Templesinindiainfo

Best Spiritual Website

Sri Ganesha Manasa Puja Lyrics in English

Sri Ganesha Manasa Puja in English:

॥ śrī gaṇēśa mānasapūjā ॥
gr̥tsamada uvāca –
vighnēśavīryāṇi vicitrakāṇi vaṁdījanairmāgadhakaiḥ smr̥tāni |
śrutvā samuttiṣṭha gajānana tvaṁ brāhmē jaganmaṅgalakaṁ kuruṣva || 1 ||

ēvaṁ mayā prārthita vighnarājaścittēna cōtthāya bahirgaṇēśaḥ |
taṁ nirgataṁ vīkṣya namanti dēvāḥ śambhvādayō yōgimukhāstathā:’ham || 2 ||

śaucādikaṁ tē parikalpayāmi hēramba vai dantaviśuddhimēvam |
vastrēṇa samprōkṣya mukhāravindaṁ dēvaṁ sabhāyāṁ vinivēśayāmi || 3 ||

dvijādisarvairabhivanditaṁ ca śukādibhirmōdasumōdakādyaiḥ |
sambhāṣya cālōkya samutthitaṁ taṁ sumaṇḍapaṁ kalpya nivēśayāmi || 4 ||

ratnaiḥ sudīptaiḥ pratibimbitaṁ taṁ paśyāmi cittēna vināyakaṁ ca |
tatrāsanaṁ ratnasuvarṇayuktaṁ saṁkalpya dēvaṁ vinivēśayāmi || 5 ||

siddhyā ca buddhyā saha vighnarāja pādyaṁ kuru prēmabharēṇa sarvaiḥ |
suvāsitaṁ nīramathō gr̥hāṇa cittēna dattaṁ ca sukhōṣṇabhāvam || 6 ||

tataḥ suvastrēṇa gaṇēśamādau samprōkṣya dūrvādibhirarcayāmi |
cittēna bhāvapriya dīnabandhō manō vilīnaṁ kuru tē padābjē || 7 ||

karpūratailādisuvāsitaṁ tu sukalpitaṁ tōyamathō gr̥hāṇa |
ācamya tēnaiva gajānana tvaṁ kr̥pākaṭākṣēṇa vilōkayāśu || 8 ||

pravālamuktāphalahāṭakādyaiḥ susaṁskr̥taṁ hyantarabhāvakēna |
anarghyamarghyaṁ saphalaṁ kuruṣva mayā pradattaṁ gaṇarāja ḍhuṇḍhē || 9 ||

saugandhyayuktaṁ madhuparkamādyaṁ saṁkalpitaṁ bhāvayutaṁ gr̥hāṇa |
punastathā:’:’camya vināyaka tvaṁ bhaktāṁśca bhaktēśa surakṣayāśu || 10 ||

suvāsitaṁ caṁpaka jātikādyaistailaṁ mayā kalpitamēva ḍhuṇḍhē |
gr̥hāṇa tēna pravimardayāmi sarvāṁgamēvaṁ tava sēvanāya || 11 ||

tataḥ sukhōṣṇēna jalēna cāhamanēkatīrthāhr̥takēna ḍhuṇḍhim |
cittēna śuddhēna ca snāpayāmi snānaṁ mayā dattamathō gr̥hāṇa || 12 ||

tataḥ payassnānamacintyabhāva gr̥hāṇa tōyasya tathā gaṇēśa |
punardadhisnānamanāmayaṁ tvaṁ cittēna dattaṁ ca jalasya caiva || 13 ||

tatō ghr̥tasnānamapāravandya sutīrthajaṁ vighnahara prasīda |
gr̥hāṇa cittēna sukalpitaṁ tu tatō madhusnānamathō jalasya || 14 ||

suśarkarāyuktamathō gr̥hāṇa snānaṁ mayā kalpitamēva ḍhuṇḍhē |
tatō jalasnānamaghāpahantr̥ vighnēśa māyāṁ mama vārayāśu || 15 ||

suyakṣapaṁkasthamathō gr̥hāṇa snānaṁ parēśādhipatē tataśca |
kaumaṇḍalīsambhavajaṁ kuruṣva viśuddhamēvaṁ parikalpitaṁ tu || 16 ||

tatastu sūktairmanasā gaṇēśaṁ sampūjya dūrvādibhiralpabhāvaiḥ |
apārakairmaṇḍalabhūtabrahmaṇaspatyādikaistaṁ hyabhiṣēcayāmi || 17 ||

tataḥ suvastrēṇa tu prōñchanaṁ vai gr̥hāṇa cittēna mayānukalpitam |
tatō viśuddhēna jalēna ḍhuṇḍhē hyācāntamēvaṁ kuru vighnarāja || 18 ||

agnau viśuddhē tu gr̥hāṇa vastrē hyanarghyamaulyē manasā mayā tē |
dattē paricchādya nijātmadēhaṁ tābhyāṁ mayūrēśa janāṁśca pālaya || 19 ||

