Templesinindiainfo

Best Spiritual Website

Sri Maha Ganapati Sahasranama Stotram Lyrics in English

Sri Maha Ganapati Sahasranama Stotram Lyrics in English:

muniruvaca
katham namnam sahasram tam ganesa upadistavan |
sivadam tanmamacaksva lokanugrahatatpara || 1 ||

brahmovaca
devah purvam puraratih puratrayajayodyame |
anarcanadganesasya jato vighnakulah kila || 2 ||

manasa sa vinirdharya dadrse vighnakaranam |
mahaganapatim bhaktya samabhyarcya yathavidhi || 3 ||

vighnaprasamanopayamaprcchadaparisramam |
santustah pujaya sambhormahaganapatih svayam || 4 ||

sarvavighnaprasamanam sarvakamaphalapradam |
tatastasmai svayam namnam sahasramidamabravit || 5 ||

asya srimahaganapatisahasranamastotramalamantrasya |
ganesa rsih, mahaganapatirdevata, nanavidhanicchandamsi |
humiti bijam, tungamiti saktih, svahasaktiriti kilakam |
sakalavighnavinasanadvara srimahaganapatiprasadasiddhyarthe jape viniyogah |

atha karanyasah
ganesvaro ganakrida ityangusthabhyam namah |
kumaragururisana iti tarjanibhyam namah ||
brahmandakumbhascidvyometi madhyamabhyam namah |
rakto raktambaradhara ityanamikabhyam namah
sarvasadgurusamsevya iti kanisthikabhyam namah |
luptavighnah svabhaktanamiti karatalakaraprsthabhyam namah ||

atha anganyasah
chandaschandodbhava iti hrdayaya namah |
niskalo nirmala iti sirase svaha |
srstisthitilayakrida iti sikhayai vasat |
nnanam vinnanamananda iti kavacaya hum |
astangayogaphalabhrditi netratrayaya vausat |
anantasaktisahita ityastraya phat |
bhurbhuvah svarom iti digbandhah |

atha dhyanam
gajavadanamacintyam tiksnadamstram trinetram
brhadudaramasesam bhutirajam puranam |
amaravarasupujyam raktavarnam suresam
pasupatisutamisam vighnarajam namami ||

sriganapatiruvaca
om ganesvaro ganakrido gananatho ganadhipah |
ekadanto vakratundo gajavaktro mahodarah || 1 ||

lambodaro dhumravarno vikato vighnanasanah |
sumukho durmukho buddho vighnarajo gajananah || 2 ||

bhimah pramoda amodah suranando madotkatah |
herambah sambarah sambhurlambakarno mahabalah || 3 ||

nandano lampato bhimo meghanado gananjayah |
vinayako virupakso virah suravarapradah || 4 ||

mahaganapatirbuddhipriyah ksipraprasadanah |
rudrapriyo ganadhyaksa umaputro‌உghanasanah || 5 ||

kumaragururisanaputro musakavahanah |
siddhipriyah siddhipatih siddhah siddhivinayakah || 6 ||

avighnastumburuh simhavahano mohinipriyah |
katankato rajaputrah sakalah sammitomitah || 7 ||

kusmandasamasambhutirdurjayo dhurjayo jayah |
bhupatirbhuvanapatirbhutanam patiravyayah || 8 ||

visvakarta visvamukho visvarupo nidhirgunah |
kavih kavinamrsabho brahmanyo brahmavitpriyah || 9 ||

jyestharajo nidhipatirnidhipriyapatipriyah |
hiranmayapurantahsthah suryamandalamadhyagah || 10 ||

karahatidhvastasindhusalilah pusadantabhit |
umankakelikutuki muktidah kulapavanah || 11 ||

kiriti kundali hari vanamali manomayah |
vaimukhyahatadaityasrih padahatijitaksitih || 12 ||

sadyojatah svarnamunjamekhali durnimittahrt |
duhsvapnahrtprasahano guni nadapratisthitah || 13 ||

