Sri Lakshmi Nrusimha Hrudayam in English:
॥ śrī lakṣmīnr̥siṁha hr̥daya stōtram ॥
asya śrīlakṣmīnr̥siṁhahr̥daya mahāmantrasya prahlāda r̥ṣiḥ | śrīlakṣmīnr̥siṁhō dēvatā | anuṣṭupchandaḥ | mamēpsitārthasiddhyarthē pāṭhē viniyōgaḥ ||
karanyāsaḥ |
ōṁ śrīlakṣmīnr̥siṁhāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ vajranakhāya tarjanībhyāṁ namaḥ |
ōṁ mahārūpāya madhyamābhyāṁ namaḥ |
ōṁ sarvatōmukhāya anāmikābhyāṁ namaḥ |
ōṁ bhīṣaṇāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ vīrāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayanyāsaḥ |
ōṁ śrīlakṣmīnr̥siṁhāya hr̥dayāya namaḥ |
ōṁ vajranakhāya śirasē svāhā |
ōṁ mahārūpāya śikhāyai vaṣaṭ |
ōṁ sarvatōmukhāya kavacāya hum |
ōṁ bhīṣaṇāya nētratrayāya vauṣaṭ |
ōṁ vīrāya astrāya phaṭ ||
atha dhyānam |
ōṁ satyaṁ jñānēndriyasukhaṁ kṣīrāmbhōnidhi madhyagaṁ
yōgārūḍhaṁ prasannāsyaṁ nānābharaṇabhūṣitam |
mahācakraṁ mahāviṣṇuṁ trinētraṁ ca pinākinaṁ
śvētāhivāsaṁ śvētāṅgaṁ sūryacandrādi pārśvagam |
śrīnr̥siṁhaṁ sadā dhyāyēt kōṭisūryasamaprabham ||
atha mantraḥ |
ōṁ namō bhagavatē narasiṁhāya dēvāya namaḥ ||
atha hr̥dayastōtram |
śrīnr̥siṁhaḥ parambrahma śrīnr̥siṁhaḥ paraṁ śivaḥ |
nr̥siṁhaḥ paramō viṣṇuḥ nr̥siṁhaḥ sarvadēvatā || 1 ||
nr̥śabdēnōcyatē jīvaḥ siṁhaśabdēna ca svaraḥ |
tayōraikyaṁ śr̥tiprōktaṁ yaḥ paśyati sa paśyati || 2 ||
nr̥siṁhadēva jāyantē lōkāḥ sthāvarajaṅgamāḥ |
nr̥siṁhēnaiva jīvanti nr̥siṁhē praviśanti ca || 3 ||
nr̥siṁhō viśvamutpādya praviśya tadanantaram |
rājabhikṣusvarūpēṇa nr̥siṁhasya smaranti yē || 4 ||
nr̥siṁhātparamaṁ nāsti nr̥siṁhaṁ kuladaivatam |
nr̥siṁhabhaktā yē lōkē tē jñānina itīritāḥ || 5 ||
viraktā dayayā yuktāḥ sarvabhūtasamēkṣaṇāḥ |
nyasta saṁsāra yōgēna nr̥siṁhaṁ prāpnuvanti tē || 6 ||
māhātmyaṁ yasya sarvē:’pi vadanti nigamāgamāḥ |
nr̥siṁhaḥ sarvajagatāṁ kartā bhōktā na cāparaḥ || 7 ||
nr̥siṁhō jagatāṁ hētuḥ bahiryāyā:’valambanaḥ |
māyayā vēditātmā ca sudarśanasamākṣaraḥ || 8 ||
vāsudēvō mayātītō nārāyaṇasamaprabha |
nirmalō nirahaṅkārō nirmālyō yō nirañjanaḥ || 9 ||
sarvēṣāṁ cāpi bhūtānāṁ hr̥dayāmbhōjavāsakaḥ |
atiprēṣṭhaḥ sadānandō nirvikārō mahāmatiḥ || 10 ||
carācarasvarūpī ca carācaraniyāmakaḥ |
sarvēśvaraḥ sarvakartā sarvātmā sarvagōcaraḥ || 11 ||
nr̥siṁha ēva yaḥ sākṣāt pratyagātmā na saṁśayaḥ |
kēcinmūḍhā vadantyēvamavatāramanīśvaram || 12 ||
nr̥siṁha paramātmānaṁ sarvabhūtanivāsinam |
tasya darśanamātrēṇa sūryasyālōkavadbhavēt || 13 ||
sarvaṁ nr̥siṁha ēvēti saṅgrahātmā sudurlabhaḥ |
nārasiṁhaḥ paraṁ daivaṁ nārasiṁhō jagadguruḥ || 14 ||
nr̥siṁhēti nr̥siṁhēti prabhātē yē paṭhanti ca |
tēṣāṁ prasannō bhagavān mōkṣaṁ samyak prayacchati || 15 ||
ōṅkārēbhyaśca pūtātmā ōṅkāraika prabōdhitaḥ |
ōṅkārō mantrarājaśca lōkē mōkṣapradāyakaḥ || 16 ||
nr̥siṁhabhaktā yē lōkē nirbhayā nirvikārakāḥ |
tēṣāṁ darśanamātrēṇa sarvapāpaiḥ pramucyatē || 17 ||
sakārō jīvavācī syādikāraḥ paramēśvaraḥ |
hakārākārayōraikyaṁ mahāvākyaṁ tatō bhavēt || 18 ||
ōṅkārajā prētamuktiḥ kāśyāṁ maraṇaṁ tathā |
