Templesinindiainfo

Best Spiritual Website

Sri Dakshayani Stotram Lyrics in Hindi

Sri Dakshayani Stotram in Hindi:

॥ श्री दाक्षायणी स्तोत्रम् ॥

गम्भीरावर्तनाभी मृगमदतिलका वामबिम्बाधरोष्टी
श्रीकान्ताकाञ्चिदाम्ना परिवृत जघना कोकिलालापवाणि ।
कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटीप्राणकान्ता
रम्भोरू सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १ ॥

दद्यात्कल्मषहारिणी शिवतनू पाशाङ्कुशालङ्कृता
शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।
कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी
लोलाक्षी भवबन्धमोक्षणकरी स्व श्रेयसं सन्ततम् ॥ २ ॥

मध्ये सुधाब्धि मणिमण्टपरत्न वेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविचित्रगात्रीं
देवीं भजामि नितरां नुतवेदजिह्वाम् ॥ ३ ॥

सन्नद्धां विविधायुधैः परिवृतां प्रान्ते कुमारीगणै-
र्ध्यायेदीप्सितदायिनीं त्रिणयनां सिंहाधिरूढांसितां ।
शङ्खारीषुधनूम्षि चारु दधतीं चित्रायुधां तर्जनीं
वामे शक्तिमणीं महाघमितरे श्री शक्तिकां शूलिनीम् ॥ ४ ॥

किम्शुकीदलविशाललोचनां किञ्चनागरसवल्लिसम्युतां ।
अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५ ॥

आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख
शक्ति त्रिशूलशरचापधरां पुरस्तात् ।
गच्छत्वमम्ब दुरितापद दुष्टकृत्या-
त्संरक्षणाय सततं मम देवि दुर्गे ॥ ६ ॥

दिनकरशशिनेत्री दिव्यरुद्रार्धगात्री
घनसमुचितधात्री कल्पवल्ली सवित्री ।
अनवरतपवित्री चाम्बिका कालरात्री
मुनिविनुतचरित्री मोहिनी शैलपुत्री ॥ ७ ॥

जलरुहसमपाणी सत्कलाबाणतूणी
सुललितमुखवीणा सर्वविद्याप्रवीणा ।
अलघुहतपुराणा ह्यर्थभाषाधुरीणा
अलि समुदयवेणी शैलजा पातु वाणी ॥ ८ ॥

विविधगुणकराली विश्वतत्त्वावराली
शिवहृदयसमेली स्वैरकृन्मन्मथाली ।
नवमणिमयमौली नागरक्षोविभाली
धवलभसितधूलीधारिणी भद्रकाली ॥ ९ ॥

जननमरणहारी सर्वलोकोपकारी
जवजनितविहारी चारुवक्षोजहारी ।
कनकगिरिविहारी कालगर्वोपहारी
घनफणिधरहारी कालिका पातु गौरी ॥ १० ॥

मलहरणमतङ्गी मन्त्रयन्त्रप्रसङ्गी
वलयित सुभुजाङ्गी वाङ्मयी मानसाङ्गी ।
विलयभयविहङ्गी विश्वतोरक्ष्यपाङ्गी
कलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी ॥ ११ ॥

अम्ब त्वदङ्घ्र्यम्बुजतत्पराणां
मुखारविन्दे सरसं कवित्वं ।
करारविन्दे वरकल्पवल्ली
पदारविन्दे नृपमौलिराजः ॥ १२ ॥

पुरवैरिपत्नि मुरवैरिपूजिते
जलदालिवेणि फलदायके शिवे ।
सदयं ससम्पदुदयं कुरुष्व मां
जगदम्ब शाम्भवि कदम्बवासिनि ॥ १३ ॥

विजयविभवधात्री विश्वकल्याणगात्री
मधुकरशुभवेणी मङ्गलावासवाणी ।
शतमुखविधिगीता शाम्भवी लोकमाता
करिरसमुखपार्श्वा कामकोटी सदाव्यात् ॥ १४ ॥

