Templesinindiainfo

Best Spiritual Website

Shri Ganesha Hrudayam Lyrics in English

Sri Ganesha Hrudayam English Lyrics:

śrī gaṇēśa hr̥dayam
śiva uvāca |
gaṇēśahr̥dayaṁ vakṣyē sarvasiddhipradāyakam |
sādhakāya mahābhāgāḥ śīghrēṇa śāntidaṁ param || 1 ||

asya śrīgaṇēśahr̥dayastōtramantrasya śambhurr̥ṣiḥ | nānāvidhāni chandāṁsi | śrīmatsvānandēśō gaṇēśō dēvatā | gamiti bījam | jñānātmikā śaktiḥ | nādaḥ kīlakam |
śrīgaṇapatiprītyarthamabhīṣṭasiddhyarthaṁ japē viniyōgaḥ | gāṁ gīmiti nyāsaḥ |

dhyānam |
sindūrābhaṁ trinētraṁ pr̥thutarajaṭharaṁ raktavastrāvr̥taṁ taṁ
pāśaṁ caivāṅkuśaṁ vai radanamabhayadaṁ pāṇibhiḥ sandadhānam ||

siddhyā buddhyā ca śliṣṭaṁ gajavadanamahaṁ cintayē hyēkadantaṁ
nānābhūṣābhirāmaṁ nijajanasukhadaṁ nābhiśēṣaṁ gaṇēśam || 2 ||

ōṁ gaṇēśamēkadantaṁ ca cintāmaṇiṁ vināyakam |
ḍhuṇḍhirājaṁ mayūrēśaṁ lambōdaraṁ gajānanam || 1 ||

hērambaṁ vakratuṇḍaṁ ca jyēṣṭharājaṁ nijasthitam |
āśāpūraṁ tu varadaṁ vikaṭaṁ dharaṇīdharam || 2 ||

siddhibuddhipatiṁ vandē brahmaṇaspatisañjñitam |
māṅgalyēśaṁ sarvapūjyaṁ vighnānāṁ nāyakaṁ param || 3 ||

ēkaviṁśati nāmāni gaṇēśasya mahātmanaḥ |
arthēna samyūtānyēva hr̥dayaṁ parikīrtitam || 4 ||

gakārarūpaṁ vividhaṁ carācaraṁ
ṇakāragaṁ brahma tathā parātparam |
tayōḥ sthitāstasya gaṇāḥ prakīrtitā
gaṇēśamēkaṁ praṇamāmyahaṁ param || 5 ||

māyāsvarūpaṁ tu sadaikavācakaṁ
dantaḥ parō māyikarūpadhārakaḥ |
yōgē tayōrēkaradaṁ sumānini
dhīsthaṁ natō:’haṁ janabhaktilālasam || 6 ||

cittaprakāśaṁ vividhēṣu saṁsthaṁ
lēpāvalēpādivivarjitaṁ ca |
bhōgairvihīnaṁ tvatha bhōgakārakaṁ
cintāmaṇiṁ taṁ praṇamāmi nityam || 7 ||

vināyakaṁ nāyakavarjitaṁ priyē
viśēṣatō nāyakamīśvarātmanām |
niraṅkuśaṁ taṁ praṇamāmi sarvadaṁ
sadātmakaṁ bhāvayutēna cētasā || 8 ||

vēdāḥ purāṇāni mahēśvarādikāḥ
śāstrāṇi yōgīśvaradēvamānavāḥ |
nāgāsurā brahmagaṇāśca jantavō
ḍhuṇḍhanti vandē tvatha ḍhuṇḍhirājakam || 9 ||

māyārthavācyō mayūraprabhāvō
nānābhramārthaṁ prakarōti tēna |
tasmānmayūrēśamathō vadanti
namāmi māyāpatimāsamantāt || 10 ||

yasyōdarādviśvamidaṁ prasūtaṁ
brahmāṇi tadvajjaṭharē sthitāni |
ānantyarūpaṁ jaṭharaṁ hi yasya
lambōdaraṁ taṁ praṇatō:’smi nityam || 11 ||

