Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Nrusimha Hrudayam Lyrics in Hindi

Sri Lakshmi Nrusimha Hrudayam in Hindi:

॥ श्री लक्ष्मीनृसिंह हृदय स्तोत्रम् ॥
अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः । श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः । ममेप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥

करन्यासः ।
ओं श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः ।
ओं वज्रनखाय तर्जनीभ्यां नमः ।
ओं महारूपाय मध्यमाभ्यां नमः ।
ओं सर्वतोमुखाय अनामिकाभ्यां नमः ।
ओं भीषणाय कनिष्ठिकाभ्यां नमः ।
ओं वीराय करतलकरपृष्ठाभ्यां नमः ।
हृदयन्यासः ।
ओं श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।
ओं वज्रनखाय शिरसे स्वाहा ।
ओं महारूपाय शिखायै वषट् ।
ओं सर्वतोमुखाय कवचाय हुम् ।
ओं भीषणाय नेत्रत्रयाय वौषट् ।
ओं वीराय अस्त्राय फट् ॥

अथ ध्यानम् ।
ओं सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं
योगारूढं प्रसन्नास्यं नानाभरणभूषितम् ।
महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं
श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ।
श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥

अथ मन्त्रः ।
ओं नमो भगवते नरसिंहाय देवाय नमः ॥

अथ हृदयस्तोत्रम् ।
श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः परं शिवः ।
नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १ ॥

नृशब्देनोच्यते जीवः सिंहशब्देन च स्वरः ।
तयोरैक्यं शृतिप्रोक्तं यः पश्यति स पश्यति ॥ २ ॥

नृसिंहदेव जायन्ते लोकाः स्थावरजङ्गमाः ।
नृसिंहेनैव जीवन्ति नृसिंहे प्रविशन्ति च ॥ ३ ॥

नृसिंहो विश्वमुत्पाद्य प्रविश्य तदनन्तरम् ।
राजभिक्षुस्वरूपेण नृसिंहस्य स्मरन्ति ये ॥ ४ ॥

नृसिंहात्परमं नास्ति नृसिंहं कुलदैवतम् ।
नृसिंहभक्ता ये लोके ते ज्ञानिन इतीरिताः ॥ ५ ॥

विरक्ता दयया युक्ताः सर्वभूतसमेक्षणाः ।
न्यस्त संसार योगेन नृसिंहं प्राप्नुवन्ति ते ॥ ६ ॥

माहात्म्यं यस्य सर्वेऽपि वदन्ति निगमागमाः ।
नृसिंहः सर्वजगतां कर्ता भोक्ता न चापरः ॥ ७ ॥

नृसिंहो जगतां हेतुः बहिर्यायाऽवलम्बनः ।
मायया वेदितात्मा च सुदर्शनसमाक्षरः ॥ ८ ॥

वासुदेवो मयातीतो नारायणसमप्रभ ।
निर्मलो निरहङ्कारो निर्माल्यो यो निरञ्जनः ॥ ९ ॥

सर्वेषां चापि भूतानां हृदयाम्भोजवासकः ।
अतिप्रेष्ठः सदानन्दो निर्विकारो महामतिः ॥ १० ॥

चराचरस्वरूपी च चराचरनियामकः ।
सर्वेश्वरः सर्वकर्ता सर्वात्मा सर्वगोचरः ॥ ११ ॥

नृसिंह एव यः साक्षात् प्रत्यगात्मा न संशयः ।
केचिन्मूढा वदन्त्येवमवतारमनीश्वरम् ॥ १२ ॥

नृसिंह परमात्मानं सर्वभूतनिवासिनम् ।
तस्य दर्शनमात्रेण सूर्यस्यालोकवद्भवेत् ॥ १३ ॥

सर्वं नृसिंह एवेति सङ्ग्रहात्मा सुदुर्लभः ।
नारसिंहः परं दैवं नारसिंहो जगद्गुरुः ॥ १४ ॥

नृसिंहेति नृसिंहेति प्रभाते ये पठन्ति च ।
तेषां प्रसन्नो भगवान् मोक्षं सम्यक् प्रयच्छति ॥ १५ ॥

ओङ्कारेभ्यश्च पूतात्मा ओङ्कारैक प्रबोधितः ।
ओङ्कारो मन्त्रराजश्च लोके मोक्षप्रदायकः ॥ १६ ॥

नृसिंहभक्ता ये लोके निर्भया निर्विकारकाः ।
तेषां दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १७ ॥

सकारो जीववाची स्यादिकारः परमेश्वरः ।
हकाराकारयोरैक्यं महावाक्यं ततो भवेत् ॥ १८ ॥

ओङ्कारजा प्रेतमुक्तिः काश्यां मरणं तथा ।
नृसिंह स्मरणादेव मुक्तिर्भवति नान्यथा ॥ १९ ॥

तस्मात्सर्वप्रयत्नेन मन्त्रराजमिति ध्रुवम् ।
सर्वेषां चापि वेदानां देवतानां तथैव च ॥ २० ॥

सर्वेषां चापि शास्त्राणां तात्पर्यं नृहरौ हरौ ।
श्रीरामतापनीयस्य गोपालस्यापि तापिनः ॥ २१ ॥

