooya eva cha maargati ॥ 27 ॥

anutarshula evaarthah’ svaadu gaangamivodakam ।
madvilaapanametattu pratibuddho’smi santyaja ॥ 28 ॥

ya imam maamakam deham bhootagraamah’ samaashritah’ ।
sa yaatvito yathaakaamam vasataam vaa yathaasukham ॥ 29 ॥

na yushmaasviha me preetih’ kaamalobhaanusaarishu ।
tasmaadutsri’jya sarvaanvah’ satyamevaashrayaamyaham ॥ 30 ॥

sarvabhootaanyaham dehe pashyanmanasi chaatmanah’ ।
yoge buddhim shrute sattvam mano brahmani dhaarayan ॥ 31 ॥

viharishyaamyanaasaktah’ sukhee lokaanniraamayah’ ।
yathaa maa tvam punarnaivam duh’kheshu pranidhaasyasi ॥ 32 ॥

tvayaa hi me pranunnasya gatiranyaa na vidyate ।
tri’shnaa shokashramaanaam hi tvam kaamaprabhavah’ sadaa ॥ 33 ॥

dhananaasho’dhikam duh’kham manye sarvamahattaram ।
nyaatayo hyavamanyante mitraani cha dhanachyutam ॥ 34 ॥

avajnyaana sahasraistu doshaah’ kastataraadhane ।
dhane sukhakalaa yaa cha saapi duh’khairvidheeyate ॥ 35 ॥

dhanamasyeti purusham puraa nighnanti dasyavah’ ।
klishyanti vividhairdandairnityamudvejayanti cha ॥ 36 ॥

mandalolupataa duh’khamiti buddhim chiraanmayaa ।
yadyadaalambase kaamatattadevaanurudhyase ॥ 37 ॥

atattvajnyo’si baalashcha dustosho’poorano’nalah’ ।
naiva tvam vettha sulabham naiva tvam vettha durlabham ॥ 38 ॥

paataalamiva dushpooro maam duh’khairyoktumichchhasi ।
naahamadya samaavesht’um shakyah’ kaamapunastvayaa ॥ 39 ॥

nirvedamahamaasaadya dravyanaashaadyadri’chchhayaa ।
nirvri’tim paramaam praapya naadya kaamaanvichintaye ॥ 40 ॥

atikleshaansahaameeha naaham budhyaamyabuddhimaan ।
nikri’to dhananaashena shaye sarvaangavijvarah’ ॥ 41 ॥

parityajaami kaamatvaam hitvaa sarvamanogateeh’ ।
na tvam mayaa punah’ kaamanasyoteneva ramsyase ॥ 42 ॥

kshamishye’kshamamaanaanaam na himsishye cha himsitah’ ।
dveshya muktah’ priyam vakshyaamyanaadri’tya tadapriyam ॥ 43 ॥

tri’ptah’ svasthendriyo nityam yathaa labdhena vartayan ।
na sakaamam karishyaami tvaamaham shatrumaatmanah’ ॥ 44 ॥

nirvedam nirvri’tim tri’ptim shaantim satyam damam kshamaam ।
sarvabhootadayaam chaiva viddhi maam sharanaagatam ॥ 45 ॥

tasmaatkaamashcha lobhashcha tri’shnaa kaarpanyameva cha ।
tyajantu maam pratisht’hantam sattvastho hyasmi saampratam ॥ 46 ॥

prahaaya kaamam lobham cha krodham paarushyameva cha ।
naadya lobhavasham praapto duh’kham praapsyaamyanaatmavaan ॥ 47 ॥

yadyattyajati kaamaanaam tatsukhasyaabhipooryate ।
kaamasya vashago nityam duh’khameva prapadyate ॥ 48 ॥

kaamaanvyudasya dhunute yatkim chitpurusho rajah’ ।
kaamakrodhodbhavam duh’khamahreeraratireva cha ॥ 49 ॥

esha brahma pravisht’o’ham greesme sheetamiva hradam ।
shaamyaami parinirvaami sukhamaase cha kevalam ॥ 50 ॥

yachcha kaamasukham loke yachcha divyam mahatsukham ।
tri’shnaa kshayasukhasyaite naarhatah’ sodasheem kalaam ॥ 51 ॥

aatmanaa saptamam kaamam hatvaa shatrumivottamam ।
praapyaavadhyam brahma puram raajeva syaamaham sukhee ॥ 52 ॥

etaam buddhim samaasthaaya mankirnirvedamaagatah’ ।
sarvaankaamaanparityajya praapya brahma mahatsukham ॥ 53 ॥

damya naasha kri’te mankiramaratvam kilaagamat ।
achhinatkaamamoolam sa tena praapa mahatsukham ॥ 54 ॥

॥ iti mankigeetaa samaaptaa ॥

Also Read:

Manki Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Manki Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top