surupah sarvanetradhivaso virasanasrayah |
pitambarah khandaradah khandavaisakhasamsthitah || 14 ||

citrangah syamadasano bhalacandro havirbhujah |
yogadhipastarakasthah puruso gajakarnakah || 15 ||

ganadhirajo vijayah sthiro gajapatidhvaji |
devadevah smarah pranadipako vayukilakah || 16 ||

vipascidvarado nado nadabhinnamahacalah |
varaharadano mrtyunjayo vyaghrajinambarah || 17 ||

icchasaktibhavo devatrata daityavimardanah |
sambhuvaktrodbhavah sambhukopaha sambhuhasyabhuh || 18 ||

sambhutejah sivasokahari gaurisukhavahah |
umangamalajo gauritejobhuh svardhunibhavah || 19 ||

yannakayo mahanado girivarsma subhananah |
sarvatma sarvadevatma brahmamurdha kakupsrutih || 20 ||

brahmandakumbhascidvyomabhalahsatyasiroruhah |
jagajjanmalayonmesanimeso‌உgnyarkasomadrk || 21 ||

girindraikarado dharmadharmosthah samabrmhitah |
graharksadasano vanijihvo vasavanasikah || 22 ||

bhrumadhyasamsthitakaro brahmavidyamadodakah |
kulacalamsah somarkaghanto rudrasirodharah || 23 ||

nadinadabhujah sarpangulikastarakanakhah |
vyomanabhih srihrdayo meruprstho‌உrnavodarah || 24 ||

kuksisthayaksagandharvaraksahkinnaramanusah |
prthvikatih srstilingah sailorurdasrajanukah || 25 ||

patalajangho munipatkalangusthastrayitanuh |
jyotirmandalalangulo hrdayalananiscalah || 26 ||

hrtpadmakarnikasali viyatkelisarovarah |
sadbhaktadhyananigadah pujavarinivaritah || 27 ||

pratapi kasyapo manta ganako vistapi bali |
yasasvi dharmiko jeta prathamah pramathesvarah || 28 ||

cintamanirdvipapatih kalpadrumavanalayah |
ratnamandapamadhyastho ratnasimhasanasrayah || 29 ||

tivrasiroddhrtapado jvalinimaulilalitah |
nandananditapithasrirbhogado bhusitasanah || 30 ||

sakamadayinipithah sphuradugrasanasrayah |
tejovatisiroratnam satyanityavatamsitah || 31 ||

savighnanasinipithah sarvasaktyambujalayah |
lipipadmasanadharo vahnidhamatrayalayah || 32 ||

unnataprapado gudhagulphah samvrtaparsnikah |
pinajanghah slistajanuh sthuloruh pronnamatkatih || 33 ||

nimnanabhih sthulakuksih pinavaksa brhadbhujah |
pinaskandhah kambukantho lambostho lambanasikah || 34 ||

bhagnavamaradastungasavyadanto mahahanuh |
hrasvanetratrayah surpakarno nibidamastakah || 35 ||

stabakakarakumbhagro ratnamaulirnirankusah |
sarpaharakatisutrah sarpayannopavitavan || 36 ||

sarpakotirakatakah sarpagraiveyakangadah |
sarpakaksodarabandhah sarparajottaracchadah || 37 ||

rakto raktambaradharo raktamalavibhusanah |
rakteksano raktakaro raktatalvosthapallavah || 38 ||

svetah svetambaradharah svetamalavibhusanah |
svetatapatrarucirah svetacamaravijitah || 39 ||

sarvavayavasampurnah sarvalaksanalaksitah |
sarvabharanasobhadhyah sarvasobhasamanvitah || 40 ||

sarvamangalamangalyah sarvakaranakaranam |
sarvadevavarah sarngi bijapuri gadadharah || 41 ||

subhango lokasarangah sutantustantuvardhanah |
kiriti kundali hari vanamali subhangadah || 42 ||

iksucapadharah suli cakrapanih sarojabhrt |
pasi dhrtotpalah salimanjaribhrtsvadantabhrt || 43 ||