नृसिंहतापनीयस्य कलां नार्हति षोडशीम् ।
श्रीमन्मन्त्रमहाराज नृसिंहस्य प्रसादतः ॥ २२ ॥

श्रीनृसिंहो नमस्तुभ्यं श्रीनृसिंहः प्रसीद मे ।
नृसिंहो भगवान्माता श्रीनृसिंहः पिता मम ॥ २३ ॥

नृसिंहो मम पुत्रश्च नरकात्त्रायते यतः ।
सर्वदेवात्मको यश्च नृसिंहः परिकीर्तितः ॥ २४ ॥

अश्वमेधसहस्राणि वाजपेय शतानि च ।
काशी रामेश्वरादीनि फलान्यपि निशम्य च ॥ २५ ॥

यावत्फलं समाप्नोति तावदाप्नोति मन्त्रतः ।
षण्णवत्यश्च करणी यावती तृप्तिरिष्यते ॥ २६ ॥

पितॄणां तावती प्रीतिः मन्त्रराजस्य जायते ।
अपुत्रस्य गतिर्नास्ति इति स्मृत्या यदीरितम् ॥ २७ ॥

तत्तु लक्ष्मीनृसिंहस्य भक्तिमात्रावगोचरम् ।
सर्वाणि तर्कमीमांसा शास्त्राणि परिहाय वै ॥ २८ ॥

नृसिंह स्मरणाल्लोके तारकं भवतारकम् ।
अपार भववाराब्धौ सततं पततां नृणाम् ॥ २९ ॥

नृसिंहमन्त्रराजोऽयं नाविको भाष्यते बुधैः ।
यमपाशेन बद्धानां पङ्गुं वै तिष्ठतां नृणाम् ॥ ३० ॥

नृसिंहमन्त्रराजोऽयं ऋषयः परिकीर्तितः ।
भवसर्पेण दंष्ट्राणां विवेकगत चेतसाम् ॥ ३१ ॥

नृसिंहमन्त्रराजोऽयं गारुडोमन्त्र उच्यते ।
अज्ञानतमसां नृणामन्धवद्भ्रान्तचक्षुषाम् ॥ ३२ ॥

नृसिंहमन्त्रराजोऽयं प्रयासं परिकीर्तितः ।
तापत्रयाग्नि दग्धानां छाया संश्रयमिच्छताम् ॥ ३३ ॥

नृसिंहमन्त्रराजश्च भक्तमानसपञ्जरम् ।
नृसिंहो भास्करो भूत्वा प्रकाशयति मन्दिरम् ॥ ३४ ॥

वेदान्तवनमध्यस्था हरिणी मृग इष्यते ।
नृसिंह नीलमेघस्य सन्दर्शन विशेषतः ॥ ३५ ॥

मयूरा भक्तिमन्तश्च नृत्यन्ति प्रीतिपूर्वकम् ।
अन्यत्र निर्गता वाला मातरं परिलोकय ॥ ३६ ॥

यथा यथा हि तुष्यन्ते नृसिंहस्यावलोकनात् ।
श्रीमन्नृसिंहपादाब्जं नत्वारङ्गप्रवेशिता ॥ ३७ ॥

मदीय बुद्धिवनिता नटी नृत्यति सुन्दरी ।
श्रीमन्नृसिंहपादाब्ज मधुपीत्वा मदोन्मदः ॥ ३८ ॥

मदीया बुद्धिमालोक्य मूढा निन्दन्ति माधवम् ।
श्रीमन्नृसिंहपादाब्जरेणुं विधिसुभक्षणम् ॥ ४० ॥

मदीयचित्तहंसोऽयं मनोवश्यं न याति मे ।
श्रीनृसिंहः पिता मह्यं माता च नरकेसरी ॥ ४१ ॥

वर्तते ताभुवौ नित्यं रौवहं परियामि वै ।
सत्यं सत्यं पुनः सत्यं नृसिंहः शरणं मम ॥ ४२ ॥

अहोभाग्यं अहोभाग्यं नारसिंहो गतिर्मम ।
श्रीमन्नृसिंहपादाब्जद्वन्द्वं मे हृदये सदा ॥ ४३ ॥

वर्ततां वर्ततां नित्यं दृढभक्तिं प्रयच्छ मे ।
नृसिंह तुष्टो भक्तोऽयं भुक्तिं मुक्तिं प्रयच्छति ॥ ४४ ॥

नृसिंहहृदयं यस्तु पठेन्नित्यं समाहितः ।
नृसिंहत्वं समाप्नोति नृसिंहः सम्प्रसीदति ॥ ४५ ॥

त्रिसन्ध्यं यः पठेन्नित्यं मन्दवारे विषेशतः ।
राजद्वारे सभास्थाने सर्वत्र विजयी भवेत् ॥ ४६ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
इह लोके शुभान्कामान्परत्र च पराङ्गितम् ॥ ४७ ॥

इति भविष्योत्तरपुराणे प्रह्लादकथितं श्री लक्ष्मीनृसिंह हृदय स्तोत्रम् सम्पूर्णम् ।

Also Read:

Sri Lakshmi Nrusimha Hrudayam Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Nrusimha Hrudayam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top