Templesinindiainfo

Best Spiritual Website

Sri Anjaneya Sahasranama Stotram Lyrics in English

Sri Anjaneya Sahasranama Stotram in English:

॥ śrī āñjanēya sahasranāma stōtram ॥
ōṁ asya śrīhanumatsahasranāmastōtra mantrasya śrīrāmacandrar̥ṣiḥ |
anuṣṭupchandaḥ | śrīhanumānmahārudrō dēvatā |
hrīṁ śrīṁ hrauṁ hrāṁ bījaṁ | śrīṁ iti śaktiḥ |
kilikila bu bu kārēṇa iti kīlakam |
laṅkāvidhvaṁsanēti kavacam | mama sarvōpadravaśāntyarthē
mama sarvakāryasiddhyarthē japē viniyōgaḥ ||

dhyānam –
prataptasvarṇavarṇābhaṁ saṁraktāruṇalōcanam |
sugrīvādiyutaṁ dhyāyēt pītāmbarasamāvr̥tam ||

gōṣpadīkr̥tavārāśiṁ pucchamastakamīśvaram |
jñānamudrāṁ ca bibhrāṇaṁ sarvālaṅkārabhūṣitam ||
vāmahastasamākr̥ṣṭadaśāsyānanamaṇḍalam |
udyaddakṣiṇadōrdaṇḍaṁ hanūmantaṁ vicintayēt ||

stōtraṁ –
ōṁ hanūmān śrīpradō vāyuputrō rudrō:’naghō:’jaraḥ |
amr̥tyurvīravīraśca grāmavāsō janāśrayaḥ || 1 ||

dhanadō nirguṇaśśūrō vīrō nidhipatirmuniḥ |
piṅgākṣō varadō vāgmī sītāśōkavināśanaḥ || 2 ||

śivaḥ śarvaḥ parō:’vyaktō vyaktāvyaktō dharādharaḥ |
piṅgakēśaḥ piṅgarōmā śrutigamyaḥ sanātanaḥ || 3 ||

anādirbhagavān dēvō viśvahēturjanāśrayaḥ |
ārōgyakartā viśvēśō viśvanāthō harīśvaraḥ || 4 ||

bhargō rāmō rāmabhaktaḥ kalyāṇaḥ prakr̥tisthiraḥ |
viśvambharō viśvamūrtirviśvākāraśca viśvapaḥ || 5 ||

viśvātmā viśvasēvyō:’tha viśvō viśvaharō raviḥ |
viśvacēṣṭō viśvagamyō viśvadhyēyaḥ kalādharaḥ || 6 ||

plavaṅgamaḥ kapiśrēṣṭhō jyēṣṭhō vidyāvanēcaraḥ |
bālō vr̥ddhō yuvā tattvaṁ tattvagamyaḥ sukhō hyajaḥ || 7 ||

añjanāsūnuravyagrō grāmaśāntō dharādharaḥ |
bhūrbhuvaḥsvarmaharlōkō janōlōkastapō:’vyayaḥ || 8 ||

satyamōṅkāragamyaśca praṇavō vyāpakō:’malaḥ |
śivō dharmapratiṣṭhātā rāmēṣṭaḥ phalguṇapriyaḥ || 9 ||

gōṣpadīkr̥tavārāśiḥ pūrṇakāmō dharāpatiḥ |
rakṣōghnaḥ puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ || 10 ||

jānakīprāṇadātā ca rakṣaḥ prāṇāpahārakaḥ |
pūrṇasattvaḥ pītavāsāḥ divākarasamaprabhaḥ || 11 ||

drōṇahartā śaktinētā śaktirākṣasamārakaḥ |
rakṣōghnō rāmadūtaśca śākinījīvahārakaḥ || 12 ||

bhubhukkārahatārātirgarvaḥ parvatabhēdanaḥ |
hētumān prāṁśubījaṁ ca viśvabhartā jagadguruḥ || 13 ||

jagattrātā jagannāthō jagadīśō janēśvaraḥ |
jagatpitā hariḥ śrīśō garuḍasmayabhañjanaḥ || 14 ||

pārthadhvajō vāyuputrō:’mitapucchō:’mitaprabhaḥ |
brahmapucchaḥ parabrahmapucchō rāmēṣṭa ēva ca || 15 ||

