Templesinindiainfo

Best Spiritual Website

Sri Dakshayani Stotram Lyrics in English

Sri Dakshayani Stotram in English:

॥ śrī dākṣāyaṇī stōtram ॥

gambhīrāvartanābhī mr̥gamadatilakā vāmabimbādharōṣṭī
śrīkāntākāñcidāmnā parivr̥ta jaghanā kōkilālāpavāṇi |
kaumārī kambukaṇṭhī prahasitavadanā dhūrjaṭīprāṇakāntā
rambhōrū siṁhamadhyā himagiritanayā śāmbhavī naḥ punātu || 1 ||

dadyātkalmaṣahāriṇī śivatanū pāśāṅkuśālaṅkr̥tā
śarvāṇī śaśisūryavahninayanā kundāgradantōjjvalā |
kāruṇyāmr̥tapūrṇavāgvilasitā mattēbhakumbhastanī
lōlākṣī bhavabandhamōkṣaṇakarī sva śrēyasaṁ santatam || 2 ||

madhyē sudhābdhi maṇimaṇṭaparatna vēdyāṁ
siṁhāsanōparigatāṁ paripītavarṇām |
pītāmbarābharaṇamālyavicitragātrīṁ
dēvīṁ bhajāmi nitarāṁ nutavēdajihvām || 3 ||

sannaddhāṁ vividhāyudhaiḥ parivr̥tāṁ prāntē kumārīgaṇai-
rdhyāyēdīpsitadāyinīṁ triṇayanāṁ siṁhādhirūḍhāṁsitāṁ |
śaṅkhārīṣudhanūmṣi cāru dadhatīṁ citrāyudhāṁ tarjanīṁ
vāmē śaktimaṇīṁ mahāghamitarē śrī śaktikāṁ śūlinīm || 4 ||

kimśukīdalaviśālalōcanāṁ kiñcanāgarasavallisamyutāṁ |
aṅgacampakasamānavarṇinīṁ śaṅkarapriyasatīṁ namāmyaham || 5 ||

āruhya siṁhamasicarmarathāṅgaśaṅkha
śakti triśūlaśaracāpadharāṁ purastāt |
gacchatvamamba duritāpada duṣṭakr̥tyā-
tsaṁrakṣaṇāya satataṁ mama dēvi durgē || 6 ||

dinakaraśaśinētrī divyarudrārdhagātrī
ghanasamucitadhātrī kalpavallī savitrī |
anavaratapavitrī cāmbikā kālarātrī
munivinutacaritrī mōhinī śailaputrī || 7 ||

jalaruhasamapāṇī satkalābāṇatūṇī
sulalitamukhavīṇā sarvavidyāpravīṇā |
alaghuhatapurāṇā hyarthabhāṣādhurīṇā
ali samudayavēṇī śailajā pātu vāṇī || 8 ||

vividhaguṇakarālī viśvatattvāvarālī
śivahr̥dayasamēlī svairakr̥nmanmathālī |
navamaṇimayamaulī nāgarakṣōvibhālī
dhavalabhasitadhūlīdhāriṇī bhadrakālī || 9 ||

jananamaraṇahārī sarvalōkōpakārī
javajanitavihārī cāruvakṣōjahārī |
kanakagirivihārī kālagarvōpahārī
ghanaphaṇidharahārī kālikā pātu gaurī || 10 ||

malaharaṇamataṅgī mantrayantraprasaṅgī
valayita subhujāṅgī vāṅmayī mānasāṅgī |
vilayabhayavihaṅgī viśvatōrakṣyapāṅgī
kalitajayaturaṅgī khaṇḍacandrōttamāṅgī || 11 ||

amba tvadaṅghryambujatatparāṇāṁ
mukhāravindē sarasaṁ kavitvaṁ |
karāravindē varakalpavallī
padāravindē nr̥pamaulirājaḥ || 12 ||

puravairipatni muravairipūjitē
jaladālivēṇi phaladāyakē śivē |
sadayaṁ sasampadudayaṁ kuruṣva māṁ
jagadamba śāmbhavi kadambavāsini || 13 ||

vijayavibhavadhātrī viśvakalyāṇagātrī
madhukaraśubhavēṇī maṅgalāvāsavāṇī |
śatamukhavidhigītā śāmbhavī lōkamātā
karirasamukhapārśvā kāmakōṭī sadāvyāt || 14 ||

madhupamahitamaurvī mallikāmañjulōrvī
dharapativarakanyā dhīrabhūtēṣu dhanyā |
maṇimayaghanavīṇāmañjarīdivyabāṇā
kariripujayaghōṭī kāmakōṭīsahāyī || 15 ||

amba tvadamśōraṇuramśumālī
tavaiva mandasmitabindurinduḥ |
tvayā dr̥taṁ sallapitaṁ trayī syāt
pumbhāvalīlā puruṣatrayī hi || 16 ||

