Templesinindiainfo

Best Spiritual Website

Sri Narasimha Stotram Lyrics in Hindi

Sri Narasimha Stotram in Hindi:

॥ श्री नृसिंह स्तोत्रम् ॥
ब्रह्मोवाच ।
नतोऽस्म्यनन्ताय दुरन्तशक्तये
विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसम्यमान्गुणैः
स्वलीलया सन्दधतेऽव्ययात्मने ॥ १ ॥

श्रीरुद्र उवाच ।
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ २ ॥

इन्द्र उवाच ।
प्रत्यानीताः परम भवता त्रायतां नः स्वभागा
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ३ ॥

ऋषय ऊचुः ।
त्वं नस्तपः परममात्थ यदात्मतेजो
येनेदमादिपुरुषात्मगतं ससर्ज ।
तद्विप्रलुप्तममुनाऽद्य शरण्यपाल
रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४ ॥

पितर ऊचुः ।
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्-
-दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्छ-
-त्तस्मै नमो नृहरयेऽखिल धर्मगोप्त्रे ॥ ५ ॥

सिद्धा ऊचुः ।
यो नो गतिं योग सिद्धामसाधु-
-रहार्षीद्योगतपोबलेन ।
नानादर्पं तं नखैर्निर्ददार
तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६ ॥

विद्याधरा ऊचुः ।
विद्यां पृथग्धारणयाऽनुराद्धां
न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन सङ्ख्ये पशुबद्धतस्तं
मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७ ॥

नागा ऊचुः ।
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।
तद्वक्षः पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८ ॥

मनव ऊचुः ।
मनवो वयं तव निदेशकारिणो
दितिजेन देव परिभूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो
करवाम ते किमनुशाधि किङ्करान् ॥ ९ ॥

प्रजापतय ऊचुः ।
प्रजेशा वयं ते परेशाभिसृष्टा
न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षानुशेते
जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ॥ १० ॥

गन्धर्वा ऊचुः ।
वयं विभो ते नटनाट्यगायका
येनात्मसाद्वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां
किमुत्पथस्थः कुशलाय कल्पते ॥ ११ ॥

चारणा ऊचुः ।
हरे तवाङ्ग्घ्रिपङ्कजं भवापवर्गमाश्रितः ।
यदेष साधु हृच्छयस्त्वयाऽसुरः समापितः ॥ १२ ॥

यक्षा ऊचुः ।
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञै-
-स्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते
नरहर उपनीतः पञ्चतां पञ्चविंशः ॥ १३ ॥

किम्पुरुषा ऊचुः ।
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४ ॥

वैतालिका ऊचुः ।
सभासु सत्त्रेषु तवामलं यशो
गीत्वा सपर्यां महतीं लभामहे ।
यस्तां व्यनैषीद्भृशमेष दुर्जनो
दिष्ट्या हतस्ते भगवन्यथाऽऽमयः ॥ १५ ॥

किन्नरा ऊचुः ।
वयमीश किन्नरगणास्तवानुगा
दितिजेन विष्टिममुनाऽनुकारिताः ।
भवता हरे स वृजिनोऽवसादितो
नरसिंह नाथ विभवाय नो भव ॥ १६ ॥

विष्णुपार्षदा ऊचुः ।
अद्यैतद्धरिनररूपमद्भुतं ते
दृष्टं नः शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्त-
-स्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७ ॥

इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यवधे श्री नृसिंह स्तोत्रं ।

Also Read:

Sri Narasimha Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Narasimha Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top