Templesinindiainfo

Best Spiritual Website

Shri Venkatesha Ashtakam 2 Lyrics in Hindi

Sri Venkateswara Swami is also known as Srinivasa, Balajī, Venkata, Venkata Ramana, Malayappa Swami, Venkatachalapati, Tirupati Timmappa and Govindha, is a form of the Hindu god Maha Vishnu. Malayappa Swamy is the presiding deity of Sri Venkateswara Temple located on the hils of Tirumala in Tirupati, Chittoor District, Andhra Pradesh. The below Hindi Lyrics is from the book Tirupati Sri Venkatesvara by Sri Sadhu Subrahmanya Sastry.

Sri Venkateshashtakam 2 Lyrics in Hindi:

॥ श्रीवेङ्कटेशाष्टकम् २ ॥

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् ।
अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥

नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् ।
प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥

मोहादिषडरिव्यूहग्रहाकुलमहार्णवे ।
मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥ ३॥

नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् ।
श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥ ४॥

राजद्राजीवपत्रश्रीमदमोचनलोचनम् ।
मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम् ॥ ५॥

यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम् ।
विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम्॥ ६॥

नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः ।
ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम् ॥ ७॥

यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी ।
तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम् ॥ ८॥

वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम् ।
यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति ॥

॥ इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम्
श्री वेङ्कटेशाष्टकं समाप्तम् ॥

Shri Venkatesha Ashtakam 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top