durvēdanānubhavapāvakadhūyamānā
nirvēdamēti nitarāṁ kalanā madīyā |
parvēndusundaramukhi praṇatānukampē
sarvēśvari tripurasundari mē prasīda || 17 ||

yatprabhāpaṭalapāṭalaṁ jaga-
tpadmarāgamaṇimaṇṭapāyatē |
pāśapāṇisr̥ṇipāṇibhāvayē
cāpapāṇi śarapāṇi daivatam || 18 ||

aiśvaryamaṣṭavidhamaṣṭadigīśvaratva-
maṣṭātmatā ca phalamāśrayiṇāmatīva |
mudrāṁ vahan ghanadhiyā vaṭamūlavāsī
mōdaṁ tanōtu mama mugdhaśaśāṅkacūḍaḥ || 19 ||

gēhaṁ nākati garvitaṁ praṇamati strīsaṅgamō mōkṣati
dvēṣī mitrati pātakaṁ sukr̥tati kṣmāvallabhō dāsati |
mr̥tyurvaidyati dūṣaṇaṁ suguṇati tvatpādasaṁsēvanā-
ttvāṁ vandē bhavabhītibhañjanakarīṁ gaurīṁ girīśapriyē || 20 ||

pātaya vā pātālē snāpaya vā sakalalōkasāmrājyē |
mātastava padayugalaṁ nāhaṁ muñcāmi naiva muñcāmi || 21 ||

āpadi kiṁ karaṇīyaṁ smaraṇīyaṁ caraṇayugalamambāyāḥ |
tatsmaraṇaṁ kiṁ kurutē brahmādīnapi ca kiṅkarī kurutē || 22 ||

mātarmē madhukaiṭabhaghni mahiṣaprāṇāpahārōdyamē
hēlānirmitadhūmralōcanavadhē hē caṇḍamuṇḍārdinī |
niśśēṣīkr̥taraktabījadanujē nityē niśumbhāpahē
śumbhadhvaṁsini saṁharāśu duritaṁ durgē namastēmbikē || 23 ||

raktābhāmaruṇāmśukāmbaradharā-mānandapūrṇānanāṁ
muktāhāravibhūṣitāṁ kucabharaklāntāṁ sakāñcīguṇāṁ |
dēvīṁ divyarasānnapātrakaraṇā-mambhōjadarvīkarāṁ
dhyāyēśaṅkaravallabhāṁ triṇayanāmambāṁ sadānnapradām || 24 ||

udyadbhānunibhāṁ dukūlavasanāṁ kṣīrōdamadhyē śubhē
mūlē kalpatarōḥ sphuranmaṇimayē siṁhāsanē susthitām |
bibhrāṇāṁ svaśayē suvarṇacaṣakaṁ bījaṁ ca śālyōdbhavaṁ
bhaktābhīṣṭavarābhayāñjalipuṭāṁ dhyāyēnnapūrṇēśvarīm || 25 ||

vāmē pāyasapūrṇa hēmakalaśaṁ pāṇau vahantī mudā
cānyē pāṇitalē suvarṇaracitāṁ darvīṁ ca bhūṣōjvalām |
ambā śuddhadukūlacitravasanā kāruṇyapūrṇēkṣaṇā
śyāmā kācana śaṅkara priyatamā śātōdarī dr̥śyatē || 26 ||

karēṇucañcanmaṇikaṅkaṇēna darvīṁ dadhānāṁ dhavalānnapūrṇē |
sadāvalōkē karuṇālavālāṁ kāśīpurīkalpalatāṁ bhavānīm || 27 ||

yā māṇikyamanōjñahāravidhinā sindhūrabhāsānvitā
tārānāyaka śēkharā triṇayanā pīna stanōdbhāsitā |
bandhūkaprasavāruṇāmbaradharā mārtāṇḍakōṭyujjvalā
sā dadyādbhuvanēśvarī bhagavatī śrēyāṁsi bhūyāṁsi naḥ || 28 ||

māṇikyanūpuravibhūṣitapādapadmāṁ
hastāravindakaruṇārasapūrṇadarvīṁ |
sandhyāruṇāmśukadharāṁ navacandracūḍāṁ
mandasmitē girisutē bhavatīṁ bhajāmi || 29 ||

smarētprathamapuṣpiṇīṁ rudhirapuṣṭanīlāmbarāṁ
gr̥hītamadhupātrikāṁ madavighūrṇa nētrāñcalāṁ |
karasphuritavallakīṁ kalitakambutāṭaṅkinīṁ
ghanastanabharōllasadgalitacūlikāṁ śyāmalām || 30 ||

dākṣāyaṇyavatārāṇāṁ rakṣāstōtraṁ paṭhēnnaraḥ |
sākṣāddēvīpadaṁ yāti rakṣāmāpnōti bhūtalē || 31 ||

iti śrī dākṣāyaṇī stōtram |

Also Read:

Sri Dakshayani Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Dakshayani Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top