jagadgalādhō gaṇanāyakasya
gajātmakaṁ brahma śiraḥ parēśam |
tayōśca yōgē pravadanti sarvē
gajānanaṁ taṁ praṇamāmi nityam || 12 ||

dīnārthavācyastvatha hērjagacca
brahmārthavācyō nigamēṣu rambaḥ |
tatpālakatvācca tayōḥ prayōgē
hērambamēkaṁ praṇamāmi nityam || 13 ||

viśvātmakaṁ yasya śarīramēkaṁ
tasmācca vaktraṁ paramātmarūpam |
tuṇḍaṁ tadēvaṁ hi tayōḥ prayōgē
taṁ vakratuṇḍaṁ praṇamāmi nityam || 14 ||

mātāpitā:’yaṁ jagatāṁ parēṣāṁ
tasyāpi mātājanakādikaṁ na |
śrēṣṭhaṁ vadanti nigamāḥ parēśaṁ
taṁ jyēṣṭharājaṁ praṇamāmi nityam || 15 ||

nānā catuḥsthaṁ vividhātmakēna
samyōgarūpēṇa nijasvarūpam |
pūryasya sā pūrṇasamādhirūpā
svānandanāthaṁ praṇamāmi cātaḥ || 16 ||

manōrathān pūrayatīha gaṅgē
carācarāṇāṁ jagatāṁ parēṣām |
atō gaṇēśaṁ pravadanti cāśā-
-prapūrakaṁ taṁ praṇamāmi nityam || 17 ||

varaiḥ samasthāpitamēva sarvaṁ
viśvaṁ tathā brahmavihāriṇā ca |
ataḥ paraṁ vipramukhā vadanti
varapradaṁ taṁ varadaṁ natō:’smi || 18 ||

māyāmayaṁ sarvamidaṁ vibhāti
mithyāsvarūpaṁ bhramadāyakaṁ ca |
tasmātparaṁ brahma vadanti satya-
-mēnaṁ parēśaṁ vikaṭaṁ namāmi || 19 ||

cittasya prōktā munibhiḥ pr̥thivyō
nānāvidhā yōgibhirēva gaṅgē |
tāsāṁ sadā dhāraka ēṣa vandē
cāhaṁ hi dharaṇīdharamādibhūtam || 20 ||

viśvātmikā brahmamayī hi buddhiḥ
tasyā vimōhapradikā ca siddhiḥ |
tābhyāṁ sadā khēlati yōganāthaḥ
taṁ siddhibuddhīśamathō namāmi || 21 ||

asatyasatsāmyaturīyanaija-
-ganivr̥ttibrahmāṇi viracya khēlakaḥ |
sadā svayaṁ yōgamayēna bhāti
tamānatō:’haṁ tvatha brahmaṇaspatim || 22 ||

amaṅgalaṁ viśvamidaṁ sahātmabhiḥ
ayōgasamyōgayutaṁ praṇaśvaram |
tataḥ paraṁ maṅgalarūpadhārakaṁ
namāmi māṅgalyapatiṁ suśāntidam || 23 ||

sarvatramānyaṁ sakalāvabhāsakaṁ
sujñaiḥ śubhādāvaśubhādipūjitam |
pūjyaṁ na tasmānnigamādisammataṁ
taṁ sarvapūjyaṁ praṇatō:’smi nityam || 24 ||

bhuktiṁ ca muktiṁ ca dadāti tuṣṭō
yō vighnahā bhaktipriyō nijēbhyaḥ |
bhaktyā vihīnāya dadāti vighnān
taṁ vighnarājaṁ praṇamāmi nityam || 25 ||

nāmārthayuktaṁ kathitaṁ priyē tē
vighnēśvarasyaiva paraṁ rahasyam |
saptatrināmnāṁ hr̥dayaṁ narō yō
jñātvā paraṁ brahmamayō bhavēdiha || 26 ||

iti śrīmudgalapurāṇē gaṇēśahr̥daya stōtram ||

Also Read:

Shri Ganesha Hrudayam lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Shri Ganesha Hrudayam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top