ācamya vighnēśa punastathaiva cittēna dattaṁ mukhamuttarīyam |
gr̥hāṇa bhaktapratipālaka tvaṁ namō yathā tārakasaṁyutaṁ tu || 20 ||

yajñōpavītaṁ triguṇasvarūpaṁ sauvarṇamēvaṁ hyahināthabhūtam |
bhāvēna dattaṁ gaṇanātha tattvaṁ gr̥hāṇa bhaktōddhr̥tikāraṇāya || 21 ||

ācāntamēvaṁ manasā pradattaṁ kuruṣva śuddhēna jalēna ḍhuṇḍhē |
punaśca kaumaṇḍalakēna pāhi viśvaṁ prabhō khēlakaraṁ sadā tē || 22 ||

udyaddinēśābhamathō gr̥hāṇa sindūrakaṁ tē manasā pradattam |
sarvāṅgasaṁlēpanamādarādvai kuruṣva hēraṁba ca tēna pūrṇam || 23 ||

sahasraśīrṣaṁ manasā mayā tvaṁ dattaṁ kirīṭaṁ tu suvarṇajaṁ vai |
anēkaratnaiḥ khacitaṁ gr̥hāṇa brahmēśa tē mastakaśōbhanāya || 24 ||

vicitraratnaiḥ kanakēna ḍhuṇḍhē yutāni cittēna mayā parēśa |
dattāni nānāpadakuṇḍalāni gr̥hāṇa śūrpaśrutibhūṣaṇāya || 25 ||

śuṇḍāvibhūṣārthamanantakhēlin suvarṇajaṁ kañcukamāgr̥hāṇa |
ratnaiśca yuktaṁ manasā mayā yaddattaṁ prabhō tatsaphalaṁ kuruṣva || 26 ||

suvarṇaratnaiśca yutāni ḍhuṇḍhē sadaikadantābharaṇāni kalpa |
gr̥hāṇa cūḍākr̥tayē parēśa dattāni dantasya ca śōbhanārtham || 27 ||

ratnaiḥ suvarṇēna kr̥tāni tāni gr̥hāṇa catvāri mayā prakalpya |
saṁbhūṣaya tvaṁ kaṭakāni nātha caturbhujēṣu hyaja vighnahārin || 28 ||

vicitraratnaiḥ khacitāni ḍhuṇḍhē kēyūrakāṇi hyatha kalpitāni |
suvarṇajāni pramathādhinātha gr̥hāṇa dattāni tu bāhuṣu tvam || 29 ||

vicitraratnaiḥ khacitaṁ suvarṇasambhūtakaṁ gr̥hya mayā pradattam |
tamāṅgulīṣvaṅgulikaṁ gaṇēśa cittēna saṁśōbhaya tatparēśa || 30 ||

pravālamuktāphalaratnajaistvaṁ suvarṇasūtraiśca gr̥hāṇa kaṇṭhē |
cittēna dattā vividhāśca mālā urūdarē śōbhaya vighnarāja || 31 ||

candraṁ lalāṭē gaṇanātha pūrṇaṁ vr̥ddhikṣayābhyāṁ tu vihīnamādyam |
saṁśōbhaya tvaṁ varasaṁyutaṁ tē bhaktipriyatvaṁ prakaṭīkuruṣva || 32 ||

cintāmaṇiṁ cintitadaṁ parēśa hr̥ddēśagaṁ jyōtirmayaṁ kuruṣva |
maṇiṁ sadānandasukhapradaṁ ca vighnēśa dīnārthada pālayasva || 33 ||

nābhau phaṇīśaṁ ca sahasraśīrṣaṁ saṁvēṣṭanēnaiva gaṇādhinātha |
bhaktaṁ subhūṣaṁ kuru bhūṣaṇēna varapradānaṁ saphalaṁ parēśa || 34 ||

