Templesinindiainfo

Best Spiritual Website

Sri Parameshwara Seeghra Pooja Vidhanam Lyrics in English

Sri Parameshwara Seeghra Pooja Vidhanam in English:

॥ śrī paramēśvara śīghra pūjā vidhānam ॥
śivāya gurave namaḥ ।

śuciḥ –
oṃ apavitraḥ pavitro vā sarvāvasthāṃ gato’pi vā ।
yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ॥

puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ॥

prārthanā –
(kuṅkumaṃ dhṛtvā)
oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam ।
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ॥

agajānana padmārkaṃ gajānanamaharniśam ।
anekadaṃ taṃ bhaktānāṃ ekadantamupāsmahe ॥

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ ।
gurussākṣāt parabrahma tasmai śrī gurave namaḥ ॥

yaśśivo nāma rūpābhyāṃ yā devī sarvamaṅgalā ।
tayoḥ saṃsmaraṇānnityaṃ sarvadā jaya maṅgalam ॥

ācamya –
oṃ keśavāya svāhā ।
oṃ nārāyaṇāya svāhā ।
oṃ mādhavāya svāhā ।
oṃ govindāya namaḥ । oṃ viṣṇave namaḥ ।
oṃ madhusūdanāya namaḥ । oṃ trivikramāya namaḥ ।
oṃ vāmanāya namaḥ । oṃ śrīdharāya namaḥ ।
oṃ hṛṣīkeśāya namaḥ । oṃ padmanābhāya namaḥ ।
oṃ dāmodarāya namaḥ । oṃ saṅkarṣaṇāya namaḥ ।
oṃ vāsudevāya namaḥ । oṃ pradyumnāya namaḥ ।
oṃ aniruddhāya namaḥ । oṃ puruṣottamāya namaḥ ।
oṃ athokṣajāya namaḥ । oṃ nārasiṃhāya namaḥ ।
oṃ acyutāya namaḥ । oṃ janārdanāya namaḥ ।
oṃ upendrāya namaḥ । oṃ haraye namaḥ ।
oṃ śrī kṛṣṇāya namaḥ ।

dīpārādhanam –
oṃ dīpastvaṃ brahmarūposi jyotiṣāṃ prabhuravyayaḥ ।
saubhāgyaṃ dehi putrāṃśca sarvānkāmāṃśca dehi me ॥

prāṇāyāmam –
oṃ bhūḥ । oṃ bhuvaḥ । oṃ suvaḥ । oṃ mahaḥ ।
oṃ janaḥ । oṃ tapaḥ । oṃ satyam ।
oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt ।
omāpo jyotī rasomṛtaṃ brahma bhūrbhuvassuvarom ।

laghusaṅkalpam –
mama upātta samasta duritakṣaya dvārā śrī parameśvaramuddiśya śrī parameśvara prītyarthaṃ etat maṅgala pradeśe, nārāyaṇa muhūrte, ____ nāmadheyā’haṃ mama sahakuṭumbasya śrī parameśvara anugraha siddhyarthaṃ laghupūjāṃ kariṣye ॥

kalaśa prārthanā –
gaṅge ca yamune kṛṣṇe godāvarī sarasvatī ।
narmade sindhu kāverī jale’smin sannidhiṃ kuru ॥

oṃ kalaśa devatābhyo namaḥ sakala pūjārthe akṣatān samarpayāmi ॥

gaṇapati prārthanā –
oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam ।
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍ssīda̱ sāda̍nam ॥

agajānana padmārkaṃ gajānanamaharniśam ।
anekadaṃ taṃ bhaktānāṃ ekadantamupāsmahe ॥

vakratuṇḍa mahākāya koṭi sūrya samaprabha ।
nirvighnaṃ kuru me deva sarva kāryeṣu sarvadā ॥

oṃ śrī mahāgaṇapataye namaḥ sakala pūjārthe puṣpā’kṣatān samarpayāmi ।

bhasmadhāraṇa mantram –
oṃ trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱ vardha̍nam ।
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ॥

dhyānam –
vande śambhumumāpatiṃ suraguruṃ vande jagatkāraṇam ।
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāmpatim ।
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyam ।
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ॥

asmin pratime śrī parameśvara svāminaṃ āvāhayāmi sthāpayāmi pūjayāmi ॥

aupacārika snānam –
oṃ namaḥ śivāya aupacārika snānaṃ samarpayāmi ॥

gandham –
oṃ namaḥ śivāya gandhaṃ samarpayāmi ॥

puṣpam –
oṃ namaḥ śivāya puṣpaṃ samarpayāmi ॥

dhūpam –
oṃ namaḥ śivāya dhūpaṃ samarpayāmi ॥

dīpam –
oṃ namaḥ śivāya dīpaṃ samarpayāmi ॥

naivedyam –
oṃ namaḥ śivāya naivedyaṃ samarpayāmi ॥

namaskāram –
oṃ a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ ।
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ॥

oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi ।
tanno̍ rudraḥ praco̱dayā̎t ॥

īśānaḥ sarvavidyānāṃ īśvaraḥ sarvabhūtānāṃ
brahmā’dhipatir-brahmaṇo’dhipatir-brahmā
śivo me astu sadāśivom ॥
oṃ namaḥ śivāya mantrapuṣpa sahita namaskāraṃ samarpayāmi ।

samarpaṇam –
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara ।
yatpūjitaṃ mayādeva paripūrṇaṃ tadastute ॥

etatphalaṃ śrī parameśvarārpaṇamastu ।

svasti ॥

oṃ śānti̱: śānti̱: śānti̍: ।

Also Read:

Sri Parameshwara Seeghra Pooja Vidhanam Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Parameshwara Seeghra Pooja Vidhanam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top