Templesinindiainfo

Best Spiritual Website

Sri Lalitha Shodasopachara Puja Vidhi in English

Sri Lalitha Shodasopachara Puja Vidhanam in English:

॥ śrī lalitā ṣoḍaśopacāra pūjā ॥
punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lalitā parameśvarīmuddiśya śrī lalitāparameśvarī prītyarthaṃ yavacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

pīṭhapūjā –
ādhāraśaktyai namaḥ | varāhāya namaḥ |
diggajebhyo namaḥ | patrebhyo namaḥ |
kesarebhyo namaḥ | karṇikāyai namaḥ |
ātmane namaḥ | brahmaṇe namaḥ |
saptaprākāraṃ caturdvāraka sahita suvarṇa maṇḍapaṃ pūjayet |
prāgāmnāyamaya pūrvadvāre dvāraśriyai namaḥ |
dakṣiṇāmnāyamaya dakṣiṇadvāre dvāraśriyai namaḥ |
paścimāmnāyamaya paścimadvāre dvāraśriyai namaḥ |
uttarāmnāyamaya uttaradvāre dvāraśriyai namaḥ |
tanmadhye kṣīrasāgarāya namaḥ |
kṣīrasāgaramadhye ratnadvīpāya namaḥ |
ratnadvīpamadhye kalpavṛkṣavāṭikāyai namaḥ |
tanmadhye ratnasiṃhāsanāya namaḥ |
ratnasiṃhāsanopasthita śrī lalitā parameśvarī devatāyai namaḥ |

dhyānam –
aruṇāṃ karuṇātaraṅgitākṣīṃ
dhṛtapāśāṅkuśapuṣpabāṇacāpām |
aṇimādibhirāvṛtāṃ mayūkhai-
rahamityeva vibhāvaye bhavānīm ||

dhyāyetpadmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ
hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm ||

ehyehi devadeveśi tripure devapūjite
parāmṛtapriye śīghraṃ sānnidhyaṃ kuru siddhide |
iti bindupīṭhagata nirviśeṣa brahmātmaka śrīmatkāmeśvarāṅke śrīlalitāmbikāṃ āvāhayet |
oṃ śrī lalitā parameśvarī devyai namaḥ dhyāyāmi |

prāṇapratiṣṭhā –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||

āvāhitā bhava sthāpitā bhava |
suprasanno bhava varado bhava |
sthirāsanaṃ kuru prasīda prasīda |

sakuṅkumavilepanāmalikacumbikastūrikāṃ
samandahasitekṣaṇāṃ saśaracāpapāśāṅkuśām |
aśeṣajanamohinīṃ aruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smaredambikām ||

āvāhanam –
oṃ hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
sahasradalapadmasthāṃ svasthāṃ ca sumanoharām |
śāntāṃ ca śrīhareḥ kāntāṃ tāṃ bhaje jagatāṃ prasūm ||
oṃ śrī lalitā devyai namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
amūlya ratnasāraṃ ca nirmitaṃ viśvakarmaṇā |
āsanaṃ ca prasannaṃ ca mahādevi pragṛhyatām ||
oṃ śrī lalitā devyai namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
śuddhagaṅgodakamidaṃ sarvavanditamīpsitam |
pāpedhmavahnirūpaṃ ca gṛhyatāṃ parameśvarī |
oṃ śrī lalitā devyai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍-
-mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ
tāmi̱hopa̍hvaye̱ śriyam ||
puṣpacandanadūrvādisamyutaṃ jāhnavījalam |
śaṅkhagarbhasthitaṃ śuddhaṃ gṛhyatāṃ padmavāsini ||
oṃ śrī lalitā devyai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ
śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye-
-‘la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
puṇyatīrthādikaṃ caiva viśuddhaṃ śuddhidaṃ sadā |
gṛhyatāṃ kṛṣṇakānte ca ramyamācamanīyakam ||
oṃ śrī lalitā devyai namaḥ mukhe ācamanīyaṃ samarpayāmi |

pañcāmṛta snānam –
kṣīram –
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
oṃ śrī lalitā devyai namaḥ kṣīreṇa snapayāmi |

dadhi –
da̱dhi̱krāvṇo̍ akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍mṣi tāriṣat ||
oṃ śrī lalitā devyai namaḥ dadhnā snapayāmi |

ājyam –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: |
oṃ śrī lalitā devyai namaḥ ājyena snapayāmi |

madhu –
madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ |
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍: |
madhu̱dyaura̍stu naḥ pi̱tā |
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ |
oṃ śrī lalitā devyai namaḥ madhunā snapayāmi |

śarkarā –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̎ya su̱havī̎tu nāmne |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ |
oṃ śrī lalitā devyai namaḥ śarkareṇa snapayāmi |

phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: |
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ||
oṃ śrī lalitā devyai namaḥ phalodakena snapayāmi |