sugrīvādiyutō jñānī vānarō vānarēśvaraḥ |
kalpasthāyī cirañjīvī prasannaśca sadāśivaḥ || 16 ||

sanmatiḥ sadgatirbhuktimuktidaḥ kīrtidāyakaḥ |
kīrtiḥ kīrtipradaścaiva samudraḥ śrīpradaḥ śivaḥ || 17 ||

udadhikramaṇō dēvaḥ saṁsārabhayanāśanaḥ |
vārdhibandhanakr̥dviśvajētā viśvapratiṣṭhitaḥ || 18 ||

laṅkāriḥ kālapuruṣō laṅkēśagr̥habhañjanaḥ |
bhūtāvāsō vāsudēvō vasustribhuvanēśvaraḥ ||

śrīrāmadūtaḥ kr̥ṣṇaśca laṅkāprāsādabhañjanaḥ |
kr̥ṣṇaḥ kr̥ṣṇastutaḥ śāntaḥ śāntidō viśvabhāvanaḥ || 20 ||

viśvabhōktā ca mārīghnō brahmacārī jitēndriyaḥ |
ūrdhvagō lāṅgulī mālī lāṅgūlahatarākṣasaḥ || 21 ||

samīratanujō vīrō vīramārō jayapradaḥ |
jaganmaṅgaladaḥ puṇyaḥ puṇyaśravaṇakīrtanaḥ || 22 ||

puṇyakīrtiḥ puṇyagatiḥ jagatpāvanapāvanaḥ |
dēvēśō jitarōdhaśca rāmabhaktividhāyakaḥ || 23 ||

dhyātā dhyēyō nabhassākṣī cētaścaitanyavigrahaḥ |
jñānadaḥ prāṇadaḥ prāṇō jagatprāṇaḥ samīraṇaḥ || 24 ||

vibhīṣaṇapriyaḥ śūraḥ pippalāśrayasiddhidaḥ |
suhr̥tsiddhāśrayaḥ kālaḥ kālabhakṣakabharjitaḥ || 25 ||

laṅkēśanidhana sthāyī laṅkādāhaka īśvaraḥ |
candrasūryāgninētraśca kālāgniḥ pralayāntakaḥ || 26 ||

kapilaḥ kapiśaḥ puṇyarāśirdvādaśarāśigaḥ |
sarvāśrayō:’pramēyātmā rēvatyādinivārakaḥ || 27 ||

lakṣmaṇaprāṇadātā ca sītājīvanahētukaḥ |
rāmadhyēyō hr̥ṣīkēśō viṣṇubhaktō jaṭī balī || 28 ||

dēvāridarpahā hōtā kartā hartā jagatprabhuḥ |
nagaragrāmapālaśca śuddhō buddhō nirantaraḥ || 29 ||

nirañjanō nirvikalpō guṇātītō bhayaṅkaraḥ |
hanumāṁśca durārādhyasstapassādhyō:’marēśvaraḥ || 30 ||

jānakīghanaśōkōtthatāpahartā parātparaḥ |
vāṅmayaḥ sadasadrūpaḥ kāraṇaṁ prakr̥tēḥ paraḥ || 31 ||

bhāgyadō nirmalō nētā pucchalaṅkāvidāhakaḥ |
pucchabaddhō yātudhānō yātudhānaripupriyaḥ || 32 ||

chāyāpahārī bhūtēśō lōkēśaḥ sadgatipradaḥ |
plavaṅgamēśvaraḥ krōdhaḥ krōdhasaṁraktalōcanaḥ || 33 ||

krōdhahartā tāpahartā bhaktābhayavarapradaḥ |
bhaktānukampē viśvēśaḥ puruhūtaḥ purandaraḥ || 34 ||

agnirvibhāvasurbhāsvān yamō nir̆r̥tirēva ca |
varuṇō vāyugatimān vāyuḥ kaubēra īśvaraḥ || 35 ||

raviścandraḥ sukhaḥ saumyō guruḥ kāvyaḥ śanaiścaraḥ |
rāhuḥ kēturmaruddhōtā dhātā hartā samīrakaḥ || 36 ||

maśakīkr̥tadēvāriḥ daityārirmadhusūdanaḥ |
kāmaḥ kapiḥ kāmapālaḥ kapilō viśvajīvanaḥ || 37 ||

bhāgīrathipadāmbhōjaḥ sētubandhaviśāradaḥ |
svāhā svadhā haviḥ kavyaṁ havyakavyaprakāśakaḥ || 38 ||

