Templesinindiainfo

Best Spiritual Website

Sri Lalitha Stavaraja Stotram Lyrics in English

Sri Lalitha Stavaraja Stotram in English:

॥ śrī lalitā stavarājaḥ ॥
dēvā ūcuḥ |
jaya dēvi jaganmātarjaya dēvi parātparē |
jaya kalyāṇanilayē jaya kāmakalātmikē || 1 ||

jayakāri ca vāmākṣi jaya kāmākṣi sundari |
jayākhilasurārādhyē jaya kāmēśi mānadē || 2 ||

jaya brahmamayē dēvi brahmātmakarasātmikē |
jaya nārāyaṇi parē nanditāśēṣaviṣṭapē || 3 ||

jaya śrīkaṇṭhadayitē jaya śrīlalitē:’ṁbikē |
jaya śrīvijayē dēvi vijaya śrīsamr̥ddhidē || 4 ||

jātasya jāyamānasya iṣṭāpūrtasya hētavē |
namastasyai trijagatāṁ pālayitryai parātparē || 5 ||

kalāmuhūrtakāṣṭhāharmāsartuśaradātmanē |
namaḥ sahasraśīrṣāyai sahasramukhalōcanē || 6 ||

namaḥ sahasrahastābjapādapaṅkajaśōbhitē |
aṇōraṇutarē dēvi mahatō:’pi mahīyasi || 7 ||

parātparatarē mātastējastējīyasāmapi |
atalaṁ tu bhavētpādau vitalaṁ jānunī tava || 8 ||

rasātalaṁ kaṭīdēśaḥ kukṣistē dharaṇī bhavēt |
hr̥dayaṁ tu bhuvarlōkaḥ svastē mukhamudāhr̥tam || 9 ||

dr̥śaścandrārkadahanā diśastē bāhavō:’ṁbikē |
marutastu tavōcchvāsā vācastē śrutayō:’khilāḥ || 10 ||

krīḍā tē lōkaracanā sakhā tē cinmayaḥ śivaḥ |
āhārastē sadānandō vāsastē hr̥dayē satām || 11 ||

dr̥śyādr̥śyasvarūpāṇi rūpāṇi bhuvanāni tē |
śirōruhā ghanāstē tu tārakāḥ kusumāni tē || 12 ||

dharmādyā bāhavastē syuradharmādyāyudhāni tē |
yamāśca niyamāścaiva karapādaruhāstathā || 13 ||

stanau svāhāsvadhā:’:’karau lōkōjjīvanakārakau |
prāṇāyāmastu tē nāsā rasanā tē sarasvatī || 14 ||

pratyāhārastvindriyāṇi dhyānaṁ tē dhīstu sattamā |
manastē dhāraṇāśaktirhr̥dayaṁ tē samādhikaḥ || 15 ||

mahīruhāstē:’ṅgaruhāḥ prabhātaṁ vasanaṁ tava |
bhūtaṁ bhavyaṁ bhaviṣyacca nityaṁ ca tava vigrahaḥ || 16 ||

yajñarūpā jagaddhātrī viśvarūpā ca pāvanī |
ādau yā tu dayābhūtā sasarja nikhilāḥ prajāḥ || 17 ||

hr̥dayasthāpi lōkānāmadr̥śyā mōhanātmikā || 18 ||

nāmarūpavibhāgaṁ ca yā karōti svalīlayā |
tānyadhiṣṭhāya tiṣṭhantī tēṣvasaktārthakāmadā |
namastasyai mahādēvyai sarvaśaktyai namōnamaḥ || 19 ||

yadājñayā pravartantē vahnisūryēndumārutāḥ |
pr̥thivyādīni bhūtāni tasyai dēvyai namōnamaḥ || 20 ||

yā sasarjādidhātāraṁ sargādāvādibhūridam |
dadhāra svayamēvaikā tasyai dēvyai namōnamaḥ || 21 ||

yathā dhr̥tā tu dharaṇī yayā:’:’kāśamamēyayā |
yasyāmudēti savitā tasyai dēvyai namōnamaḥ || 22 ||

yatrōdēti jagatkr̥tsnaṁ yatra tiṣṭhati nirbharam |
yatrāntamēti kālē tu tasyai dēvyai namōnamaḥ || 23 ||

namōnamastē rajasē bhavāyai
namōnamaḥ sāttvikasaṁsthitāyai |
namōnamastē tamasē harāyai
namōnamō nirguṇataḥ śivāyai || 24 ||

namōnamastē jagadēkamātrē
namōnamastē jagadēkapitrē |
namōnamastē:’khilarūpatantrē
namōnamastē:’khilayantrarūpē || 25 ||

namōnamō lōkagurupradhānē
namōnamastē:’khilavāgvibhūtyai |
namō:’stu lakṣmyai jagadēkatuṣṭyai
namōnamaḥ śāṁbhavi sarvaśaktyai || 26 ||

anādimadhyāntamapāñcabhautikaṁ
hyavāṅmanōgamyamatarkyavaibhavam |
arūpamadvandvamadr̥ṣṭagōcaraṁ
prabhāvamagryaṁ kathamaṁba varṇayē || 27 ||

prasīda viśvēśvari viśvavanditē
prasīda vidyēśvari vēdarūpiṇi |
prasīda māyāmayi mantrāvigrahē
prasīda sarvēśvari sarvarūpiṇi || 28 ||

iti stutvā mahādēvīṁ dēvāḥ sarvē savāsavāḥ |
bhūyō bhūyō namaskr̥tya śaraṇaṁ jagmurañjasā || 29 ||

tataḥ prasannā sā dēvī praṇataṁ vīkṣya vāsavam |
varēṇa cchandayāmāsa varadākhiladēhinām || 30 ||

indra uvāca |
yadi tuṣṭāsi kalyāṇi varaṁ daityēndrapīḍitāḥ |
durdharaṁ jīvitaṁ dēhi tvāṁ gatāḥ śaraṇārthinaḥ || 31 ||

śrīdēvyuvāca |
ahamēva vinirjitya bhaṇḍaṁ daityakulōdbhavam |
acirāttava dāsyāmi trailōkyaṁ sacarācaram || 32 ||

nirbhayā muditāḥ santu sarvē dēvagaṇāstathā |
yē stōṣyanti ca māṁ bhaktyā stavēnānēna mānavāḥ || 33 ||

bhājanaṁ tē bhaviṣyanti dharmaśrīyaśasāṁ sadā |
vidyāvinayasampannā nīrōgā dīrghajīvinaḥ || 34 ||

putramitrakalatrāḍhyā bhavantu madanugrahāt |
iti labdhavarā dēvā dēvēndrō:’pi mahābalaḥ || 35 ||

āmōdaṁ paramaṁ jagmustāṁ vilōkya muhurmuhuḥ || 36 ||

iti śrībrahmāṇḍamahāpurāṇē uttarabhāgē hayagrīvāgastyasaṁvādē lalitōpākhyānē lalitāstavarājō nāma trayōdaśō:’dhyāyaḥ ||

Also Read:

Sri Lalitha Stavaraja Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lalitha Stavaraja Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top