kalpavallidharo visvabhayadaikakaro vasi |
aksamaladharo nnanamudravan mudgarayudhah || 44 ||

purnapatri kambudharo vidhrtankusamulakah |
karasthamraphalascutakalikabhrtkutharavan || 45 ||

puskarasthasvarnaghatipurnaratnabhivarsakah |
bharatisundarinatho vinayakaratipriyah || 46 ||

mahalaksmipriyatamah siddhalaksmimanoramah |
ramaramesapurvango daksinomamahesvarah || 47 ||

mahivarahavamango ratikandarpapascimah |
amodamodajananah sapramodapramodanah || 48 ||

samvardhitamahavrddhirrddhisiddhipravardhanah |
dantasaumukhyasumukhah kantikandalitasrayah || 49 ||

madanavatyasritanghrih krtavaimukhyadurmukhah |
vighnasampallavah padmah sarvonnatamadadravah || 50 ||

vighnakrnnimnacarano dravinisaktisatkrtah |
tivraprasannanayano jvalinipalitaikadrk || 51 ||

mohinimohano bhogadayinikantimandanah |
kaminikantavaktrasriradhisthitavasundharah || 52 ||

vasudharamadonnado mahasankhanidhipriyah |
namadvasumatimali mahapadmanidhih prabhuh || 53 ||

sarvasadgurusamsevyah sociskesahrdasrayah |
isanamurdha devendrasikhah pavananandanah || 54 ||

pratyugranayano divyo divyastrasataparvadhrk |
airavatadisarvasavarano varanapriyah || 55 ||

vajradyastraparivaro ganacandasamasrayah |
jayajayaparikaro vijayavijayavahah || 56 ||

ajayarcitapadabjo nityanandavanasthitah |
vilasinikrtollasah saundi saundaryamanditah || 57 ||

anantanantasukhadah sumangalasumangalah |
nnanasrayah kriyadhara icchasaktinisevitah || 58 ||

subhagasamsritapado lalitalalitasrayah |
kaminipalanah kamakaminikelilalitah || 59 ||

sarasvatyasrayo gaurinandanah sriniketanah |
guruguptapado vacasiddho vagisvaripatih || 60 ||

nalinikamuko vamaramo jyesthamanoramah |
raudrimudritapadabjo humbijastungasaktikah || 61 ||

visvadijananatranah svahasaktih sakilakah |
amrtabdhikrtavaso madaghurnitalocanah || 62 ||

ucchistocchistaganako ganeso gananayakah |
sarvakalikasamsiddhirnityasevyo digambarah || 63 ||

anapayo‌உnantadrstiraprameyo‌உjaramarah |
anavilo‌உpratihatiracyuto‌உmrtamaksarah || 64 ||

apratarkyo‌உksayo‌உjayyo‌உnadharo‌உnamayomalah |
ameyasiddhiradvaitamaghoro‌உgnisamananah || 65 ||

anakaro‌உbdhibhumyagnibalaghno‌உvyaktalaksanah |
adharapithamadhara adharadheyavarjitah || 66 ||

akhuketana asapuraka akhumaharathah |
iksusagaramadhyastha iksubhaksanalalasah || 67 ||

iksucapatirekasririksucapanisevitah |
indragopasamanasririndranilasamadyutih || 68 ||

indivaradalasyama indumandalamanditah |
idhmapriya idabhaga idavanindirapriyah || 69 ||

iksvakuvighnavidhvamsi itikartavyatepsitah |
isanamaulirisana isanapriya itiha || 70 ||

isanatrayakalpanta ihamatravivarjitah |
upendra udubhrnmaulirudunathakarapriyah || 71 ||

unnatanana uttunga udarastridasagranih |
urjasvanusmalamada uhapohadurasadah || 72 ||

rgyajuhsamanayana rddhisiddhisamarpakah |
rjucittaikasulabho rnatrayavimocanah || 73 ||