svaprakāśō mahāvīrō laghuścāmitavikramaḥ |
praḍḍinōḍḍīnagatimān sadgatiḥ puruṣōttamaḥ || 39 ||

jagadātmā jagadyōnirjagadantō hyanantakaḥ |
vipāpmā niṣkalaṅka:’śca mahān mahadahaṅkr̥tiḥ || 40 ||

khaṁ vāyuḥ pr̥thivī hyāpō vahnirdikkāla ēvaca |
kṣētrajñaḥ kṣētrapālaśca palvalīkr̥tasāgaraḥ || 41 ||

hiraṇmayaḥ purāṇaśca khēcarō bhūcarō manuḥ |
hiraṇyagarbhaḥ sūtrātmā rājarājō viśāmpatiḥ || 42 ||

vēdāntavēdyōdgīthaśca vēda vēdāṅgapāragaḥ |
pratigrāmasthitaḥ sadyaḥ sphūrtidātā guṇākaraḥ || 43 ||

nakṣatramālī bhūtātmā surabhiḥ kalpapādapaḥ |
cintāmaṇirguṇanidhiḥ prajāpatiranuttamaḥ || 44 ||

puṇyaślōkaḥ purārātirjyōtiṣmān śārvarīpatiḥ |
kilikilyāravatrastabhūtaprētapiśācakaḥ || 45 ||

r̥ṇatrayaharaḥ sūkṣmaḥ sthūlaḥ sarvagatiḥ pumān |
apasmāraharaḥ smartā śrutirgādhā smr̥tirmanuḥ || 46 ||

svargadvāraḥ prajādvārō mōkṣadvāraḥ kapīśvaraḥ |
nādarūpaḥ parabrahma brahma brahmapurātanaḥ || 47 ||

ēkōnaikō janaḥ śuklaḥ svayañjyōtiranākulaḥ |
jyōtirjyōtiranādiśca sāttvikō rājasattamaḥ || 48 ||

tamōhartā nirālambō nirākārō guṇākaraḥ |
guṇāśrayō guṇamayō br̥hatkāyō br̥hadyaśāḥ ||

br̥haddhanurbr̥hatpādō br̥hanmūrdhā br̥hatsvanaḥ |
br̥hatkarṇō br̥hannāsō br̥hannētrō br̥hadgalaḥ || 50 ||

br̥hadyatnō br̥haccēṣṭō br̥hatpucchō br̥hatkaraḥ |
br̥hadgatirbr̥hatsēvyō br̥hallōkaphalapradaḥ || 51 ||

br̥hacchaktirbr̥hadvāñchāphaladō br̥hadīśvaraḥ |
br̥hallōkanutō draṣṭā vidyādātā jagadguruḥ || 52 ||

dēvācāryaḥ satyavādī brahmavādī kalādharaḥ |
saptapātālagāmī ca malayācalasaṁśrayaḥ || 53 ||

uttarāśāsthitaḥ śrīdō divyauṣadhavaśaḥ khagaḥ |
śākhāmr̥gaḥ kapīndra śca purāṇaḥ śrutisañcaraḥ || 54 ||

caturō brāhmaṇō yōgī yōgagamyaḥ parātparaḥ |
anādinidhanō vyāsō vaikuṇṭhaḥ pr̥thivīpatiḥ || 55 ||

parājitō jitārātiḥ sadānandaśca īśitā |
gōpālō gōpatirgōptā kaliḥ kālaḥ parātparaḥ || 56 ||

manōvēgī sadāyōgī saṁsārabhayanāśanaḥ |
tattvadātā ca tattvajñaḥ tattvaṁ tattvaprakāśakaḥ || 57 ||

