Templesinindiainfo

Best Spiritual Website

Shri Mad Bhagavadgita Ashtottaram Lyrics in Hindi | 108 Names of Shri Mad Bhagavad Gita Ashtottaram

Swami Tejomayananda is the former head of Chinmaya Mission Worldwide, a position he was awarded in 1993 after Mahasamadhi was awarded by Swami Chinmayananda. If Swami Chinmayananda served the cause of Vedanta with his service, knowledge and pioneering qualities, Swami Tejomayananda, affectionately like Guruji, completed this with his natural devotional attitude. This is rich and abundantly evident in his speech, song and behavior.

But the kindness of the devotion was at the origin of an intense training in physics, until obtaining a master’s degree. Born on 30 June 1950 in Sudhakar Kaitwade in a Maharashtrian family of Madhya Pradesh, this physicist had a close encounter that changed the speed, direction and path of his life.

Swami Tejomayananda’s Shri Mad Bhagavadgita Ashtottaram Lyrics in Hindi:

॥ श्रीमद्भगवद्गीताष्टोत्तरम् ॥

ॐ श्रीमद्भगवद्गीतायै नमः ।
ॐ श्रीकृष्णामृतवाण्यै नमः ।
ॐ पार्थाय प्रतिबोधितायै नमः ।
ॐ व्यासेन ग्रथितायै नमः ।
ॐ सञ्जयवर्णितायै नमः ।
ॐ महाभारतमध्यस्थितायै नमः ।
ॐ कुरुक्षेत्रे उपदिष्टायै नमः ।
ॐ भगवत्यै नमः ।
ॐ अम्बारूपायै नमः ।
ॐ अद्वैतामृतवर्षिण्यै नमः । १० ।

ॐ भवद्वेषिण्यै नमः ।
ॐ अष्टादशाध्याय्यै नमः ।
ॐ सर्वोपनिषत्सारायै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ योगशास्त्ररूपायै नमः ।
ॐ श्रीकृष्णार्जुनसंवादरूपायै नमः ।
ॐ श्रीकृष्णहृदयायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ मधुरायै नमः ।
ॐ पुनीतायै नमः । २० ।

ॐ कर्ममर्मप्रकाशिन्यै नमः ।
ॐ कामासक्तिहरायै नमः ।
ॐ तत्त्वज्ञानप्रकाशिन्यै नमः ।
ॐ निश्चलभक्तिविधायिन्यै नमः ।
ॐ निर्मलायै नमः ।
ॐ कलिमलहारिण्यै नमः ।
ॐ रागद्वेषविदारिण्यै नमः ।
ॐ मोदकारिण्यै नमः ।
ॐ भवभयहारिण्यै नमः ।
ॐ तारिण्यै नमः । ३० ।

ॐ परमानन्दप्रदायै नमः ।
ॐ अज्ञाननाशिन्यै नमः ।
ॐ आसुरभावविनाशिन्यै नमः ।
ॐ दैवीसम्पत्प्रदायै नमः ।
ॐ हरिभक्तप्रियायै नमः ।
ॐ सर्वशास्त्रस्वामिन्यै नमः ।
ॐ दयासुधावर्षिण्यै नमः ।
ॐ हरिपदप्रेमप्रदायिन्यै नमः ।
ॐ श्रीप्रदायै नमः ।
ॐ विजयप्रदायै नमः । ४० ।

ॐ भूतिदायै नमः ।
ॐ नीतिदायै नमः ।
ॐ सनातन्यै नमः ।
ॐ सर्वधर्मस्वरूपिण्यै नमः ।
ॐ समस्तसिद्धिदायै नमः ।
ॐ सन्मार्गदर्शिकायै नमः ।
ॐ त्रिलोकीपूज्यायै नमः ।
ॐ अर्जुनविषादहारिण्यै नमः ।
ॐ प्रसादप्रदायै नमः ।
ॐ नित्यात्मस्वरूपदर्शिकायै नमः । ५० ।

