Templesinindiainfo

Best Spiritual Website

Shri Kantha Trishati Namavali 300 Names Lyrics in Hindi

Sri Kantha Trishati Namavali Lyrics in Hindi:

श्रीकण्ठत्रिशतीनामावलिः
ऋषयः ऊचुः —
सूत सूत महाभाग सर्वशास्त्रविशारद ।
रहस्यं श्रोतुमिच्छामो लोकानां मोक्षदायकम् ॥ १ ॥

श्रीसूत उवाच —
श‍ृणुध्वं मुनयः सर्वे सावधानेन चेतसा ।
पुरा संप्रार्थिता गौरी कुमारेण महात्मना ॥ २ ॥

यद्रहस्यमुवाचैतत् पुत्रस्नेहेन संयुता ।
तदेवेदं महादेव्या नाम्नां त्रिशतमुत्तमम् ॥ ३॥

गुरोः प्रसादाद् व्यासस्य पुरा भक्त्या मया श्रुतम् ।
यथाश्रुतं प्रवक्ष्यामि सर्वलोकहिताय तत् ॥ ४ ॥

ध्यानम् –
चन्द्रोपरिष्टात्सम्बद्ध पद्मासनविराजितम् ।
चन्द्रवर्णं स्रवद्दिव्यामृतचन्द्रकलाधरम् ॥ ५ ॥

योगमुद्राक्षसम्बद्धाधरहस्तद्वयान्वितम् ।
अमृतापूर्णकनककलशाप्तकरद्वयम् ॥ ६ ॥

सोमसूर्याग्निनेत्रं च बद्धपिङ्गजटाधरम् ।
नागाभरणसम्भूषं नागयज्ञोपवीतिनम् ॥ ७ ॥

व्याघ्रचर्माम्बरधरं देवं भक्तानुकम्पिनम् ।
भस्मानुलेपितं रुद्रं मृत्युञ्जयमिमं नुमः ॥ ८ ॥

अथ नामावलिः ।
श्री श्री श्रीकण्ठाय नमः । महादेवाय । वृषकेतवे । महेश्वराय ।
मृत्युञ्जयाय । चन्द्रचूडाय । पार्वतीशाय । कपालभृते ।
अष्टमूर्तये । अनेकात्मने । त्रिणेत्राय । प्रमथाधिपाय । शिवाय ।
रुद्राय । विषधराय । मृडाय । शम्भवे । जटाधराय ।
भस्मोद्धूलितसर्वाङ्गाय । नागाभरण भूषिताय नमः । २०

व्याघ्रचर्माम्बरधराय नमः । व्यालयज्ञोपवीतवते ।
रुद्राक्षमालाभरणाय । त्रिपुण्डाङ्कितमस्तकाय ।
शुद्धस्फटिकसङ्काशाय । केतकीशापदायकाय । गङ्गाधराय ।
वृषारूढाय । शूलपाणये । शिवाप्रियाय । पञ्चवक्त्राय ।
दशभुजाय । सच्चिदानन्दविग्रहाय । मदनारये । कालकालाय ।
दक्षाध्वरहराय । अव्ययाय । सद्योजाताय । वामदेवाय ।
गिरिशाय नमः । ४०

नीललोहिताय नमः । अघोरमूर्तये । ईशानाय । उग्राय । तत्पुरुषाय ।
हराय । दिगम्बराय । रामपूज्याय । व्योमकेशाय । नटेश्वराय ।
जलन्धरारये । अव्यक्ताय । त्रिपुरारये । गणेश्वराय । पिनाकिने ।
मेरुकोदण्डाय । कपर्दिने । गजचर्मवते । कुमारजनकाय ।
भर्गाय नमः । ६०

भूरथाय नमः । भक्तवत्सलाय । कल्याणसुन्दराय । शर्वाय । भवाय ।
भीमाय । भयापहाय । विष्णुचक्रप्रदात्रे । दारुकारण्य संश्रिताय ।
अन्धकारये । विरूपाक्षाय । कङ्कालाय । विष्णुवल्लभाय । ऊध्वरेतसे ।
गजारातये । वेदाश्वाय । ब्रह्मसारथये । शूराय । पशुपतये ।
स्थाणवे नमः । ८०

सूर्यचन्द्राग्निलोचनाय नमः । कैलासवासिने । भीमेशाय ।
दक्षिणामूर्तये । ईश्वराय । विघ्नेशवरदाय । श्रीमते । शाश्वताय ।
तारकेश्वराय । गणेशताताय । शान्तात्मने । निर्मलाय । निरुपद्रवाय ।
निरामयाय । निरालम्बाय । निर्ममाय । नित्यवैभवाय । निर्गुणाय ।
निष्कलाय । नित्याय नमः । १००

निर्वैराय नमः । नीतिपारगाय । निरञ्जनाय । नित्यशुद्धाय ।
निस्सङ्गाय । निर्मलात्मकाय । विश्वेश्वराय । वीरभद्राय । भैरवाय ।
भाग्यदायकाय । भूतेश्वराय । महाकालाय । चण्डिकेशवरप्रदाय ।
अनन्तगुणगम्भीराय । मार्कण्डेयवरप्रदाय । संहारकृते । महायोगिने ।
वज्रदेहाय । दुर्जयाय । निराकाराय नमः । १२०

