Templesinindiainfo

Best Spiritual Website

mAtRipanchakam Lyrics in Hindi with Meaning ॥ मातृपञ्चकम् ॥

मातृपञ्चकम् Lyrics in :

अथ श्री मातृपञ्चकम् ।
मुक्तामणि त्वं नयनं ममेति
राजेति जीवेति चिर सुत त्वम् ।
इत्युक्तवत्यास्तव वाचि मातः
ददाम्यहं तण्डुलमेव शुष्कम् ॥ १॥

अंबेति तातेति शिवेति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुन्द
इति जनन्यै अहो रचितोऽयमञ्जलिः ॥ २॥

आस्तं तावदियं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी ।
एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमः
दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ ३॥

गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ ४॥

न दत्तं मातस्ते मरणसमये तोयमपिवा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्त्वा मातस्ते मरणसमये तारकमनु-
रकाले सम्प्राप्ते मयि कुरु दयां मातुरतुलाम् ॥ ५॥

Without Sandhi
अथ श्री मातृपञ्चकम् ।
मुक्तामणि त्वं नयनं मम इति राज इति जीव
इति चिर सुत त्वम् ।
इत्युक्तवत्याः तव वाचि मातः ददामि अहं
तण्डुलम् एव शुष्कम् ॥ १॥

अंबा इति तात इति शिव इति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुंद इति जनन्यै
अहो रचितोऽयं अञ्जलिः ॥ २॥

आस्तं तावद् इयं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी ।
एकस्यापि न गर्भभार भरण क्लेशस्य यस्य अक्षमः
दातुं निष्कृतिं उन्नतोऽपि तनयः तस्यै जनन्यै नमः ॥ ३॥

गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेशं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत् ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ ४॥

न दत्तं मातस्ते मरणसमये तोयमपिवा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्त्वा मातस्ते मरणसमये तारकमनुः
अकाले सम्प्राप्ते मयि कुरु दयां मातुरतुलाम् ॥ ५ ॥

इति श्रीमत् शङ्कराचार्य विरचितं मातृपञ्चकम् ।

mAtRipanchakam Meaning:

You are the pearl of my eyes, my prince, may you live long, son!
In your mouth, that spoke these words, O Mother!,
I now offer dry grains of rice. (1)

Mother!! Father!! Shiva!! with these words You cried out loudly the time of child birth – KrishNa! Govinda! Hare! Mukunda! To that mother I now bow with folded hands offering funerary libations. (2)

At the time of giving birth to me, O Mother!, you suffered from unbearable pain. You did not speak about the suffering of your body nor of your painful condition while lying in the bed for almost a year. For even one of the sufferings that you underwent during pregnancy, O Mother!, a son is unable to offer atonement. To that mother I offer my salutations! (3)

When in a dream, you saw me dressed like an ascetic, You cried aloud and came to the school. The whole school then immediately cried before you. At your feet, O Mother ! I offer my obeisance! (4)

I did not offer you water at the time of your death, Oh Mother! I did not even offer the oblations as per funerary rites on the day of your death ! Nor did I repeat the mantra that delivers one across the ocean of this world! Alas! I have come at an inappropriate time! O Mother! Bestow upon me your unequalled compassion. (5)

mAtRipanchakam Lyrics in Hindi with Meaning ॥ मातृपञ्चकम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top