ॐ अनित्यदेहसंसाररूपदर्शिकायै नमः ।
ॐ पुनर्जन्मरहस्यप्रकटिकायै नमः ।
ॐ स्वधर्मप्रबोधिन्यै नमः ।
ॐ स्थितप्रज्ञलक्षणदर्शिकायै नमः ।
ॐ कर्मयोगप्रकाशिकायै नमः ।
ॐ यज्ञभावनाप्रकाशिन्यै नमः ।
ॐ विविधयज्ञप्रदर्शिकायै नमः ।
ॐ चित्तशुद्धिदायै नमः ।
ॐ कामनाशोपायबोधिकायै नमः ।
ॐ अवतारतत्त्वविचारिण्यै नमः । ६० ।

ॐ ज्ञानप्राप्तिसाधनोपदेशिकायै नमः ।
ॐ ध्यानयोगबोधिन्यै नमः ।
ॐ मनोनिग्रहमार्गप्रदीपिकायै नमः ।
ॐ सर्वविधसाधकहितकारिण्यै नमः ।
ॐ ज्ञानविज्ञानप्रकाशिकायै नमः ।
ॐ परापरप्रकृतिबोधिकायै नमः ।
ॐ सृष्टिरहस्यप्रकटिकायै नमः ।
ॐ चतुर्विधभक्तलक्षणदर्शिकायै नमः ।
ॐ भुक्तिमुक्तिदायै नमः ।
ॐ जीवजगदीश्वरस्वरूपबोधिकायै नमः । ७० ।

ॐ प्रणवध्यानोपदेशिकायै नमः ।
ॐ कर्मोपासनफलदर्शिकायै नमः ।
ॐ राजविद्यायै नमः ।
ॐ राजगुह्यायै नमः ।
ॐ प्रत्यक्षावगमायै नमः ।
ॐ धर्म्यायै नमः ।
ॐ सुलभायै नमः ।
ॐ योगक्षेमकारिण्यै नमः ।
ॐ भगवद्विभूतिविस्तारिकायै नमः ।
ॐ विश्वरूपदर्शनयोगयुक्तायै नमः । ८० ।

ॐ भगवदैश्वर्यप्रदर्शिकायै नमः ।
ॐ भक्तिदायै नमः ।
ॐ भक्तिविवर्धिन्यै नमः ।
ॐ भक्तलक्षणबोधिकायै नमः ।
ॐ सगुणनिर्गुणप्रकाशिन्यै नमः ।
ॐ क्षेत्रक्षेत्रज्ञविवेककारिण्यै नमः ।
ॐ दृढवैराग्यकारिण्यै नमः ।
ॐ गुणत्रयविभागदर्शिकायै नमः ।
ॐ गुणातीतपुरुषलक्षणदर्शिकायै नमः ।
ॐ अश्वत्थवृक्षवर्णनकारिण्यै नमः । ९० ।

ॐ संसारवृक्षच्छेदनोपायबोधिन्यै नमः ।
ॐ त्रिविधश्रद्धास्वरूपप्रकाशिकायै नमः ।
ॐ त्यागसंन्यासतत्त्वदर्शिकायै नमः९३।
ॐ यज्ञदानतपःस्वरूपबोधिन्यै नमः ।
ॐ ज्ञानकर्मकर्तृस्वरूपबोधिकायै नमः ।
ॐ शरणागतिरहस्यप्रदर्शिकायै नमः ।
ॐ आश्चर्यरूपायै नमः ।
ॐ विस्मयकारिण्यै नमः ।
ॐ आह्लादकारिण्यै नमः ।
ॐ भक्तिहीनजनागम्यायै नमः । १०० ।

ॐ जगत उद्धारिण्यै नमः ।
ॐ दिव्यदृष्टिप्रदायै नमः ।
ॐ धर्मसंस्थापिकायै नमः ।
ॐ भक्तजनसेव्यायै नमः ।
ॐ सर्वदेवस्तुतायै नमः ।
ॐ ज्ञानगङ्गायै नमः ।
ॐ श्रीकृष्णप्रियतमायै नमः ।
ॐ सर्वमङ्गलायै नमः । १०८ ।

॥ इति स्वामीतेजोमयानन्दरचिता
श्रीमद्भगवद्गीताष्टोत्तरशतनामावली ॥

Also Read:

Shri Mad Bhagavadgita Ashtottaram | 108 Names of Shri Mad Bhagavad Gita Ashtottaram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Mad Bhagavadgita Ashtottaram Lyrics in Hindi | 108 Names of Shri Mad Bhagavad Gita Ashtottaram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top