Templesinindiainfo

Best Spiritual Website

Shri Bhavamangala Ashtakam Lyrics in Hindi | श्रीभवमङ्गलाष्टकम्

श्रीभवमङ्गलाष्टकम् Lyrics in Hindi:

श्रीरङ्गं करिशैलमञ्जनगिरीं शेषाद्रिसिंहाचलं
श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिषम् ।
श्रीमद्वारवतीप्रयागमथुरायोध्यागयापुष्करं
शालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ १॥

सर्वेषां कृतिनां चरन्ति गुरवः कैङ्कर्यनिष्ठा हरेः
श्रीरामानुजयोगिनायकमणिः श्रीपादपद्मालयाः ।
भोग्याष्टाक्षरमन्त्ररत्नचरमश्लोकानुसन्धायिनो
वन्द्या भागवतोत्तमाः प्रतिदिनङ्कुर्वन्तु नो मङ्गलम् ॥ २॥

स श्रीमान्परमःपुमानथ चतुर्व्यूहावतारस्ततो
जाता व्यूहपरम्पराः सुरचिताः श्रीकेशवाद्याः पराः ।
एकाम्भोनिधिशेषभोगशयनन्यग्रोधपत्राश्रय-
क्षीरोदन्वदनन्ततल्पसुखदाः कुर्वन्तु नो मङ्गलम् ॥ ३॥

श्रीरामानुजयोगिपूर्णयमुनावास्तव्यमालाधराः
नाथः कारितनूजसैन्यपरमाः श्रीमांश्च नारायणः ।
चण्डाद्याः कुमुदादयः परिजना नित्याश्च मुक्ताश्च ये
श्रीवैकुण्ठनिवासिनोऽमरवराः कुर्वन्तु नो मङ्गलम् ॥ ४॥

मत्स्यः-कूर्म-वराह-मानवहरिः श्रीवामनो-भार्गवः
श्रीरामो-बलदेवदेवकिसुतौ-कल्की दशैते क्रमात् ।
अन्तर्याम्यथ योगिनां हृदयगोप्यर्च्चावताराः शुभाः
श्रीरङ्गादिसमस्तधामनिलयाः कुर्वन्तु नो मङ्गलम् ॥ ५॥

श्रीभूमिर्विमलादयो नवसुधापद्माधृताः शक्तयो
वेदा वेदवती धरापि च महालक्ष्मी सुकेशालया ।
देवी भार्गवभामिनी जनकजा सा रेवती रुक्मिणी
वेदाद्याःप्रभयान्विता दश रमाः कुर्वन्तु नो मङ्गलम् ॥ ६॥

शत्रुध्वंसि सुदर्शनं सुखकरं श्रीपाञ्चजन्यस्सदा
बाणाः शार्ङ्गममहर्षजनकं कौमौदकी नन्दकः ।
सत्पद्मं मुसलं हलं च परशुर्दिव्यायुधानि प्रभोः
सेनाधीशखगेशभोगिपतयः कुर्वन्तु नो मङ्गलम् ॥ ७॥

हंसो धर्मनिदर्शनो हरिमुखो यज्ञश्च धन्वन्तरिः
पाथोऽजोमिथुनोदितोहरिरलङ्कारः पृथिव्याः पृथुः ।
आद्यो वेदमुखश्च जन्मनिलयो नारायणो वै विराट्
श्वेतद्वीपनिवासिजीवहृदयः कुर्वन्तु नो मङ्गलम् ॥ ८॥

विष्वक्सेनमुनिर्ह्यनन्तमुनयः श्रीसम्प्रदायादिमा
येऽन्ये भूतभविष्यदृश्यसमये श्रीरङ्गभूभूषणाः ।
ये वै भागवताः सुखा दशगणा भृत्या नरा वानराः
श्वेतद्वीपनिवासिनो नरवराःकुर्वन्तु नो मङ्गलम् ॥ ९॥

इत्युक्तं भवमङ्गलाष्टकमिदं सुश्लोकसङ्कीर्तनं
श्रीमद्भागवतप्रसादजनकं श्रीवेङ्कटेशेन यत् ।
भक्ता ये प्रपठन्ति शुद्धमनसः प्रोत्फुल्लहृत्पङ्कजा-
स्तेषांवाञ्छितमङ्गलम्प्रकुरुते भक्तिप्रियो माधवः ॥ १०॥

इति श्रीभवमङ्गलाष्टकं सम्पूर्णम् ॥

Shri Bhavamangala Ashtakam Lyrics in Hindi | श्रीभवमङ्गलाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top