मधुपमहितमौर्वी मल्लिकामञ्जुलोर्वी
धरपतिवरकन्या धीरभूतेषु धन्या ।
मणिमयघनवीणामञ्जरीदिव्यबाणा
करिरिपुजयघोटी कामकोटीसहायी ॥ १५ ॥

अम्ब त्वदम्शोरणुरम्शुमाली
तवैव मन्दस्मितबिन्दुरिन्दुः ।
त्वया दृतं सल्लपितं त्रयी स्यात्
पुम्भावलीला पुरुषत्रयी हि ॥ १६ ॥

दुर्वेदनानुभवपावकधूयमाना
निर्वेदमेति नितरां कलना मदीया ।
पर्वेन्दुसुन्दरमुखि प्रणतानुकम्पे
सर्वेश्वरि त्रिपुरसुन्दरि मे प्रसीद ॥ १७ ॥

यत्प्रभापटलपाटलं जग-
त्पद्मरागमणिमण्टपायते ।
पाशपाणिसृणिपाणिभावये
चापपाणि शरपाणि दैवतम् ॥ १८ ॥

ऐश्वर्यमष्टविधमष्टदिगीश्वरत्व-
मष्टात्मता च फलमाश्रयिणामतीव ।
मुद्रां वहन् घनधिया वटमूलवासी
मोदं तनोतु मम मुग्धशशाङ्कचूडः ॥ १९ ॥

गेहं नाकति गर्वितं प्रणमति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।
मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवना-
त्त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रिये ॥ २० ॥

पातय वा पाताले स्नापय वा सकललोकसाम्राज्ये ।
मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ २१ ॥

आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः ।
तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करी कुरुते ॥ २२ ॥

मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनी ।
निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेम्बिके ॥ २३ ॥

रक्ताभामरुणाम्शुकाम्बरधरा-मानन्दपूर्णाननां
मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणां ।
देवीं दिव्यरसान्नपात्रकरणा-मम्भोजदर्वीकरां
ध्यायेशङ्करवल्लभां त्रिणयनामम्बां सदान्नप्रदाम् ॥ २४ ॥

उद्यद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे
मूले कल्पतरोः स्फुरन्मणिमये सिंहासने सुस्थिताम् ।
बिभ्राणां स्वशये सुवर्णचषकं बीजं च शाल्योद्भवं
भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेन्नपूर्णेश्वरीम् ॥ २५ ॥

वामे पायसपूर्ण हेमकलशं पाणौ वहन्ती मुदा
चान्ये पाणितले सुवर्णरचितां दर्वीं च भूषोज्वलाम् ।
अम्बा शुद्धदुकूलचित्रवसना कारुण्यपूर्णेक्षणा
श्यामा काचन शङ्कर प्रियतमा शातोदरी दृश्यते ॥ २६ ॥

करेणुचञ्चन्मणिकङ्कणेन दर्वीं दधानां धवलान्नपूर्णे ।
सदावलोके करुणालवालां काशीपुरीकल्पलतां भवानीम् ॥ २७ ॥

या माणिक्यमनोज्ञहारविधिना सिन्धूरभासान्विता
तारानायक शेखरा त्रिणयना पीन स्तनोद्भासिता ।
बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डकोट्युज्ज्वला
सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८ ॥

माणिक्यनूपुरविभूषितपादपद्मां
हस्तारविन्दकरुणारसपूर्णदर्वीं ।
सन्ध्यारुणाम्शुकधरां नवचन्द्रचूडां
मन्दस्मिते गिरिसुते भवतीं भजामि ॥ २९ ॥

स्मरेत्प्रथमपुष्पिणीं रुधिरपुष्टनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्ण नेत्राञ्चलां ।
करस्फुरितवल्लकीं कलितकम्बुताटङ्किनीं
घनस्तनभरोल्लसद्गलितचूलिकां श्यामलाम् ॥ ३० ॥

दाक्षायण्यवताराणां रक्षास्तोत्रं पठेन्नरः ।
साक्षाद्देवीपदं याति रक्षामाप्नोति भूतले ॥ ३१ ॥

इति श्री दाक्षायणी स्तोत्रम् ।

Also Read:

Sri Dakshayani Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Dakshayani Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top