śuddhodaka snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to
vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu
mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
sugandhi viṣṇutailaṃ ca sugandhāmalakījalam |
deha saundarya bījaṃ ca gṛhyatāṃ śrīharapriye |
oṃ śrī lalita devyai namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
saundaryamukhyālaṅkāraṃ sadā śobhāvivardhanam |
kārpāsajaṃ ca krimijaṃ vasanaṃ devi gṛhyatām |
oṃ śrī lalitā devyai namaḥ vastrayugmaṃ samarpayāmi |

vyajanacāmaram –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||
śivavāyuprade caiva dehe ca sukhade vare |
kamale gṛhyatāṃ ceme vyajanaśvetacāmare |
oṃ śrī lalitā devyai namaḥ vyajanacāmarābhyāṃ vījayāmi |

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
malayācalasambhūtaṃ vṛkṣasāraṃ manoharam |
sugandhayuktaṃ sukhadaṃ candanaṃ devi gṛhyatām ||

oṃ śrī lalitā devyai namaḥ śrī gandhān dhārayāmi |

oṃ śrī lalitā devyai namaḥ haridrā kuṅkuma kajjala kastūrī gorocanādi sugandha dravyāṇi samarpayāmi |

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
ratnasvarṇavikāraṃ ca dehālaṅkāravardhanam |
śobhādānaṃ śrīkaraṃ ca bhūṣaṇaṃ pratigṛhyatām |
oṃ śrī lalitā devyai namaḥ sarvābharaṇāni samarpayāmi |

puṣpāṇi –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || 11 ||
nānā kusuma nirmāṇaṃ bahuśobhāpradaṃ param |
sarvabhūtapriyaṃ śuddhaṃ mālyaṃ devi pragṛhyatām ||
oṃ śrī lalitā devyai namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

aṣṭottaraśatanāmāvalī –
śrī lalitā aṣṭottaraśatānāmāvalī paśyatu |

śrī lalitā sahasranāma stotram paśyatu |

śrī lalitā sahasranāmāvalī paśyatu |

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
vṛkṣaniryāsarūpaṃ ca gandhadravyādi saṃyutam |
śrīkṛṣṇakānte dhūpaṃ ca pavitraṃ pratigṛhyatām |
oṃ śrī lalitā devyai namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm|
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
jagaccakṣuḥ svarūpaṃ ca prāṇarakṣaṇakāraṇam |
pradīpaṃ śuddharūpaṃ ca gṛhyatāṃ parameśvarī ||
oṃ śrī lalitā devyai namaḥ dīpaṃ samarpayāmi |

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||
nānopahārarūpaṃ ca nānārasasamanvitam |
nānāsvādukaraṃ caiva naivedyaṃ pratigṛhyatām ||

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m |
bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |
oṃ śrī lalitā devyai namaḥ naivedyaṃ samarpayāmi |

tāmbūlam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎-
-nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
tāmbūlaṃ ca varaṃ ramyaṃ karpūrādi suvāsitam |
jihvājāḍyacchedakaraṃ tāmbūlaṃ devi gṛhyatām ||
oṃ śrī lalitā devyai namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
saṃmrājaṃ ca virājañcābhiśrīryāca no gṛhe |
lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasi |
karpūradīpatejastvaṃ ajñānatimirāpaha |
devīprītikaraṃ caiva mama saukhyaṃ vivardhaya ||
santata śrīrastu samasta maṅgalāni bhavantu |
nitya śrīrastu nityamaṅgalāni bhavantu ||
oṃ śrī lalitā devyai namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi | namaskaromi |

mantrapuṣpam –
( durgā sūktam vā śrīsūktam paśyatu )
sadbhāvapuṣpāṇyādāya sahajapremarūpiṇe |
lokamātre dadāmyadya prītyā saṅgṛhyatāṃ sadā ||
oṃ śrī lalitā devyai namaḥ mantrapuṣpāṇi samarpayāmi |

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā devī śaraṇāgatavatsale |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa maheśvarī |
oṃ śrī lalitā devyai namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmo’ṣṭāṅgamucyate ||
oṃ śrī lalitā devyai namaḥ sāṣṭāṅga namaskārān samarpayāmi |

sarvopacārāḥ –
oṃ śrī lalitā devyai namaḥ chatraṃ ācchādayāmi |
oṃ śrī lalitā devyai namaḥ cāmarairvījayāmi |
oṃ śrī lalitā devyai namaḥ nṛtyaṃ darśayāmi |
oṃ śrī lalitā devyai namaḥ gītaṃ śrāvayāmi |
oṃ śrī lalitā devyai namaḥ āndolikānārohayāmi |
oṃ śrī lalitā devyai namaḥ aśvānārohayāmi |
oṃ śrī lalitā devyai namaḥ gajānārohayāmi |

yadyaddravyamapūrvaṃ ca pṛthivyāmatidurlabham |
devabhūpārhabhogyaṃ ca taddravyaṃ devi gṛhyatām ||
oṃ śrī lalitā devyai namaḥ samasta rājñīyopacārān devyopacārān samarpayāmi |

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvarī |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvarī |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastute |

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavatī sarvātmikā śrī lalitā devī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī lalitā devī pādodakaṃ pāvanaṃ śubham ||

oṃ śrī lalita devyai namaḥ prasādaṃ śīrasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |

Also Read:

Sri Lalitha Shodasopachara Pooja Vidhanam Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Lalitha Shodasopachara Puja Vidhi in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top