luptavighnah svabhaktanam luptasaktih suradvisam |
luptasrirvimukharcanam lutavisphotanasanah || 74 ||

ekarapithamadhyastha ekapadakrtasanah |
ejitakhiladaityasriredhitakhilasamsrayah || 75 ||

aisvaryanidhiraisvaryamaihikamusmikapradah |
airammadasamonmesa airavatasamananah || 76 ||

onkaravacya onkara ojasvanosadhipatih |
audaryanidhirauddhatyadhairya aunnatyanihsamah || 77 ||

ankusah suranaganamankusakarasamsthitah |
ah samastavisargantapadesu parikirtitah || 78 ||

kamandaludharah kalpah kapardi kalabhananah |
karmasaksi karmakarta karmakarmaphalapradah || 79 ||

kadambagolakakarah kusmandagananayakah |
karunyadehah kapilah kathakah katisutrabhrt || 80 ||

kharvah khadgapriyah khadgah khantantahsthah khanirmalah |
khalvatasrnganilayah khatvangi khadurasadah || 81 ||

gunadhyo gahano gadyo gadyapadyasudharnavah |
gadyaganapriyo garjo gitagirvanapurvajah || 82 ||

guhyacararato guhyo guhyagamanirupitah |
guhasayo gudabdhistho gurugamyo gururguruh || 83 ||

ghantaghargharikamali ghatakumbho ghatodarah |
nakaravacyo nakaro nakarakarasundabhrt || 84 ||

candascandesvarascandi candesascandavikramah |
caracarapita cintamaniscarvanalalasah || 85 ||

chandaschandodbhavaschando durlaksyaschandavigrahah |
jagadyonirjagatsaksi jagadiso jaganmayah || 86 ||

japyo japaparo japyo jihvasimhasanaprabhuh |
sravadgandollasaddhanajhankaribhramarakulah || 87 ||

tankaraspharasamravastankaramaninupurah |
thadvayipallavantasthasarvamantresu siddhidah || 88 ||

dindimundo dakiniso damaro dindimapriyah |
dhakkaninadamudito dhaunko dhundhivinayakah || 89 ||

tattvanam prakrtistattvam tattvampadanirupitah |
tarakantarasamsthanastarakastarakantakah || 90 ||

sthanuh sthanupriyah sthata sthavaram jangamam jagat |
daksayannapramathano data danam damo daya || 91 ||

dayavandivyavibhavo dandabhrddandanayakah |
dantaprabhinnabhramalo daityavaranadaranah || 92 ||

damstralagnadvipaghato devarthanrgajakrtih |
dhanam dhanapaterbandhurdhanado dharanidharah || 93 ||

dhyanaikaprakato dhyeyo dhyanam dhyanaparayanah |
dhvaniprakrticitkaro brahmandavalimekhalah || 94 ||

nandyo nandipriyo nado nadamadhyapratisthitah |
niskalo nirmalo nityo nityanityo niramayah || 95 ||

param vyoma param dhama paramatma param padam || 96 ||

paratparah pasupatih pasupasavimocanah |
purnanandah paranandah puranapurusottamah || 97 ||

padmaprasannavadanah pranatannananasanah |
pramanapratyayatitah pranatartinivaranah || 98 ||

phanihastah phanipatih phutkarah phanitapriyah |
banarcitanghriyugalo balakelikutuhali |
brahma brahmarcitapado brahmacari brhaspatih || 99 ||

brhattamo brahmaparo brahmanyo brahmavitpriyah |
brhannadagryacitkaro brahmandavalimekhalah || 100 ||

bhruksepadattalaksmiko bhargo bhadro bhayapahah |
bhagavan bhaktisulabho bhutido bhutibhusanah || 101 ||

bhavyo bhutalayo bhogadata bhrumadhyagocarah |
mantro mantrapatirmantri madamatto mano mayah || 102 ||

mekhalahisvaro mandagatirmandanibheksanah |
mahabalo mahaviryo mahaprano mahamanah || 103 ||

