Templesinindiainfo

Best Spiritual Website

Sri Parameshwara Seeghra Pooja Vidhanam Lyrics in Hindi

Sri Parameshwara Seeghra Pooja Vidhanam in Hindi:

॥ श्री परमेश्वर शीघ्र पूजा विधानम् ॥
शिवाय गुरवे नमः ।

शुचिः –
ओं अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥

प्रार्थना –
(कुंकुमं धृत्वा)
ओं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥

अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

यश्शिवो नाम रूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥

आचम्य –
ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।

दीपाराधनम् –
ओं दीपस्त्वं ब्रह्मरूपोसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥

प्राणायामम् –
ओं भूः । ओं भुवः । ओं सुवः । ओं महः ।
ओं जनः । ओं तपः । ओं सत्यम् ।
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।
ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ।

लघुसङ्कल्पम् –
मम उपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं एतत् मङ्गल प्रदेशे, नारायण मुहूर्ते, ____ नामधेयाऽहं मम सहकुटुम्बस्य श्री परमेश्वर अनुग्रह सिद्ध्यर्थं लघुपूजां करिष्ये ॥

कलश प्रार्थना –
गङ्गे च यमुने कृष्णे गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥

ओं कलश देवताभ्यो नमः सकल पूजार्थे अक्षतान् समर्पयामि ॥

गणपति प्रार्थना –
ओं ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥

वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

ओं श्री महागणपतये नमः सकल पूजार्थे पुष्पाऽक्षतान् समर्पयामि ।

भस्मधारण मन्त्रम् –
ओं त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥

ध्यानम् –
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणम् ।
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियम् ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥

अस्मिन् प्रतिमे श्री परमेश्वर स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥

औपचारिक स्नानम् –
ओं नमः शिवाय औपचारिक स्नानं समर्पयामि ॥

गन्धम् –
ओं नमः शिवाय गन्धं समर्पयामि ॥

पुष्पम् –
ओं नमः शिवाय पुष्पं समर्पयामि ॥

धूपम् –
ओं नमः शिवाय धूपं समर्पयामि ॥

दीपम् –
ओं नमः शिवाय दीपं समर्पयामि ॥

नैवेद्यम् –
ओं नमः शिवाय नैवेद्यं समर्पयामि ॥

नमस्कारम् –
ओं अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

ओं तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

ईशानः सर्वविद्यानां ईश्वरः सर्वभूतानां
ब्रह्माऽधिपतिर्-ब्रह्मणोऽधिपतिर्-ब्रह्मा
शिवो मे अस्तु सदाशिवोम् ॥
ओं नमः शिवाय मन्त्रपुष्प सहित नमस्कारं समर्पयामि ।

समर्पणम् –
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मयादेव परिपूर्णं तदस्तुते ॥

एतत्फलं श्री परमेश्वरार्पणमस्तु ।

स्वस्ति ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ।

Also Read:

Sri Parameshwara Seeghra Pooja Vidhanam Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Parameshwara Seeghra Pooja Vidhanam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top