kaṭītaṭē ratnasuvarṇayuktāṁ kāṁcīṁ sucittēna ca dhārayāmi |
vighnēśa jyōtirgaṇadīpanīṁ tē prasīda bhaktaṁ kuru māṁ dayābdhē || 35 ||

hēramba tē ratnasuvarṇayuktē sunūpurē mañjirakē tathaiva |
sukiṅkiṇīnādayutē subuddhyā supādayōḥ śōbhaya mē pradattē || 36 ||

ityādi nānāvidhabhūṣaṇāni tavēcchayā mānasakalpitāni |
sambhūṣayāmyēva tvadaṁgakēṣu vicitradhātuprabhavāṇi ḍhuṇḍhē || 37 ||

sucandanaṁ raktamamōghavīryaṁ sugharṣitaṁ hyaṣṭakagandhamukhyaiḥ |
yuktaṁ mayā kalpitamēkadanta gr̥hāṇa tē tvaṅgavilēpanārtham || 38 ||

liptēṣu vaicitryamathāṣṭagandhairaṁgēṣu tē:’haṁ prakarōmi citram |
prasīda cittēna vināyaka tvaṁ tataḥ suraktaṁ ravimēva phālē || 39 ||

ghr̥tēna vai kuṅkumakēna raktān sutaṇḍulāṁstē parikalpayāmi |
phālē gaṇādhyakṣa gr̥hāṇa pāhi bhaktānsubhaktipriya dīnabandhō || 40 ||

gr̥hāṇa bhō campakamālatīni jalapaṅkajāni sthalapaṅkajāni |
cittēna dattāni ca mallikāni puṣpāṇi nānāvidhavr̥kṣajāni || 41 ||

puṣpōpari tvaṁ manasā gr̥hāṇa hēramba mandāraśamīdalāni |
mayā sucittēna ca kalpitāni hyapārakāṇi praṇavākr̥tē tu || 42 ||

dūrvāṅkurānvai manasā pradattāṁstripaṁcapatrairyutakāṁśca snigdhān |
gr̥hāṇa vighnēśvara saṁkhyayā tvaṁ hīnāṁśca sarvōpari vakratuṇḍa || 43 ||

daśāṅgabhūtaṁ manasā mayā tē dhūpaṁ pradattaṁ gaṇarāja ḍhuṇḍhē |
gr̥hāṇa saurabhyakaraṁ parēśa siddhyā ca buddhyā saha bhaktapāla || 44 ||

dīpaṁ suvartyā yutamādarāttē dattaṁ mayā mānasakaṁ gaṇēśa |
gr̥hāṇa nānāvidhajaṁ ghr̥tāditailādisaṁbhūtamamōghadr̥ṣṭē || 45 ||

bhōjyaṁ ca lēhyaṁ gaṇarāja pēyaṁ cōṣyaṁ ca nānāvidhaṣaḍrasāḍhyam |
gr̥hāṇa naivēdyamathō mayā tē sukalpitaṁ puṣṭipatē mahātman || 46 ||

suvāsitaṁ bhōjanamadhyabhāgē jalaṁ mayā dattamathō gr̥hāṇa |
kamaṇḍalusthaṁ manasā gaṇēśa pibasva viśvādikatr̥ptikāri || 47 ||

tataḥ karōdvartanakaṁ gr̥hāṇa saugandhyayuktaṁ mukhamārjanāya |
suvāsitēnaiva sutīrthajēna sukalpitaṁ nātha gr̥hāṇa ḍhuṇḍhē || 48 ||

punastathācamya suvāsitaṁ ca dattaṁ mayā tīrthajalaṁ pibasva |
prakalpya vighnēśa tataḥ paraṁ tē samprōñchanaṁ hastamukhēkarōmi || 49 ||

drākṣādirambhāphalacūtakāni khārjūrakārkandhukadāḍimāni |
susvādayuktāni mayā prakalpya gr̥hāṇa dattāni phalāni ḍhuṇḍhē || 50 ||

punarjalēnaiva karādikaṁ tē saṁkṣālayē:’haṁ manasā gaṇēśa |
suvāsitaṁ tōyamathō pibasva mayā pradattaṁ manasā parēśa || 51 ||

aṣṭāṁgayuktaṁ gaṇanātha dattaṁ tāmbūlakaṁ tē manasā mayā vai |
gr̥hāṇa vighnēśvara bhāvayuktaṁ sadāsakr̥ttuṇḍaviśōdhanārtham || 52 ||