yanno yannapatiryannagopta yannaphalapradah |
yasaskaro yogagamyo yanniko yajakapriyah || 104 ||

raso rasapriyo rasyo ranjako ravanarcitah |
rajyaraksakaro ratnagarbho rajyasukhapradah || 105 ||

lakso laksapatirlaksyo layastho laddukapriyah |
lasapriyo lasyaparo labhakrllokavisrutah || 106 ||

varenyo vahnivadano vandyo vedantagocarah |
vikarta visvatascaksurvidhata visvatomukhah || 107 ||

vamadevo visvaneta vajrivajranivaranah |
vivasvadbandhano visvadharo visvesvaro vibhuh || 108 ||

sabdabrahma samaprapyah sambhusaktiganesvarah |
sasta sikhagranilayah saranyah sambaresvarah || 109 ||

sadrtukusumasragvi sadadharah sadaksarah |
samsaravaidyah sarvannah sarvabhesajabhesajam || 110 ||

srstisthitilayakridah surakunjarabhedakah |
sinduritamahakumbhah sadasadbhaktidayakah || 111 ||

saksi samudramathanah svayamvedyah svadaksinah |
svatantrah satyasankalpah samaganaratah sukhi || 112 ||

hamso hastipisaciso havanam havyakavyabhuk |
havyam hutapriyo hrsto hrllekhamantramadhyagah || 113 ||

ksetradhipah ksamabharta ksamaksamaparayanah |
ksipraksemakarah ksemanandah ksonisuradrumah || 114 ||

dharmaprado‌உrthadah kamadata saubhagyavardhanah |
vidyaprado vibhavado bhuktimuktiphalapradah || 115 ||

abhirupyakaro virasriprado vijayapradah |
sarvavasyakaro garbhadosaha putrapautradah || 116 ||

medhadah kirtidah sokahari daurbhagyanasanah |
prativadimukhastambho rustacittaprasadanah || 117 ||

parabhicarasamano duhkhaha bandhamoksadah |
lavastrutih kala kastha nimesastatparaksanah || 118 ||

ghati muhurtah praharo diva naktamaharnisam |
pakso masartvayanabdayugam kalpo mahalayah || 119 ||

rasistara tithiryogo varah karanamamsakam |
lagnam hora kalacakram meruh saptarsayo dhruvah || 120 ||

rahurmandah kavirjivo budho bhaumah sasi ravih |
kalah srstih sthitirvisvam sthavaram jangamam jagat || 121 ||

bhurapo‌உgnirmarudvyomahankrtih prakrtih puman |
brahma visnuh sivo rudra isah saktih sadasivah || 122 ||

tridasah pitarah siddha yaksa raksamsi kinnarah |
siddhavidyadhara bhuta manusyah pasavah khagah || 123 ||

samudrah saritah saila bhutam bhavyam bhavodbhavah |
sankhyam patanjalam yogam puranani srutih smrtih || 124 ||

vedangani sadacaro mimamsa nyayavistarah |
ayurvedo dhanurvedo gandharvam kavyanatakam || 125 ||

vaikhanasam bhagavatam manusam pancaratrakam |
saivam pasupatam kalamukhambhairavasasanam || 126 ||

saktam vainayakam sauram jainamarhatasamhita |
sadasadvyaktamavyaktam sacetanamacetanam || 127 ||

bandho moksah sukham bhogo yogah satyamanurmahan |
svasti humphat svadha svaha srausat vausat vasan namah 128 ||

nnanam vinnanamanando bodhah samvitsamo‌உsamah |
eka ekaksaradhara ekaksaraparayanah || 129 ||

ekagradhirekavira eko‌உnekasvarupadhrk |
dvirupo dvibhujo dvyakso dvirado dviparaksakah || 130 ||

dvaimaturo dvivadano dvandvahino dvayatigah |
tridhama trikarastreta trivargaphaladayakah || 131 ||

trigunatma trilokadistrisaktisastrilocanah |
caturvidhavacovrttiparivrttipravartakah || 132 ||

