Templesinindiainfo

Best Spiritual Website

Shri Rama Apaduddharaka Stotram Lyrics in English

Shri Ram Apaduddharaka Stotram in English:

॥ śrī rāma āpaduddhāraka stōtram ॥
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||

namaḥ kōdaṇḍahastāya sandhīkr̥taśarāya ca |
daṇḍitākhiladaityāya rāmāyāpannivāriṇē || 1 ||

āpannajanarakṣaikadīkṣāyāmitatējasē |
namō:’stu viṣṇavē tubhyaṁ rāmāyāpannivāriṇē || 2 ||

padāmbhōjarajasparśapavitramuniyōṣitē |
namō:’stu sītāpatayē rāmāyāpannivāriṇē || 3 ||

dānavēndramahāmattagajapañcāsyarūpiṇē |
namō:’stu raghunāthāya rāmāyāpannivāriṇē || 4 ||

mahijākucasaṁlagnakuṅkumāruṇavakṣasē |
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇē || 5 ||

padmasambhava bhūtēśa munisaṁstutakīrtayē |
namō mārtāṇḍavamśyāya rāmāyāpannivāriṇē || 6 ||

haratyārtiṁ ca lōkānāṁ yō vā madhuniṣūdanaḥ |
namō:’stu harayē tubhyaṁ rāmāyāpannivāriṇē || 7 ||

tāpakāraṇasaṁsāragajasiṁhasvarūpiṇē |
namō vēdāntavēdyāya rāmāyāpannivāriṇē || 8 ||

raṅgattaraṅgajaladhi garvahaccharadhāriṇē |
namaḥ pratāparūpāya rāmāyāpannivāriṇē || 9 ||

dārōsahita candrāvataṁsa dhyātasvamūrtayē |
namaḥ satyasvarūpāya rāmāyāpannivāriṇē || 10 ||

tārānāyakasaṅkāśavadanāya mahaujasē |
namō:’stu tāṭakāhantrē rāmāyāpannivāriṇē || 11 ||

ramyasānulasaccitrakūṭāśramavihāriṇē |
namassaumitrisēvyāya rāmāyāpannivāriṇē || 12 ||

sarvadēvāhitāsakta daśānanavināśinē |
namō:’stu duḥkhadhvaṁsāya rāmāyāpannivāriṇē || 13 ||

ratnasānunivāsaika vandyapādāmbujāya ca |
namastrailōkyanāthāya rāmāyāpannivāriṇē || 14 ||

saṁsārabandhamōkṣaikahētudāmaprakāśinē |
namaḥ kaluṣasaṁhartrē rāmāyāpannivāriṇē || 15 ||

pavanāśuga saṅkṣipta mārīcādisurārayē |
namō makhaparitrātrē rāmāyāpannivāriṇē || 16 ||

dāmbhikētarabhaktaughamahānandapradāyinē |
namaḥ kamalanētrāya rāmāyāpannivāriṇē || 17 ||

lōkatrayōdvēgakara kumbhakarṇaśiraśchidē |
namō nīradadēhāya rāmāyāpannivāriṇē || 18 ||

kākāsuraikanayanaharallīlāstradhāriṇē |
namō bhaktaikavēdyāya rāmāyāpannivāriṇē || 19 ||

bhikṣurūpasamākrāntabalisarvaikasampadē |
namō vāmanarūpāya rāmāyāpannivāriṇē || 20 ||

rājīvanētrasuspanda rucirāṅgasurōciṣē |
namaḥ kaivalyanidhayē rāmāyāpannivāriṇē || 21 ||

mandamārutasaṁvītamandāradrumavāsinē |
namaḥ pallavapādāya rāmāyāpannivāriṇē || 22 ||

śrīkaṇṭhacāpadalanadhurīṇabalabāhavē |
namaḥ sītānuṣaktāya rāmāyāpannivāriṇē || 23 ||

rājarājasuhr̥dyōṣārcita maṅgalamūrtayē |
nama ikṣvākuvamśyāya rāmāyāpannivāriṇē || 24 ||

mañjulādarśaviprēkṣaṇōtsukaikavilāsinē |
namaḥ pālitabhaktāya rāmāyāpannivāriṇē || 25 ||

bhūribhūdhara kōdaṇḍamūrti dhyēyasvarūpiṇē |
namō:’stu tējōnidhayē rāmāyāpannivāriṇē || 26 ||

yōgīndrahr̥tsarōjātamadhupāya mahātmanē |
namō rājādhirājāya rāmāyāpannivāriṇē || 27 ||

bhūvarāhasvarūpāya namō bhūripradāyinē |
namō hiraṇyagarbhāya rāmāyāpannivāriṇē || 28 ||

yōṣāñjalivinirmukta lājāñcitavapuṣmatē |
namassaundaryanidhayē rāmāyāpannivāriṇē || 29 ||

nakhakōṭivinirbhinnadaityādhipativakṣasē |
namō nr̥siṁharūpāya rāmāyāpannivāriṇē || 30 ||

māyāmānuṣadēhāya vēdōddharaṇahētavē |
namō:’stu matsyarūpāya rāmāyāpannivāriṇē || 31 ||

mitiśūnya mahādivyamahimnē mānitātmanē |
namō brahmasvarūpāya rāmāyāpannivāriṇē || 32 ||

ahaṅkārītarajana svāntasaudhavihāriṇē |
namō:’stu citsvarūpāya rāmāyāpannivāriṇē || 33 ||

sītālakṣmaṇasamśōbhipārśvāya paramātmanē |
namaḥ paṭ-ṭābhiṣiktāya rāmāyāpannivāriṇē || 34 ||

āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham || 35 ||

phalaśruti |
imaṁ stavaṁ bhagavataḥ paṭhēdyaḥ prītamānasaḥ |
prabhātē vā pradōṣē vā rāmasya paramātmanaḥ || 1 ||

sa tu tīrtvā bhavāmbōdhimāpadassakalānapi |
rāmasāyujyamāpnōti dēvadēvaprasādataḥ || 2 ||

kārāgr̥hādibādhāsu samprāptē bahusaṅkaṭē |
āpannivārakastōtram paṭhēdyastu yathāvidhiḥ || 3 ||

samyōjyānuṣṭubhaṁ mantramanuślōkaṁ smaranvibhum |
saptāhātsarvabādhābhyō mucyatē nātra samśayaḥ || 4 ||

dvātrimśadvārajapataḥ pratyahaṁ tu dr̥ḍhavrataḥ |
vaiśākhē bhānumālōkya pratyahaṁ śatasaṅkhyayā || 5 ||

dhanavān dhanadaprakhyassa bhavēnnātra samśayaḥ |
bahunātra kimuktēna yaṁ yaṁ kāmayatē naraḥ || 6 ||

taṁ taṁ kāmamavāpnōti stōtrēṇānēna mānavaḥ |
yantrapūjāvidhānēna japahōmāditarpaṇaiḥ || 7 ||

yastu kurvīta sahasā sarvānkāmānavāpnuyāt |
iha lōkē sukhī bhūtvā parē muktō bhaviṣyati || 8 ||

Also Read:

Shri Ram Raksha Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Shri Rama Apaduddharaka Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top