Templesinindiainfo

Best Spiritual Website

Sri Gayatri Bhujanga Stotram Lyrics in Hindi

Sri Gayatri Bhujanga Stotram in Hindi:

॥ श्री गायत्री भुजङ्ग स्तोत्रम् ॥
उषःकालगम्यामुदात्त स्वरूपां
अकारप्रविष्टामुदाराङ्गभूषाम् ।
अजेशादि वन्द्यामजार्चाङ्गभाजां
अनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १ ॥

सदा हंसयानां स्फुरद्रत्नवस्त्रां
वराभीति हस्तां खगाम्नायरूपाम् ।
स्फुरत्स्वाधिकामक्षमालां च कुम्भं
दधनामहं भावये पूर्वसन्ध्याम् ॥ २ ॥

प्रवाल प्रकृष्टाङ्ग भूषोज्ज्वलन्तीं
किरीटोल्लसद्रत्नराजप्रभाताम् ।
विशालोरु भासां कुचाश्लेषहारां
भजे बालिकां ब्रह्मविद्यां विनोदाम् ॥ ३ ॥

स्फुरच्चन्द्र कान्तां शरच्चन्द्रवक्त्रां
महाचन्द्रकान्ताद्रि पीनस्तनाढ्याम् ।
त्रिशूलाक्ष हस्तां त्रिनेत्रस्य पत्नीं
वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ४ ॥

षडाधाररूपां षडाधारगम्यां
षडध्वातिशुद्धां यजुर्वेदरूपाम् ।
हिमाद्रेस्सुतां कुन्द दन्तावभासां
महेशार्धदेहां भजे मध्यसन्ध्याम् ॥ ५ ॥

सुषुम्नान्तरस्थां सुधासेव्यमानां
उकारान्तरस्थां द्वितीयस्वरूपाम् ।
सहस्रान्तरस्थां प्रभासत्रिनेत्रां
सदा यौवनाढ्यां भजे मध्यसन्ध्याम् ॥ ६ ॥

सदासामगानां प्रियां श्यामलाङ्गीं
अकारान्तरस्थां करोल्लासिचक्राम् ।
गदापद्महस्तां ध्वनत्पाञ्चजन्यां
खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ७ ॥

प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां
अहं लम्बमान स्तनप्रान्तहारम् ।
महानीलरत्न प्रभाकुण्डलाभ्यां
स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ ८ ॥

सदातत्त्वमस्यादि वाक्यैकगम्यां
अहं मोक्षमार्गैक पाथेयरूपाम् ।
महासिद्धविद्याधरैस्सेव्यमानां
भजेहं भवोत्तारणीं तुर्यसन्ध्याम् ॥ ९ ॥

हृदम्भोजमध्ये परम्नायमीडे
सुखासीन सद्राजहंसां मनोज्ञाम् ।
सदा हेमभासां त्रयीविद्यमध्यां
भजाम स्तुवामो वदाम स्मरामः ॥ १० ॥

सदा तत्पदैस्तूयमानां सवित्रीं
वरेण्यां महाभर्गरूपां त्रिनेत्राम् ।
सदा देवदेवादि देवस्यपत्नीं
अहं धीमहीत्यादि पादैक जुष्टाम् ॥ ११ ॥

अनाथं दरिद्रं दुराचारयुक्तं
शठं स्थूलबुद्धिं परं धर्महीनम् ।
त्रिसन्ध्यां जपध्यानहीनं महेशीं
परं चिन्तयामि प्रसीद त्वमेव ॥ १२ ॥

इतीदं भुजङ्गं पठेद्यस्तु भक्त्या
समाधाय चित्ते सदा श्री भवानीम् ।
त्रिसन्ध्यस्वरूपां त्रिलोकैक वन्द्यां
स मुक्तो भवेत्सर्वपापै रजस्रम् ॥ १३ ॥

Also Read:

Sri Gayatri Bhujanga Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Gayatri Bhujanga Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top