Templesinindiainfo

Best Spiritual Website

Shri Garuda Ashtottara Shatanama Stotram Lyrics in English | Garuda Deva Names

Garuda is the Vahana of Lord Vishnu. Hindus belive Garuda is a divine eagle-like sun bird and the king of birds. Garuda is a mix of eagle and human features and represents birth and heaven, and is the enemy of all snakes. Peoples suffering from Sarpa Dosha, Naga Dosha and Rahu – Ketu Dosha can recite this Slokam daily for a peaceful life.

Sri Garudashtottarashatanama Stotram Lyrics in English:

srigarudastottarasatanamastotram

sridevyuvaca –
devadeva mahadeva sarvajna karunanidhe ।
srotumicchami tarksyasya namnamastottaram satam ।
isvara uvaca –
srnu devi pravaksyami garudasya mahatmanah ।
namnamastottarasatam pavitram papanasanam ॥

asya srigarudanamastottarasatamahamantrasya brahma rsih
anustup chandah garudo devata । pranavo bijam । vidya saktih ।
vedadih kilakam । paksirajaprityarthe jape viniyogah ।
dhyanam –
amrtakalasahastam kantisampurnadeham
sakalavibudhavandyam vedasastrairacintyam ।
kanakarucirapaksoddhuyamanandagolam
sakalavisavinasam cintayetpaksirajam ॥

Om । vainateyah khagapatih kasyapo’gnirmahabalah ।
taptakascanavarnabhah suparno harivahanah ॥ 1 ॥

chandomayo mahateja mahotsaho mahabalah ।
brahmanyo visnubhaktasca kundendudhavalananah ॥ 2 ॥

cakrapanidharah srimannagarirnagabhusanah ।
vijnanado visesajno vidyanidhiranamayah ॥ 3 ॥

bhutido bhuvanatrata bhusayo bhaktavatsalah ।
saptacchandomayah paksi surasurasupujitah ॥ 4 ॥

gajabhuk kacchapasi ca daityahanta’runanujah ।
amrtamso’mrtavapuranandanidhiravyayah ॥ 5 ॥

nigamatma niraharo nistraigunyo nirapyayah ।
nirvikalpah param jyotih paratparatarah parah ॥ 6 ॥

subhangah subhadah surah suksmarupi brhattanuh ।
visasi viditatma ca vidito jayavardhanah ॥ 7 ॥

dardhyango jagadisasca janardanamahadhvajah ।
satam santapavicchetta jaramaranavarjitah ॥ 8 ॥

kalyanadah kalatitah kaladharasamaprabhah ।
somapah surasangheso yajnango yajnabhusanah ॥ 9 ॥

mahajavo jitamitro manmathapriyabandhavah ।
sankhabhrccakradhari ca balo bahuparakramah ॥ 10 ॥

sudhakumbhadharo dhimanduradharso durariha ।
vajrango varado vandyo vayuvego varapradah ॥ 11 ॥

vinatanandanah srido vijitaratisangulah ।
patadvirasthah sarvesah papaha papanasanah ॥ 12 ॥

agnijijjayaghosasca jagadahladakarakah ।
vajranasah suvaktrasca marighno madabhanjanah ॥ 13 ॥

kalajnah kamalestasca kalidosanivaranah ।
vidyunnibho visalango vinatadasyamocanah ॥ 14 ॥

stomatma ca trayimurdha bhuma gayatralocanah ।
samaganaratah sragvi svacchandagatiragranih ॥ 15 ॥

itidam paramam guhyam garudasya mahatmanah
namnamastottarasatam pavitram papanasanam ।
stuyamanam mahadivyam visnuna samudiritam ॥ 16 ॥

iti brahmandapuranantargatam garudastottarasatanamastotram sampurnam ।

Also Read:

Shri Garuda Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Garuda Ashtottara Shatanama Stotram Lyrics in English | Garuda Deva Names

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top