नित्यतुष्टाय नमः । निष्कामाय । नागकुण्डलाय । निष्पापाय ।
नागवलयाय । कार्यत्रयविधायकाय । ऊर्ध्वकेशाय । चारुहासाय ।
विष्णुब्रह्मेन्द्रवन्दिताय । नागेन्द्रहाराय । फालाक्षाय । वरदाय ।
विश्वरूपधृते । विश्वरक्षाय । परब्रह्मणे । शिपिविष्टाय ।
चिरन्तनाय । पूज्याय । ब्रह्मशिरश्छेत्रे । मन्दराद्रिस्थिताय नमः । १४०

प्रभवे नमः । निगमागमसंवेद्याय । त्रिगुणात्मने । त्रयीतनवे ।
अर्धनारये । हरिहराय । महालिङ्गोद्भवाय । महते । वासुकीज्याय ।
शिवतराय । शरभाय । अनन्तरूपधृते । कृत्तिवाससे । बाणपूज्याय ।
मृगधारिणे । सनातनाय । अनाहताब्जपीठस्थाय । श्रेष्ठाय ।
कलिविनाशनाय । नववीरपित्रे नमः । १६०

शुद्धाय नमः । भगवते । बन्धमोचकाय । सतीकान्ताय । जगत्पूज्याय ।
हरिकेशाय । शुभप्रदाय । कालाग्निरुद्राय । विश्वात्मने । नन्दीशाय ।
भगनेत्रहृते । त्र्यम्बकाय । खण्डपरशवे । शङ्कराय ।
भूतवाहनाय । सामप्रियाय । स्वरमयाय । कठोराय । पापनाशनाय ।
हिरण्यरेतसे नमः । १८०

दुर्धर्षाय नमः । जगद्वयापिने । सदाशिवाय । नीलकण्ठाय ।
विषहराय । सहस्राक्षाय । सहस्रपदे । सहस्रशीर्षाय । पुरुषाय ।
तारकाय । परमेश्वराय । ओङ्काररूपाय । सर्वज्ञाय । धूर्जटये ।
पूषदन्तभिदे । चैतन्यरूपाय । धर्मात्मने । जगदाधारमूर्तिमते ।
कुबेरमित्राय । चिद्रूपाय नमः । २००

चिन्मयाय नमः । जगदीश्वराय । सत्यव्रताय । सत्यशीलाय ।
सत्यात्मने । विश्वतोमुखाय । पृथ्वीरूपाय । तोयरूपाय । तेजोरूपाय ।
अनिलात्मकाय । नभोरूपाय । सूर्यरूपाय । चन्द्ररूपाय । महाबलाय ।
ब्रह्मण्याय । यजमानात्मने । रुण्डमालाविभूषिताय । अणोरणुतराय ।
सूक्ष्माय । स्थूलाय नमः । २२०

स्थूलतराय नमः । शुचये । किरातरूपाय । भिक्षाटाय ।
कुण्डोदरवरप्रदाय । हालास्यनाथाय । गिरीशाय । महात्मने ।
माधवप्रियाय । यज्ञप्रियाय । यज्ञरूपाय । परस्मैज्योतिषे ।
परात्पराय । भवरोगहराय । धीराय । तेजस्विने । मोहिनीप्रियाय ।
कृशानुरेतसे । धर्मज्ञाय । मुनिवन्द्याय नमः । २४०

स्तुतिप्रियाय नमः । कामेश्वराय । विराड्रूपाय । कामरूपाय ।
कलानिधये । सभापतये । नादरूपाय । दहराकाशगाय । परस्मै ।
भृङ्गिनाट्यप्रियाय । देवाय । भस्मासुरवरप्रदाय । अहिर्बुध्न्याय ।
भटाक्षीराय । सोमास्कन्दाय । जयिने । विभवे । चण्डकोपिने ।
जगद्रक्षाय । निषङ्गिणे नमः ॥ २६०

क्षेत्रपालकाय नमः । खट्वाङ्गिने । शास्तृजनकाय । साम्बमूर्तये ।
दृगायुधाय । चराचरात्मकाय । कालनियन्त्रे । अजाय । वृषाकपये ।
अनादिनिधनाय । दान्ताय । विधात्रे । लिङ्गरूपभृते । द्योटिकाय ।
प्रणवान्तःस्थाय । पार्थपाशुपतास्त्रदाय । अपस्मारशिरोनृत्यते ।
विष्णुनेत्राब्जपूजिताय । कवचिने । पुष्पवच्चक्षुषे नमः । २८०

विष्णुबाणाय नमः । अजैकपदे । रेरिहाणाय । टङ्कधराय ।
पञ्चविंशतिरूपवते । शतरुद्रस्वरूपाढ्याय । श्मशानस्थाय ।
अस्थिभूषणाय । नादबिन्दुकलातीताय । नामतारकमन्त्रदाय ।
एकादशात्मने । लोकेशाय । भूतभव्यभवत्प्रभवे ।
पञ्चब्रह्मस्वरूपाय । घण्टाकर्णप्रपूजिताय । राजराजेन्द्रवरदाय ।
वेदात्मने । बिल्वकेश्वराय । कृष्णपुत्रप्रदात्रे ।
करुणारससागराय नमः । ३००

नमो नीलकण्ठाय नमः ।

इति ब्रह्माण्डपुराणान्तर्गता श्रीकण्ठत्रिशतीनामावलिः समाप्ता ।

Also Read 108 Names of Sri Kantha Trishati:

Shri Kantha Trishati Namavali 300 Names Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Kantha Trishati Namavali 300 Names Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top