śuddhō buddhō nityamuktō yuktākārō jayapradaḥ |
pralayō:’mitamāyaśca māyātītō vimatsaraḥ || 58 ||

māyānirjitarakṣaśca māyānirmitaviṣṭapaḥ |
māyāśrayaśca nirlēpō māyānirvañcakaḥ sukhaḥ ||

sukhī sukhapradō nāgō mahēśakr̥tasaṁstavaḥ |
mahēśvaraḥ satyasandhaḥ śarabhaḥ kalipāvanaḥ || 60 ||

rasō rasajñaḥ sammānō tapaścakṣuḥ ca bhairavaḥ |
ghrāṇō gandhaḥ sparśanaṁ ca sparśō:’haṅkāramānadaḥ || 61 ||

nēti nētīti gamyaśca vaikuṇṭhabhajanapriyaḥ |
giriśō girijākāntō durvāsāḥ kaviraṅgirāḥ || 62 ||

bhr̥gurvasiṣṭhaścyavanō tumbururnāradō:’malaḥ |
viśvakṣētraṁ viśvabījaṁ viśvanētraśca viśvapaḥ || 63 ||

yājakō yajamānaśca pāvakaḥ pitarastathā |
śraddhā buddhiḥ kṣamā tandrā mantrō mantrayutassvaraḥ || 64 ||

rājēndrō bhūpatiḥ kaṇṭhamālī saṁsārasārathiḥ |
nityaḥ sampūrṇakāmaśca bhaktakāmadhuguttamaḥ || 65 ||

gaṇapaḥ kīśapō bhrātā pitā mātā ca mārutiḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 66 ||

kāmajit kāmadahanaḥ kāmaḥ kāmyaphalapradaḥ |
mudrāhārī rakṣōghnaḥ kṣitibhāraharō balaḥ || 67 ||

nakhadamṣṭrāyudhō viṣṇubhaktō:’bhayavarapradaḥ |
darpahā darpadō dr̥ptaḥ śatamūrtiḥ amūrtimān || 68 ||

mahānidhirmahābhāgō mahābhōgō mahārthadaḥ |
mahākārō mahāyōgī mahātējā mahādyutiḥ || 69 ||

mahākarmā mahānādō mahāmantrō mahāmatiḥ |
mahāśayō mahōdārō mahādēvātmakō vibhuḥ || 70 ||

rudrakarmā krūrakarmā ratnanābhaḥ kr̥tāgamaḥ |
ambhōdhilaṅghanaḥ siṁhō nityō dharmapramōdanaḥ || 71 ||

jitāmitrō jayaḥ sāmō vijayō vāyuvāhanaḥ |
jīvadātā sahasrāṁśuḥ mukundō bhūridakṣiṇaḥ || 72 ||

siddhārthaḥ siddhidaḥ siddhasaṅkalpaḥ siddhihētukaḥ |
saptapātālabharaṇaḥ saptarṣigaṇavanditaḥ || 73 ||

saptābdhilaṅghanō vīraḥ saptadvīpōrumaṇḍalaḥ |
saptāṅgarājyasukhadaḥ saptamātr̥niṣēvitaḥ || 74 ||

saptalōkaikamakuṭaḥ saptahōtā svarāśrayaḥ |
saptacchandōnidhiḥ saptacchandaḥ saptajanāśrayaḥ || 75 ||

saptasāmōpagītaśca saptapātālasaṁśrayaḥ |
mēdhāvī kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ || 76 ||

sarvavaśyakarō bhargō dōṣaghnaḥ putrapautradaḥ |
prativādimukhastambhō duṣṭacittaprasādanaḥ || 77 ||

parābhicāraśamanō duḥkhaghnō bandhamōkṣadaḥ |
navadvārapurādhārō navadvāranikētanaḥ || 78 ||

naranārāyaṇastutyō naranāthō mahēśvaraḥ |
mēkhalī kavacī khaḍgī bhrājiṣṇurviṣṇusārathiḥ || 79 ||

bahuyōjanavistīrṇapucchaḥ pucchahatāsuraḥ |
duṣṭagrahanihantā ca piśācagrahaghātukaḥ || 80 ||

bālagrahavināśī ca dharmōnētā kr̥pākaraḥ |
ugrakr̥tyōgravēgaśca ugranētraḥ śatakratuḥ || 81 ||

śatamanyuḥ stutaḥ stutyaḥ stutiḥ stōtā mahābalaḥ |
samagraguṇaśālī ca vyagrō rakṣōvināśakaḥ || 82 ||

rakṣōghnahastō brahmēśaḥ śrīdharō bhaktavatsalaḥ |
mēghanādō mēgharūpō mēghavr̥ṣṭinivārakaḥ || 83 ||

mēghajīvanahētuśca mēghaśyāmaḥ parātmakaḥ |
samīratanayō bōddhā tattvavidyāviśāradaḥ || 84 ||

