Templesinindiainfo

Best Spiritual Website

Shri Ganesha Ashtottara Shatanama Stotram Lyrics in English | Sri Ganesh Stotram

Ganesha, also spelled Ganesh, also called Ganapati, elephant-headed Hindu god, who is traditionally worshipped before any major activity and is the patron of intellectuals, bankers, scribes, and authors. Ganapati means both “Lord of the People” (gana means the common people) and “Lord of the Ganas” (Ganesha is the chief of the ganas, the goblin hosts of Shiva). His vahana is the large Indian bandicoot rat, which symbolizes Ganesha’s ability to overcome anything to get what he wants. Like a rat and like an elephant, Ganesha is a remover of obstacles. Lord Shiva and Parvati Devi are there parents, Subramanya (Karthikeya) is his brother. His image are found throughout India, Nepal, Sri Lanka, Fiji, Thailand, Mauritius, Bali (Indonesia) and Bangladesh.

Sri Ganesha Ashtottarashatanama Stotram in English:

॥ sriganesastottarasatanamastotram ॥

sri ganesaya namah ।
yama uvaca ।
ganesa heramba gajananeti mahodara svanubhavaprakasin ।
varistha siddhipriya buddhinatha vadamtamevam tyajata prabhitah ॥ 1 ॥

anekavighnamtaka vakratumḍa svasamjnavasimsca caturbhujeti ।
kavisa devamtakanasakarin vadamtamevam tyajata pratibhah ॥ 2 ॥

mahesasuno gajadaityasatro varenyasuno vikata trinetra ।
paresa prthvidhara ekadamta vadamtamevam tyajata pratibhah ॥ 3 ॥

pramoda modeti naramtakare saḍurmihamtargajakarna ḍhunḍhe ।
dvandvarisindho sthira bhavakarin vadamtamevam tyajata pratibhah ॥ 4 ॥

vinayaka jnanavighatasatro parasarasyatmaja visnuputra ।
anadipujya”khuga sarvapujya vadamtamevam tyajata pratibhah ॥ 5 ॥

vairicya lambodara dhumravarna mayurapaleti mayuravahin ।
surasuraih sevitapadapadma vadamtamevam tyajata pratibhah ॥ 6 ॥

varinmahakhudhvajasurpakarna sivaja simhastha anamtavaha ।
ditauja vighnesvara sesanabhe vadamtamevam tyajata pratibhah ॥ 7 ॥

anoraniyo mahato mahiyo raverja yogesaja jyestharaja ।
nidhisa mamtresa ca sesaputra vadamtamevam tyajata pratibhah ॥ 8 ॥

varapradataraditesca suno paratpara jnanada taravaktra ।
guhagraja brahmapa parsvaputra vadamtamevam tyajata pratibhah ॥ 9 ॥

sidhosca satro parasuprayane samisapuspapriya vighnaharin ।
durvabharairacita devadeva vadamtamevam tyajata pratibhah ॥ 10 ॥

dhiyah pradatasca samipriyeti susidvidatasca susamtidatah ।
ameyamayamitavikrameti vadamtamevam tyajata pratibhah ॥ 11 ॥

dvidha caturthipriya kasyapasca dhanaprada jnanapradaprakasin ।
cimtamane cittaviharakarin vadamtamevam tyajata pratibhah ॥ 12 ॥

yamasya satro abhimanasatro vidherjahamtah kapilasya suno ।
videha svanamdajayogayoga vadamtamevam tyajata pratibhah ॥ 13 ॥

ganasya satro kamalasya satro samastabhavajna ca bhalacamdra ।
anadimadhyamtamaya pracarin vadamtamevam tyajata pratibhah ॥ 14 ॥

vibho jagadrupa ganesa bhuman pusthehpate akhugateti bodhah ।
kartusca patusca tu samhareti vadamtamevam tyajata pratibhah ॥ 15 ॥

idamasthottarasatam namnam tasya pathamti ye ।
srnavamti tesu vai bhitah kurudhvam ma pravesanam ॥ 16 ॥

bhuktimuktipradam ḍhunḍherdhanadhanyapravardhanam ।
brahmabhutakaram stotram japantam nityamadarat ॥ 17 ॥

yatra kutra ganesasya cihnayuktani vai bhatah ।
dhamani tatra sambhitah kurudhvam ma pravesanam ॥ 18 ॥

iti srimadamtaye mudgalapurane yamadutasamvade
ganesastottarasatanamastotram samaptam ॥

Also Read:

Shri Ganesha Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Ganesha Ashtottara Shatanama Stotram Lyrics in English | Sri Ganesh Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top