tatō mayā kalpitakē gaṇēśa mahāsanē ratnasuvarṇayuktē |
mandārakūrpāsakayukta-vastrairanarghya-sañchāditakē prasīda || 53 ||

tatastvadīyāvaraṇaṁ parēśa sampūjayē:’haṁ manasā yathāvat |
nānōpacāraiḥ paramapriyaistu tvatprītikāmārthamanāthabandhō || 54 ||

gr̥hāṇa laṁbōdara dakṣiṇāṁ tē hyasaṁkhyabhūtāṁ manasā pradattām |
sauvarṇamudrādikamukhyabhāvāṁ pāhi prabhō viśvamidaṁ gaṇēśa || 55 ||

rājōpacārānvividhāngr̥hāṇa hastyaśvachatrādikamādarādvai |
cittēna dattāngaṇanātha ḍhuṇḍhē hyapārasakhyān sthirajaṅgamāṁstē || 56 ||

dānāya nānāvidharūpakāṁstē gr̥hāṇa dattānmanasā mayā vai |
padārthabhūtān sthirajaṅgamāṁśca hēramba māṁ tāraya mōhabhāvāt || 57 ||

mandārapuṣpāṇi śamīdalāni dūrvāṅkurāṁstē manasā dadāmi |
hēramba lambōdara dīnapāla gr̥hāṇa bhaktaṁ kuru māṁ padē tē || 58 ||

tatō haridrāmabiraṁ gulālaṁ sindūrakaṁ tē parikalpayāmi |
suvāsitaṁ vastusuvāsabhūtairgr̥hāṇa brahmēśvaraśōbhanārtham || 59 ||

tataḥ śukādyāḥ śivaviṣṇumukhyā indrādayaḥ śēṣamukhāstathā:’nyē |
munīndrakāḥ sēvakabhāvayuktāḥ sabhāsanasthaṁ praṇamanti ḍhuṇḍham || 60 ||

vāmāṁgakē śaktiyutā gaṇēśaṁ siddhistu nānāvidhasiddhi bhistam |
atyantabhāvēna susēvatē tu māyāsvarūpā paramārthabhūtā || 61 ||

gaṇēśvaraṁ dakṣiṇabhāgasaṁsthā buddhiḥ kalābhiśca subōdhikābhiḥ |
vidyābhirēvaṁ bhajatē parēśa māyāsu sāṅkhyapradacittarūpāḥ || 62 ||

pramōdamōdādaya ēva pr̥ṣṭhē gaṇēśvaraṁ bhāvayutā bhajantē |
bhaktēśvarā mudgalaśambhumukhyāḥ śukādayastaṁ sma purō bhajantē || 63 ||

gandharvamukhyā madhuraṁ jaguśca gaṇēśagītaṁ vividhasvarūpam |
nr̥tyaṁkalāyuktamathō purastāccakrustathā hyapsarasō vicitram || 64 ||

ityādinānāvidhabhāvayuktaiḥ saṁsēvitaṁ vighnapatiṁ bhajāmi |
cittēna budhvā tu niraṁjanaṁ vai karōmi nānāvidhadīpayuktam || 65 ||

caturbhujaṁ pāśadharaṁ gaṇēśaṁ tathāṅkuśaṁ dantayutaṁ tamēvam |
trinētrayuktaṁ svabhayaṁkaraṁ taṁ mahōdaraṁ caikaradaṁ gajāsyam || 66 ||

sarpōpavītaṁ gajakarṇadhāraṁ vibhūtibhiḥ sēvitapādapadmam |
dhyāyēdgaṇēśaṁ vividhaprakāraiḥ supūjitaṁ śaktiyutaṁ parēśam || 67 ||

tatō japaṁ vai manasā karōmi svamūlamantrasya vidhānayuktam |
asaṁkhyabhūtaṁ gaṇarājahastē samarpayāmyēva gr̥hāṇa ḍhuṇḍhē || 68 ||