caturbahuscaturdantascaturatma caturbhujah |
caturvidhopayamayascaturvarnasramasrayah 133 ||

caturthipujanapritascaturthitithisambhavah ||
pancaksaratma pancatma pancasyah pancakrttamah || 134 ||

pancadharah pancavarnah pancaksaraparayanah |
pancatalah pancakarah pancapranavamatrkah || 135 ||

pancabrahmamayasphurtih pancavaranavaritah |
pancabhaksapriyah pancabanah pancasikhatmakah || 136 ||

satkonapithah satcakradhama sadgranthibhedakah |
sadangadhvantavidhvamsi sadangulamahahradah || 137 ||

sanmukhah sanmukhabhrata satsaktiparivaritah |
sadvairivargavidhvamsi sadurmibhayabhanjanah || 138 ||

sattarkadurah satkarma sadgunah sadrasasrayah |
saptapatalacaranah saptadviporumandalah || 139 ||

saptasvarlokamukutah saptasaptivarapradah |
saptangarajyasukhadah saptarsiganavanditah || 140 ||

saptacchandonidhih saptahotrah saptasvarasrayah |
saptabdhikelikasarah saptamatrnisevitah || 141 ||

saptacchando modamadah saptacchando makhaprabhuh |
astamurtirdhyeyamurtirastaprakrtikaranam || 142 ||

astangayogaphalabhrdastapatrambujasanah |
astasaktisamanasrirastaisvaryapravardhanah || 143 ||

astapithopapithasrirastamatrsamavrtah |
astabhairavasevyo‌உstavasuvandyo‌உstamurtibhrt || 144 ||

astacakrasphuranmurtirastadravyahavihpriyah |
astasrirastasamasrirastaisvaryapradayakah |
navanagasanadhyasi navanidhyanusasitah || 145 ||

navadvarapuravrtto navadvaraniketanah |
navanathamahanatho navanagavibhusitah || 146 ||

navanarayanastulyo navadurganisevitah |
navaratnavicitrango navasaktisiroddhrtah || 147 ||

dasatmako dasabhujo dasadikpativanditah |
dasadhyayo dasaprano dasendriyaniyamakah || 148 ||

dasaksaramahamantro dasasavyapivigrahah |
ekadasamaharudraihstutascaikadasaksarah || 149 ||

dvadasadvidasastadidordandastraniketanah |
trayodasabhidabhinno visvedevadhidaivatam || 150 ||

caturdasendravaradascaturdasamanuprabhuh |
caturdasadyavidyadhyascaturdasajagatpatih || 151 ||

samapancadasah pancadasisitamsunirmalah |
tithipancadasakarastithya pancadasarcitah || 152 ||

sodasadharanilayah sodasasvaramatrkah |
sodasantapadavasah sodasendukalatmakah || 153 ||

kalasaptadasi saptadasasaptadasaksarah |
astadasadvipapatirastadasapuranakrt || 154 ||

astadasausadhisrstirastadasavidhih smrtah |
astadasalipivyastisamastinnanakovidah || 155 ||

astadasannasampattirastadasavijatikrt |
ekavimsah pumanekavimsatyangulipallavah || 156 ||

caturvimsatitattvatma pancavimsakhyapurusah |
saptavimsatitaresah saptavimsatiyogakrt || 157 ||

dvatrimsadbhairavadhisascatustrimsanmahahradah |
sattrimsattattvasambhutirastatrimsatkalatmakah || 158 ||

pancasadvisnusaktisah pancasanmatrkalayah |
dvipancasadvapuhsrenitrisastyaksarasamsrayah |
pancasadaksarasrenipancasadrudravigrahah || 159 ||

catuhsastimahasiddhiyoginivrndavanditah |
namadekonapancasanmarudvarganirargalah || 160 ||

catuhsastyarthanirneta catuhsastikalanidhih |
astasastimahatirthaksetrabhairavavanditah || 161 ||

caturnavatimantratma sannavatyadhikaprabhuh |
satanandah satadhrtih satapatrayateksanah || 162 ||