amōghō:’mōghavr̥ddhiśca iṣṭadō:’niṣṭanāśakaḥ |
arthō arthāpahārī ca samarthō rāmasēvakaḥ || 85 ||

arthī dhanyassurārātiḥ puṇḍarīkākṣa ātmabhūḥ |
saṅkarṣaṇō viśuddhātmā vidyārāśiḥ surēśvaraḥ || 86 ||

acalōddhārakō nityaḥ sētukr̥drāmasārathiḥ |
ānandaḥ paramānandō matsyaḥ kūrmō nidhiḥ śamaḥ || 87 ||

varāhō nārasiṁhaśca vāmanō jamadagnijaḥ |
rāmaḥ kr̥ṣṇaḥ śivō buddhaḥ kalkī rāmāśrayō haraḥ || 88 ||

nandī bhr̥ṅgī ca caṇḍī ca gaṇēśō gaṇasēvitaḥ |
karmādhyakṣaḥ surādhyakṣō viśramō jagatāmpatiḥ ||

jagannāthaḥ kapiśrēṣṭhaḥ sarvāvāsaḥ sadāśrayaḥ |
sugrīvādistutaḥ śāntaḥ sarvakarma plavaṅgamaḥ || 90 ||

nakhadāritarakṣaśca nakhāyudhaviśāradaḥ |
kuśalaḥ sudhanaḥ śēṣō vāsukistakṣakassvaraḥ || 91 ||

svarṇavarṇō balāḍhyaśca rāmapūjyō:’ghanāśanaḥ |
kaivalyadīpaḥ kaivalyō garuḍaḥ pannagō guruḥ || 92 ||

kilyārāvahatārātigarvaḥ parvatabhēdanaḥ |
vajrāṅgō vajravēgaśca bhaktō vajranivārakaḥ || 93 ||

nakhāyudhō maṇigrīvō jvālāmālī ca bhāskaraḥ |
prauḍha pratāpastapanō bhaktatāpanivārakaḥ || 94 ||

śaraṇaṁ jīvanaṁ bhōktā nānācēṣṭō hyacañcalaḥ |
susvasthō:’ṣṭāsyahā duḥkhaśamanaḥ pavanātmajaḥ || 95 ||

pāvanaḥ pavanaḥ kāntō bhaktāgassahanō balaḥ |
mēghanādaripurmēghanādasaṁhr̥tarākṣasaḥ || 96 ||

kṣarō:’kṣarō vinītātmā vānarēśaḥ satāṅgatiḥ |
śrīkaṇṭhaḥ śitikaṇṭhaśca sahāyaḥ sahanāyakaḥ || 97 ||

asthūlastvanaṇurbhargō dēvaḥ saṁsr̥tināśanaḥ |
adhyātmavidyāsāraśca adhyātmakuśalaḥ sudhīḥ || 98 ||

akalmaṣaḥ satyahētuḥ satyagaḥ satyagōcaraḥ |
satyagarbhaḥ satyarūpaḥ satyaḥ satyaparākramaḥ || 99 ||

añjanāprāṇaliṅgaśca vāyuvaṁśōdbhavaḥ sudhīḥ |
bhadrarūpō rudrarūpaḥ surūpaścitrarūpadhr̥t || 100 ||

mainākavanditaḥ sūkṣmadarśanō vijayō jayaḥ |
krāntadiṅmaṇḍalō rudraḥ prakaṭīkr̥tavikramaḥ || 101 ||

kambukaṇṭhaḥ prasannātmā hrasvanāsō vr̥kōdaraḥ |
lambōṣṭhaḥ kuṇḍalī citramālī yōgavidāṁ varaḥ || 102 ||

vipaścit kavirānandavigrahō:’nanyaśāsanaḥ |
phalgunīsūnuravyagrō yōgātmā yōgatatparaḥ || 103 ||

yōgavēdyō yōgaraktō yōgayōnirdigambaraḥ |
akārādikṣakārāntavarṇanirmitavigrahaḥ || 104 ||

ulūkhalamukhaḥ siṁhaḥ saṁstutaḥ paramēśvaraḥ |
śliṣṭajaṅghaḥ śliṣṭajānuḥ śliṣṭapāṇiḥ śikhādharaḥ || 105 ||

suśarmā:’mitaśarmā ca nārāyaṇaparāyaṇaḥ |
jiṣṇurbhaviṣṇū rōciṣṇurgrasiṣṇuḥ sthāṇurēva ca || 106 ||

harirudrānukr̥dvr̥kṣakampanō bhūmikampanaḥ |
guṇapravāhaḥ sūtrātmā vītarāgaḥ stutipriyaḥ || 107 ||

nāgakanyābhayadhvaṁsī rukmavarṇaḥ kapālabhr̥t |
anākulō bhavō:’pāyō:’napāyō vēdapāragaḥ || 108 ||

akṣaraḥ puruṣō lōkanāthō rakṣaḥ prabhurdr̥ḍhaḥ |
aṣṭāṅgayōgaphalabhuk satyasandhaḥ puruṣṭutaḥ || 109 ||