nr̥siṁha smaraṇādēva muktirbhavati nānyathā || 19 ||
tasmātsarvaprayatnēna mantrarājamiti dhruvam |
sarvēṣāṁ cāpi vēdānāṁ dēvatānāṁ tathaiva ca || 20 ||
sarvēṣāṁ cāpi śāstrāṇāṁ tātparyaṁ nr̥harau harau |
śrīrāmatāpanīyasya gōpālasyāpi tāpinaḥ || 21 ||
nr̥siṁhatāpanīyasya kalāṁ nārhati ṣōḍaśīm |
śrīmanmantramahārāja nr̥siṁhasya prasādataḥ || 22 ||
śrīnr̥siṁhō namastubhyaṁ śrīnr̥siṁhaḥ prasīda mē |
nr̥siṁhō bhagavānmātā śrīnr̥siṁhaḥ pitā mama || 23 ||
nr̥siṁhō mama putraśca narakāttrāyatē yataḥ |
sarvadēvātmakō yaśca nr̥siṁhaḥ parikīrtitaḥ || 24 ||
aśvamēdhasahasrāṇi vājapēya śatāni ca |
kāśī rāmēśvarādīni phalānyapi niśamya ca || 25 ||
yāvatphalaṁ samāpnōti tāvadāpnōti mantrataḥ |
ṣaṇṇavatyaśca karaṇī yāvatī tr̥ptiriṣyatē || 26 ||
pitr̥̄ṇāṁ tāvatī prītiḥ mantrarājasya jāyatē |
aputrasya gatirnāsti iti smr̥tyā yadīritam || 27 ||
tattu lakṣmīnr̥siṁhasya bhaktimātrāvagōcaram |
sarvāṇi tarkamīmāṁsā śāstrāṇi parihāya vai || 28 ||
nr̥siṁha smaraṇāllōkē tārakaṁ bhavatārakam |
apāra bhavavārābdhau satataṁ patatāṁ nr̥ṇām || 29 ||
nr̥siṁhamantrarājō:’yaṁ nāvikō bhāṣyatē budhaiḥ |
yamapāśēna baddhānāṁ paṅguṁ vai tiṣṭhatāṁ nr̥ṇām || 30 ||
nr̥siṁhamantrarājō:’yaṁ r̥ṣayaḥ parikīrtitaḥ |
bhavasarpēṇa daṁṣṭrāṇāṁ vivēkagata cētasām || 31 ||
nr̥siṁhamantrarājō:’yaṁ gāruḍōmantra ucyatē |
ajñānatamasāṁ nr̥ṇāmandhavadbhrāntacakṣuṣām || 32 ||
nr̥siṁhamantrarājō:’yaṁ prayāsaṁ parikīrtitaḥ |
tāpatrayāgni dagdhānāṁ chāyā saṁśrayamicchatām || 33 ||
nr̥siṁhamantrarājaśca bhaktamānasapañjaram |
nr̥siṁhō bhāskarō bhūtvā prakāśayati mandiram || 34 ||
vēdāntavanamadhyasthā hariṇī mr̥ga iṣyatē |
nr̥siṁha nīlamēghasya sandarśana viśēṣataḥ || 35 ||
mayūrā bhaktimantaśca nr̥tyanti prītipūrvakam |
anyatra nirgatā vālā mātaraṁ parilōkaya || 36 ||
yathā yathā hi tuṣyantē nr̥siṁhasyāvalōkanāt |
śrīmannr̥siṁhapādābjaṁ natvāraṅgapravēśitā || 37 ||
madīya buddhivanitā naṭī nr̥tyati sundarī |
śrīmannr̥siṁhapādābja madhupītvā madōnmadaḥ || 38 ||
madīyā buddhimālōkya mūḍhā nindanti mādhavam |
śrīmannr̥siṁhapādābjarēṇuṁ vidhisubhakṣaṇam || 40 ||
madīyacittahaṁsō:’yaṁ manōvaśyaṁ na yāti mē |
śrīnr̥siṁhaḥ pitā mahyaṁ mātā ca narakēsarī || 41 ||
vartatē tābhuvau nityaṁ rauvahaṁ pariyāmi vai |
satyaṁ satyaṁ punaḥ satyaṁ nr̥siṁhaḥ śaraṇaṁ mama || 42 ||
ahōbhāgyaṁ ahōbhāgyaṁ nārasiṁhō gatirmama |
śrīmannr̥siṁhapādābjadvandvaṁ mē hr̥dayē sadā || 43 ||
vartatāṁ vartatāṁ nityaṁ dr̥ḍhabhaktiṁ prayaccha mē |
nr̥siṁha tuṣṭō bhaktō:’yaṁ bhuktiṁ muktiṁ prayacchati || 44 ||
nr̥siṁhahr̥dayaṁ yastu paṭhēnnityaṁ samāhitaḥ |
nr̥siṁhatvaṁ samāpnōti nr̥siṁhaḥ samprasīdati || 45 ||
trisandhyaṁ yaḥ paṭhēnnityaṁ mandavārē viṣēśataḥ |
rājadvārē sabhāsthānē sarvatra vijayī bhavēt || 46 ||
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
iha lōkē śubhānkāmānparatra ca parāṅgitam || 47 ||
iti bhaviṣyōttarapurāṇē prahlādakathitaṁ śrī lakṣmīnr̥siṁha hr̥daya stōtram sampūrṇam |
Also Read:
Sri Lakshmi Nrusimha Hrudayam Lyrics in English | Hindi | Kannada | Telugu | Tamil