satanikah satamakhah satadharavarayudhah |
sahasrapatranilayah sahasraphanibhusanah || 163 ||

sahasrasirsa purusah sahasraksah sahasrapat |
sahasranamasamstutyah sahasraksabalapahah || 164 ||

dasasahasraphanibhrtphanirajakrtasanah |
astasitisahasradyamaharsistotrapathitah || 165 ||

laksadharah priyadharo laksadharamanomayah |
caturlaksajapapritascaturlaksaprakasakah || 166 ||

caturasitilaksanam jivanam dehasamsthitah |
kotisuryapratikasah koticandramsunirmalah || 167 ||

sivodbhavadyastakotivainayakadhurandharah |
saptakotimahamantramantritavayavadyutih || 168 ||

trayastrimsatkotisurasrenipranatapadukah |
anantadevatasevyo hyanantasubhadayakah || 169 ||

anantanamanantasrirananto‌உnantasaukhyadah |
anantasaktisahito hyanantamunisamstutah || 170 ||

iti vainayakam namnam sahasramidamiritam |
idam brahme muhurte yah pathati pratyaham narah || 171 ||

karastham tasya sakalamaihikamusmikam sukham |
ayurarogyamaisvaryam dhairyam sauryam balam yasah || 172 ||

medha pranna dhrtih kantih saubhagyamabhirupata |
satyam daya ksama santirdaksinyam dharmasilata || 173 ||

jagatsamvananam visvasamvado vedapatavam |
sabhapandityamaudaryam gambhiryam brahmavarcasam || 174 ||

ojastejah kulam silam pratapo viryamaryata |
nnanam vinnanamastikyam sthairyam visvasata tatha || 175 ||

dhanadhanyadivrddhisca sakrdasya japadbhavet |
vasyam caturvidham visvam japadasya prajayate || 176 ||

ranno rajakalatrasya rajaputrasya mantrinah |
japyate yasya vasyarthe sa dasastasya jayate || 177 ||

dharmarthakamamoksanamanayasena sadhanam |
sakinidakiniraksoyaksagrahabhayapaham || 178 ||

samrajyasukhadam sarvasapatnamadamardanam |
samastakalahadhvamsi dagdhabijaprarohanam || 179 ||

duhsvapnasamanam kruddhasvamicittaprasadanam |
sadvargastamahasiddhitrikalannanakaranam || 180 ||

parakrtyaprasamanam paracakrapramardanam |
sangramamarge savesamidamekam jayavaham || 181 ||

sarvavandhyatvadosaghnam garbharaksaikakaranam |
pathyate pratyaham yatra stotram ganapateridam || 182 ||

dese tatra na durbhiksamitayo duritani ca |
na tadgeham jahati sriryatrayam japyate stavah || 183 ||

ksayakusthaprameharsabhagandaravisucikah |
gulmam plihanamasamanamatisaram mahodaram || 184 ||

kasam svasamudavartam sulam sophamayodaram |
sirorogam vamim hikkam gandamalamarocakam || 185 ||

vatapittakaphadvandvatridosajanitajvaram |
agantuvisamam sitamusnam caikahikadikam || 186 ||

ityadyuktamanuktam va rogadosadisambhavam |
sarvam prasamayatyasu stotrasyasya sakrjjapah || 187 ||

prapyate‌உsya japatsiddhih strisudraih patitairapi |
sahasranamamantro‌உyam japitavyah subhaptaye || 188 ||

mahaganapateh stotram sakamah prajapannidam |
icchaya sakalan bhoganupabhujyeha parthivan || 189 ||

manorathaphalairdivyairvyomayanairmanoramaih |
candrendrabhaskaropendrabrahmasarvadisadmasu || 190 ||

kamarupah kamagatih kamadah kamadesvarah |
bhuktva yathepsitanbhoganabhistaih saha bandhubhih || 191 ||

ganesanucaro bhutva gano ganapatipriyah |
nandisvaradisanandairnanditah sakalairganaih || 192 ||