śmaśānasthānanilayaḥ prētavidrāvaṇakṣamaḥ |
pañcākṣaraparaḥ pañcamātr̥kō rañjanadhvajaḥ || 110 ||

yōginībr̥ndavandyaśca śatrughnō:’nantavikramaḥ |
brahmacārīndriyaripurdhr̥tadaṇḍō daśātmakaḥ || 111 ||

aprapañcaḥ sadācāraḥ śūrasēnavidārakaḥ |
vr̥ddhaḥ pramōdaścānandaḥ saptajihvāpatirdharaḥ || 112 ||

navadvārapurādhāraḥ pratyagraḥ sāmagāyakaḥ |
ṣaṭcakradhāmā svarlōkō bhayahr̥nmānadō:’madaḥ || 113 ||

sarvavaśyakaraḥ śaktirnētā cā:’nantamaṅgalaḥ |
aṣṭamūrtidharō nētā virūpaḥ svarasundaraḥ || 114 ||

dhūmakēturmahākētuḥ satyakēturmahārathaḥ |
nandipriyaḥ svatantraśca mēkhalī samarapriyaḥ || 115 ||

lōhāṅgaḥ sarvaviddhanvī ṣaṭkalaśśarva īśvaraḥ |
phalabhuk phalahastaśca sarvakarmaphalapradaḥ || 116 ||

dharmādhyakṣō dharmaphalō dharmō dharmapradō:’rthadaḥ |
pañcaviṁśatitattvajñastārakaḥ brahmatatparaḥ || 117 ||

trimārgavasatirbhīmaḥ sarvaduḥkhanibarhaṇaḥ |
ūrjasvān nirgalaḥ śūlī mālī garbhōniśācaraḥ || 118 ||

raktāmbaradharō raktō raktamālāvibhūṣaṇaḥ |
vanamālī śubhāṅgaśca śvētaḥ śvētāmbarō yuvā || 119 ||

jayō:’jayaparīvāraḥ sahasravadanaḥ kaviḥ |
śākinīḍhākinīyakṣarakṣōbhūtaughabhañjanaḥ || 120 ||

sadyōjātaḥ kāmagatirjñānamūrtiryaśaskaraḥ |
śambhutējāḥ sārvabhaumō viṣṇubhaktaḥ plavaṅgamaḥ || 121 ||

caturnavatimantrajñaḥ paulastyabaladarpahā |
sarvalakṣmīpradaḥ śrīmānaṅgadapriya īḍitaḥ || 122 ||

smr̥tirbījaṁ surēśānaḥ saṁsārabhayanāśanaḥ |
uttamaḥ śrīparīvāraḥ śrībhūdurgā ca kāmadhr̥k || 123 ||

sadāgatirmātariśvā rāmapādābjaṣaṭpadaḥ |
nīlapriyō nīlavarṇō nīlavarṇapriyaḥ suhr̥t || 124 ||

rāmadūtō lōkabandhurantarātmā manōramaḥ |
śrīrāmadhyānakr̥dvīraḥ sadā kimpuruṣastutaḥ || 125 ||

rāmakāryāntaraṅgaśca śuddhirgatiranāmayaḥ |
puṇyaślōkaḥ parānandaḥ parēśaḥ priyasārathiḥ || 126 ||

lōkasvāmī muktidātā sarvakāraṇakāraṇaḥ |
mahābalō mahāvīraḥ pārāvāragatirguruḥ || 127 ||

samastalōkasākṣī ca samastasuravanditaḥ |
sītāsamētaśrīrāmapādasēvādhurandharaḥ || 128 ||

iti śrī āñjanēyasahasranāmastōtram ||

Also Read:

Sri Anjaneya Sahasranama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Anjaneya Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top