ārātrikāṁ karpurakādibhūtāmapāradīpāṁ prakarōmi pūrṇām |
cittēna laṁbōdara tāṁ gr̥hāṇa hyajñānadhvāntāghaharāṁ nijānām || 69 ||

vēdēṣu vighnēśvarakaiḥ sumantraiḥ sumantritaṁ puṣpadalaṁ prabhūtam |
gr̥hāṇa cittēna mayā pradattamapāravr̥ttyā tvatha mantrapuṣpam || 70 ||

apāravr̥tyā stutimēkadantaṁ gr̥hāṇa cittēna kr̥tāṁ gaṇēśa |
yuktāṁ śrutismārtabhavaiḥ purāṇaiḥ sarvaiḥ parēśādhipatē mayā tē || 71 ||

pradakṣiṇā mānasakalpitāstā gr̥hāṇa lambōdara bhāvayuktāḥ |
saṅkhyāvihīnā vividhasvarūpā bhaktānsadā rakṣa bhavārṇavādvai || 72 ||

natiṁ tatō vighnapatē gr̥hāṇa sāṣṭāṁgakādyāṁ vividhasvarūpām |
saṁkhyāvihīnāṁ manasā kr̥tāṁ tē siddhyā ca buddhyā paripālayāśu || 73 ||

nyūnātiriktaṁ tu mayā kr̥taṁ cēttadarthamantē manasā gr̥hāṇa |
dūrvāṅkurānvighnapatē pradattān sampūrṇamēvaṁ kuru pūjanaṁ mē || 74 ||

kṣamasva vighnādhipatē madīyān sadāparādhān vividhasvarūpān |
bhaktiṁ madīyāṁ saphalāṁ kuruṣva samprārthayē:’haṁ manasā gaṇēśa || 75 ||

tataḥ prasannēna gajānanēna dattaṁ prasādaṁ śirasā:’bhivandya |
svamastakē taṁ paridhārayāmi cittēna vighnēśvara mānatō:’smi || 76 ||

utthāya vighnēśvara ēva tasmādgatastatastvantaradhānaśaktyā |
śivādayastaṁ praṇipatya sarvē gatāḥ sucittēna ca cintayāmi || 77 ||

sarvānnamaskr̥tya tatō:’hamēva bhajāmi cittēna gaṇādhipaṁ tam |
svasthānamāgatya mahānubhāvaiḥ bhaktairgaṇēśasya ca khēlayāmi || 78 ||

ēvaṁ trikālēṣu gaṇādhipaṁ taṁ cittēna nityaṁ paripūjayāmi |
tēnaiva tuṣṭaḥ pradadātu bhāvaṁ viśvēśvarō bhaktimayaṁ tu mahyam || 79 ||

gaṇēśapādōdakapānakaṁ ca ucchiṣṭagandhasya sulēpanaṁ tu |
nirmālyasandhāraṇakaṁ subhōjyaṁ laṁbōdarasyāstu hi bhuktaśēṣam || 80 ||

yaṁ yaṁ karōmyēva tadēva dīkṣā gaṇēśvarasyāstu sadā gaṇēśa |
prasīda nityaṁ tavapādabhaktaṁ kuruṣva māṁ brahmapatē dayālō || 81 ||

tatastu śayyāṁ parikalpayāmi mandārakūrpāsakavastrayuktām |
suvāsapuṣpādibhirarcitāṁ tē gr̥hāṇa nidrāṁ kuru vighnarāja || 82 ||

siddhyā ca buddhyā sahitaṁ gaṇēśa sunidritaṁ vīkṣya tathā:’hamēva |
gatvā svavāsaṁ ca karōmi nidrāṁ dhyātvā hr̥di brahmapatiṁ tadīyaḥ || 83 ||

ētādr̥śaṁ saukhyamamōghaśaktē dēhi prabhō mānasajaṁ gaṇēśa |
mahyaṁ ca tēnaiva kr̥tārtharūpō bhavāmi bhaktirasalālasō:’ham || 84 ||

gārgya uvāca –
ēvaṁ nityaṁ mahārāja gr̥tsamādō mahāyaśāḥ |
cakāra mānasīṁ pūjāṁ yōgīndrāṇāṁ gurussvayam || 85 ||

ya ētāṁ mānasīṁ pūjāṁ kariṣyati narōttamaḥ |
paṭhiṣyati sadā sō:’pi gāṇapatyō bhaviṣyati || 86 ||

śrāvayiṣyati yō martyaḥ śrōṣyatē bhāvasaṁyutaḥ |
sa kramēṇa mahīpāla brahmabhūtō bhaviṣyati || 87 ||

yadyadicchati tattadvai saphalaṁ tasya jāyatē |
antē svānandagaḥ sō:’pi yōgivandyō bhaviṣyati || 88 ||

iti śrīmadāntyē maudgalyē gaṇēśamānasapūjā |

Also Read:

Sri Ganesha Manasa Puja Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Sri Ganesha Manasa Puja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top