Templesinindiainfo

Best Spiritual Website

Sri Ganesha Dwadasanama Stotra Lyrics in Hindi

Shri Ganesha Dwadasanama Stotra Lyrics:

प्रणम्य शिरसा दॆवं गौरीपुत्रं विनायकं ।
भक्तावासं स्मरॆन्नित्यं आयुः कामार्थ सिद्धये ॥ १ ॥

प्रथमं वक्रतुंडं च ऎकदंतं द्वितीयकं।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकं॥ २ ॥

लंबॊदरं पंचमं च षष्ठं विकटमॆव च ।
सप्तमं विघ्नराजॆंद्रं धूम्रवर्णं तथाष्टमं ॥ ३ ॥

नवमं भालचंद्रं च दशमं तु विनायकं।
ऎकादशं गणपतिं द्वादशं तु गजाननं॥ ४ ॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठॆन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभॊ ॥ ५ ॥

विद्यार्थि लभते विद्यां धनार्थी लभते धनं ।
पुत्रार्थि लभते पुत्रान् मॊक्षार्थि लभते गतिं॥ ६ ॥

जपॆत् गणपतिस्तॊत्रं षड्भिर्मासैः फलं लभॆत् ।
संवत्सरॆण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥

अष्टेभ्यो ब्राह्मणॆभ्यश्च लिखित्वा यः समर्पयॆत् ।
तस्य विद्या भवॆत् सर्वा गणॆशस्य प्रसादतः ॥ ८ ॥

Also Read:

Sri Ganesha Dwadasanama Lyrics in English | Kannada | Hindi

Sri Ganesha Dwadasanama Stotra Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top