Templesinindiainfo

Best Spiritual Website

Sri Haridra Ganapati Puja Lyrics in English

Sri Mahaganapati Pooja in English:

॥ śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) ॥
pūrvāṅgam paśyatu ॥

asmin haridrābimbe śrīmahāgaṇapatiṃ āvāhayāmi sthāpayāmi pūjayāmi ॥

prāṇapratiṣṭhā –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m ।
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ॥

a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ॥

śrī mahāgaṇapataye namaḥ ।
sthiro bhava varado bhava ।
sumukho bhava suprasanno bhava ।
sthirāsanaṃ kuru ।

dhyānam –
haridrābhaṃ caturbāhuṃ
haridrāvadanaṃ prabhum ।
pāśāṅkuśadharaṃ devaṃ
modakaṃ dantameva ca ।
bhaktā’bhayapradātāraṃ
vande vighnavināśanam ।
oṃ haridrā gaṇapataye namaḥ ।

agajānana padmārkaṃ gajānanamaharniśam ।
anekadaṃ taṃ bhaktānāṃ ekadantamupāsmahe ॥

oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam ।
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍ssīda̱ sāda̍nam ॥

oṃ mahāgaṇapataye namaḥ ।
dhyāyāmi । dhyānam samarpayāmi । ॥ 1 ॥

oṃ mahāgaṇapataye namaḥ ।
āvāhayāmi । āvāhanaṃ samarpayāmi । v2 ॥

oṃ mahāgaṇapataye namaḥ ।
navaratnakhacita divya hema siṃhāsanaṃ samarpayāmi । ॥ 3 ॥

oṃ mahāgaṇapataye namaḥ ।
pādayoḥ pādyaṃ samarpayāmi । ॥ 4 ॥

oṃ mahāgaṇapataye namaḥ ।
hastayoḥ arghyaṃ samarpayāmi । ॥ 5 ॥

oṃ mahāgaṇapataye namaḥ ।
mukhe ācamanīyaṃ samarpayāmi । ॥ 6 ॥

snānam –
āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana ।
ma̱heraṇā̍ya̱ cakṣa̍se ।
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: ।
u̱śa̱tīri̍va mā̱ta̍raḥ ।
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha ।
āpo̍ ja̱naya̍thā ca naḥ ।
oṃ mahāgaṇapataye namaḥ ।
śuddhodaka snānaṃ samarpayāmi । ॥ 7 ॥

snānānantaraṃ ācamanīyaṃ samarpayāmi ।

vastram –
abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ ।
abhi candrā bhartave no hiraṇyābhyaśvānrathino deva soma ॥
oṃ mahāgaṇapataye namaḥ vastraṃ samarpayāmi । ॥ 8 ॥

yajñopavītam –
oṃ ya̱jño̱pa̱vī̱taṃ pa̱rama̍ṃ pavi̱traṃ
pra̱jāpa̍te̱ryatsa̱haja̍ṃ pu̱rastā̎t ।
āyu̍ṣyamagrya̱ṃ pra̱ti mu̍ñca śu̱bhraṃ
ya̍jñopavī̱taṃ ba̱lama̍stu̱ teja̍: ॥
oṃ mahāgaṇapataye namaḥ yajñopavītaṃ samarpayāmi । ॥ 9 ॥

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m ।
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ॥
oṃ mahāgaṇapataye namaḥ divya śrī gandhaṃ samarpayāmi । ॥ 10 ॥

puṣpaiḥ pūjayāmi ।
oṃ sumukhāya namaḥ ।
oṃ ekadantāya namaḥ ।
oṃ kapilāya namaḥ ।
oṃ gajakarṇikāya namaḥ ।
oṃ lambodarāya namaḥ ।
oṃ vikaṭāya namaḥ ।
oṃ vighnarājāya namaḥ ।
oṃ gaṇādhipāya namaḥ ।
oṃ dhūmaketave namaḥ ।
oṃ gaṇādhyakṣāya namaḥ ।
oṃ phālacandrāya namaḥ ।
oṃ gajānanāya namaḥ ।
oṃ vakratuṇḍāya namaḥ ।
oṃ śūrpakarṇāya namaḥ ।
oṃ herambāya namaḥ ।
oṃ skandapūrvajāya namaḥ ।
oṃ sarvasiddhipradāya namaḥ ।
oṃ mahāgaṇapataye namaḥ ।
nānāvidha parimala patra puṣpāṇi samarpayāmi । ॥ 11 ॥

dhūpam –
vanaspatyudbhavirdivyaiḥ nānā gandhaiḥ susaṃyutaḥ ।
āghreyaḥ sarvadevānāṃ dhūpo’yaṃ pratigṛhyatām ॥
oṃ mahāgaṇapataye namaḥ dhūpaṃ āghrāpayāmi । ॥ 12 ॥

