Sri Lakshmi Gayatri Mantra Stuti in English:
॥ śrī lakṣmī gāyatrī mantrastutiḥ ॥
śrīrlakṣmī kalyāṇī kamalā kamalālayā padmā |
māmakacētassadmani hr̥tpadmē vasatu viṣṇunā sākam || 1 ||
tatsadōṁ śrīmitipadaiḥ caturbhiścaturāgamaiḥ |
caturmukhastutā mahyamindirēṣṭaṁ prayacchatu || 2 ||
saccitsukhatrayīmūrti sarvapuṇyaphalātmikā |
sarvēśamahiṣī mahyamindirēṣṭaṁ prayacchatu || 3 ||
vidyā vēdāntasiddhāntavivēcanavicārajā |
viṣṇusvarūpiṇī mahyamindirēṣṭaṁ prayacchatu || 4 ||
turīyādvaitavijñānasiddhisattāsvarūpiṇī |
sarvatattvamayī mahyamindirēṣṭaṁ prayacchatu || 5 ||
varadābhayadāmbhōjadharapāṇicatuṣṭayā |
vāgīśajananī mahyamindirēṣṭaṁ prayacchatu || 6 ||
rēcakaiḥ pūrakaiḥ pūrṇakumbhakaiḥ pūtadēhibhiḥ |
munibhirbhāvitā mahyamindirēṣṭaṁ prayacchatu || 7 ||
ṇītyakṣaramupāsantō yatprasādēna santatiṁ |
kulasya prāpnuyurmahyamindirēṣṭaṁ prayacchatu || 8 ||
yantramantrakriyāsiddhirūpā sarvasukhātmikā
yajanādimayī mahyamindirēṣṭaṁ prayacchatu || 9 ||
bhagavatyacyutē viṣṇāvanantē nityavāsinī |
bhagavatyamalā mahyamindirēṣṭaṁ prayacchatu || 10 ||
gōvipravēdasūryāgnigaṅgābilvasuvarṇagā |
sālagrāmamayī mahyamindirēṣṭaṁ prayacchatu || 11 ||
dēvatā dēvatānāṁ ca kṣīrasāgarasambhavā |
kalyāṇī bhārgavī mahyamindirēṣṭaṁ prayacchatu || 12 ||
vakti yō vacasā nityaṁ satyamēva na cānr̥taṁ |
tasminyā ramatē mahyamindirēṣṭaṁ prayacchatu || 13 ||
syamantakādimaṇayō yatprasādāmśakāmśakāḥ |
anantavibhavā nityamindirēṣṭaṁ prayacchatu || 14 ||
dhīrāṇāṁ vyāsavālmīkipūrvāṇāṁ vācakaṁ tapaḥ |
yatprāptiphalakaṁ mahyamindirēṣṭaṁ prayacchatu || 15 ||
mahānubhāvairmunibhiḥ mahābhāgaistapasvibhiḥ |
ārādhyaprārthitā mahyamindirēṣṭaṁ prayacchatu || 16 ||
himācalasutāvāṇīsakhyasaubhāgyalakṣaṇā |
yā mūlaprakr̥tirmahyamindirēṣṭaṁ prayacchatu || 17 ||
dhiyā bhaktyā bhiyā vācā tapaśśaucakriyārjavaiḥ |
sadbhissamarcitā mahyamindirēṣṭaṁ prayacchatu || 18 ||
yōgēna karmaṇā bhaktyā śraddhayā śrīssamāpyatē |
satyaśaucaparairmahyamindirēṣṭaṁ prayacchatu || 19 ||
yōgakṣēmau sukhādīnāṁ puṇyajānāṁ nijārthinē |
dadāti dayayā mahyamindirēṣṭaṁ prayacchatu || 20 ||
naśśarīrāṇi cētāṁsi karaṇāni sukhāni ca |
yadadhīnāni sā mahyamindirēṣṭaṁ prayacchatu || 21 ||
prajñāmāyurbalaṁ vittaṁ prajāmārōgyamīśatāṁ |
yaśaḥ puṇyaṁ sukhiṁ mahyamindirēṣṭaṁ prayacchatu || 22 ||
cōrārivyālarōgarṇagrahapīḍā nivāriṇī |
anītīrabhayaṁ mahyamindirēṣṭaṁ prayacchatu || 23 ||
dayāmāśritavātsalyaṁ dākṣiṇyaṁ satyaśīlatāṁ |
nityaṁ yā vahatē mahyamindirēṣṭaṁ prayacchatu || 24 ||
yā dēvyavyājakaruṇā yā jagajjananī ramā |
svatantraśaktiryā mahyamindirēṣṭaṁ prayacchatu || 25 ||
brahmaṇyasubrahmaṇyōktāṁ gāyatryakṣarasammitāṁ |
iṣṭasiddhirbhavēnnityaṁ paṭhatāmindirāstutim || 26 ||
Also Read:
Sri Lakshmi Gayatri Mantra Stuti Lyrics in English | Hindi | Kannada | Telugu | Tamil