sivabhyam krpaya putranirvisesam ca lalitah |
sivabhaktah purnakamo ganesvaravaratpunah || 193 ||

jatismaro dharmaparah sarvabhaumo‌உbhijayate |
niskamastu japannityam bhaktya vighnesatatparah || 194 ||

yogasiddhim param prapya nnanavairagyasamyutah |
nirantare nirabadhe paramanandasamnnite || 195 ||

visvottirne pare purne punaravrttivarjite |
lino vainayake dhamni ramate nityanirvrte || 196 ||

yo namabhirhutairdattaih pujayedarcaye–ennarah |
rajano vasyatam yanti ripavo yanti dasatam || 197 ||

tasya sidhyanti mantranam durlabhascestasiddhayah |
mulamantradapi stotramidam priyatamam mama || 198 ||

nabhasye masi suklayam caturthyam mama janmani |
durvabhirnamabhih pujam tarpanam vidhivaccaret || 199 ||

astadravyairvisesena kuryadbhaktisusamyutah |
tasyepsitam dhanam dhanyamaisvaryam vijayo yasah || 200 ||

bhavisyati na sandehah putrapautradikam sukham |
idam prajapitam stotram pathitam sravitam srutam || 201 ||

vyakrtam carcitam dhyatam vimrstamabhivanditam |
ihamutra ca visvesam visvaisvaryapradayakam || 202 ||

svacchandacarinapyesa yena sandharyate stavah |
sa raksyate sivodbhutairganairadhyastakotibhih || 203 ||

likhitam pustakastotram mantrabhutam prapujayet |
tatra sarvottama laksmih sannidhatte nirantaram || 204 ||

danairasesairakhilairvrataisca tirthairasesairakhilairmakhaisca |
na tatphalam vindati yadganesasahasranamasmaranena sadyah || 205 ||

etannamnam sahasram pathati dinamanau pratyahamprojjihane
sayam madhyandine va trisavanamathava santatam va jano yah |
sa syadaisvaryadhuryah prabhavati vacasam kirtimuccaistanoti
daridryam hanti visvam vasayati suciram vardhate putrapautraih || 206 ||

akincanopyekacitto niyato niyatasanah |
prajapamscaturo masan ganesarcanatatparah || 207 ||

daridratam samunmulya saptajanmanugamapi |
labhate mahatim laksmimityanna paramesvari || 208 ||

ayusyam vitarogam kulamativimalam sampadascartinasah
kirtirnityavadata bhavati khalu nava kantiravyajabhavya |
putrah santah kalatram gunavadabhimatam yadyadanyacca tatta –
nnityam yah stotrametat pathati ganapatestasya haste samastam || 209 ||

gananjayo ganapatirherambo dharanidharah |
mahaganapatirbuddhipriyah ksipraprasadanah || 210 ||

amoghasiddhiramrtamantrascintamanirnidhih |
sumangalo bijamasapurako varadah kalah || 211 ||

kasyapo nandano vacasiddho dhundhirvinayakah |
modakairebhiratraikavimsatya namabhih puman || 212 ||

upayanam dadedbhaktya matprasadam cikirsati |
vatsaram vighnarajo‌உsya tathyamistarthasiddhaye || 213 ||

yah stauti madgatamana mamaradhanatatparah |
stuto namna sahasrena tenaham natra samsayah || 214 ||

namo namah suravarapujitanghraye
namo namo nirupamamangalatmane |
namo namo vipuladayaikasiddhaye
namo namah karikalabhananaya te || 215 ||

kinkiniganaracitacaranah
prakatitagurumitacarukaranah |
madajalalaharikalitakapolah
samayatu duritam ganapatinamna || 216 ||

|| iti sriganesapurane upasanakhande isvaraganesasamvade
ganesasahasranamastotram nama satcatvarimsodhyayah ||

Also Read:

Sri Maha Ganapati Sahasranama Stotram Lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Sri Maha Ganapati Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top