dīpam –
sājyaṃ trivarti samyuktaṃ vahninā yojitaṃ priyam ।
gṛhāṇa maṅgalaṃ dīpaṃ trailokya timirāpaha ॥
bhaktyā dīpaṃ prayacchāmi devāya paramātmane ।
trāhi māṃ narakādghorāt divya jyotirnamo’stu te ॥
oṃ mahāgaṇapataye namaḥ pratyakṣa dīpaṃ samarpayāmi । ॥ 13 ॥

dhūpa dīpānantaraṃ ācamanīyaṃ samarpayāmi ।

naivedyam-
oṃ bhūrbhuva̍ssuva̍: । tatsa̍vitu̱rvare̎ṇya̱m ।
bha̱rgo̍ de̱vasya̍ dhī̱mahi ।
dhiyo̱ yona̍: praco̱dayā̎t ॥

satyaṃ tvā ṛtena pariṣiñcāmi ।
amṛtamastu । amṛtopastaraṇamasi ।
śrī mahāgaṇapataye namaḥ __________ samarpayāmi ।
oṃ prāṇāya svāhā̎ । oṃ apānāya svāhā̎ ।
oṃ vyānāya svāhā̎ । oṃ udānāya svāhā̎ ।
oṃ samānāya svāhā̎ ।
madhye madhye pānīyaṃ samarpayāmi ।
amṛtāpi dhānamasi । uttarāpośanaṃ samarpayāmi ।
hastau prakṣālayāmi । pādau prakṣālayāmi ।
śuddhācamanīyaṃ samarpayāmi ।
oṃ mahāgaṇapataye namaḥ ।
naivedyaṃ samarpayāmi । ॥ 14 ॥

tāmbūlam-
pūgīphalaiśca karpūraiḥ nāgavallīdalairyutam ।
muktācūrṇasamyuktaṃ tāmbūlaṃ pratigṛhyatām ॥
oṃ mahāgaṇapataye namaḥ tāmbūlaṃ samarpayāmi । ॥ 15 ॥

nīrājanam –
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ ।
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re ।
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: ।
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ ।
oṃ mahāgaṇapataye namaḥ nīrājanaṃ samarpayāmi । ॥ 16 ॥

mantrapuṣpam –
sumukhaścaikadantaśca kapilo gajakarṇakaḥ
lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ ।
dhūmaketurgaṇādhyakṣaḥ phālacandro gajānanaḥ
vakratuṇḍaśśūrpakarṇo herambasskandapūrvajaḥ ।
ṣoḍaśaitāni nāmāni yaḥ paṭhecchṛṇuyādapi
vidyārambhe vivāhe ca praveśe nirgame tathā
saṅgrāme sarvakāryeṣu vighnastasya na jāyate ॥
oṃ mahāgaṇapataye namaḥ suvarṇa mantrapuṣpaṃ samarpayāmi ।

pradakṣiṇa –
yānikāni ca pāpāni janmāntara kṛtāni ca ।
tāni tāni praṇaśyanti pradakṣiṇa pade pade ॥
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ ।
trāhi māṃ kṛpayā deva śaraṇāgatavatsala ॥
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama ।
tasmātkāruṇya bhāvena rakṣa rakṣa gaṇādhipa ॥
oṃ mahāgaṇapataye namaḥ pradakṣiṇa namaskārān samarpayāmi ।

oṃ mahāgaṇapataye namaḥ ।
chatra cāmarādi samasta rājopacārān samarpayāmi ॥

kṣamāprārthanā –
yasya smṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyo vande gajānanam ॥

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ gaṇādhipa ।
yatpūjitaṃ mayā deva paripūrṇaṃ tadastu te ॥

oṃ vakratuṇḍa mahākāya sūryakoṭi samaprabha ।
nirvighnaṃ kuru me deva sarva kāryeṣu sarvadā ॥

anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī mahāgaṇapatiḥ suprīto suprasanno varado bhavantu ॥

uttare śubhakarmaṇyavighnamastu iti bhavanto bruvantu ।
uttare śubhakarmaṇi avighnamastu ॥

tīrtham –
akālamṛtyuharaṇaṃ sarvavyādhinivāraṇam ।
samastapāpakṣayakaraṃ śrī mahāgaṇapati pādodakaṃ pāvanaṃ śubham ॥

śrī mahāgaṇapati prasādaṃ śirasā gṛhṇāmi ॥

udvāsanam –
oṃ ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ ।
tāni̱ dharmā̍ṇi pratha̱mānyā̍san ।
te ha̱ nāka̍ṃ mahi̱māna̍: sacante ।
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ॥

oṃ śrī mahāgaṇapati namaḥ yathāsthānaṃ udvāsayāmi ॥

śobhanārthe kṣemāya punarāgamanāya ca ।

oṃ śāntiḥ śāntiḥ śāntiḥ ।

Also Read:

Sri Haridra Ganapati Puja Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Haridra Ganapati Puja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top