Templesinindiainfo

Best Spiritual Website

Sri Raama Sahasranama Stotram Lyrics in English

Sri Rama Sahasranama Stotram in English:

॥ śrī rāma sahasranāma stōtram ॥
śrī rāmāya namaḥ |

asya śrīrāmasahasranāmastōtramahāmantrasya, bhagavān īśvara r̥ṣiḥ, anuṣṭupchandaḥ, śrīrāmaḥ paramātmā dēvatā, śrīmānmahāviṣṇuriti bījam, guṇabhr̥nnirguṇō mahāniti śaktiḥ, saṁsāratārakō rāma iti mantraḥ, saccidānandavigraha iti kīlakam, akṣayaḥ puruṣaḥ sākṣīti kavacam, ajēyaḥ sarvabhūtānāṁ ityastram, rājīvalōcanaḥ śrīmāniti dhyānam |
śrīrāmaprītyarthē divyasahasranāmajapē viniyōgaḥ |

dhyānam-
śrīrāghavaṁ daśarathātmajamapramēyaṁ
sītāpatiṁ raghukulānvayaratnadīpam |
ājānubāhumaravindadalāyatākṣaṁ
rāmaṁ niśācaravināśakaraṁ namāmi ||

nīlāṁ bhujaśyāmala kōmalāṅgaṁ
sītā samārōpita vāmabhāgam |
pāṇau mahāsāyaka cāru cāpaṁ
namāmi rāmaṁ raghuvamśanātham ||

lōkābhirāmaṁ raṇaraṅgadhīraṁ
rājīvanētraṁ raghuvamśanātham |
kāruṇyarūpaṁ karuṇākaraṁ taṁ
śrī rāmacandraṁ śaraṇaṁ prapadyē ||

dhyāyēdājānubāhuṁ dhr̥taśaradhanuṣaṁ baddhapadmāsanasthaṁ
pītaṁ vāsō vasānaṁ navakaladalaspardhinētraṁ prasannam |
vāmāṅkārūḍhasītāmukhakamalamilalōcanaṁ nīradābhaṁ
nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram ||

nīlāmbhōdarakānti kāntamanuṣaṁ vīrāsanādhyāsinaṁ
mudrāṁ jñānamayīṁ dadhānamaparaṁ hastāmbujaṁ jānuni |
sītāṁ pārśvagatāṁ sarōruhagatāṁ vidyuṁnibhāṁ rāghavaṁ
paśyanti mukuṭāṅgadādi vividha kalpōjjvalāṅgaṁ bhajē ||

stōtraṁ –
rājīvalōcanaḥ śrīmān śrīrāmō raghupuṅgavaḥ |
rāmabhadraḥ sadācārō rājēndrō jānakīpatiḥ || 1 ||

agragaṇyō varēṇyaśca varadaḥ paramēśvaraḥ |
janārdanō jitāmitraḥ parārthaikaprayōjanaḥ || 2 ||

viśvāmitrapriyō dāntaḥ śatrujicchatrutāpanaḥ |
sarvajñaḥ sarvadēvādiḥ śaraṇyō vālimardanaḥ || 3 ||

jñānabhāvyō:’paricchēdyōvāgmīsatyavrataḥ śuciḥ |
jñānagamyō dr̥ḍhaprajñaḥ kharadhvaṁsī pratāpavān || 4 ||

dyutimānātmavān vīrō jitakrōdhō:’rimardanaḥ |
viśvarūpō viśālākṣaḥ prabhuḥ parivr̥ḍhō dr̥ḍhaḥ || 5 ||

īśaḥ khaḍgadharaḥ śrīmān kausalēyō:’nasūyakaḥ |
vipulāṁsō mahōraskaḥ paramēṣṭhī parāyaṇaḥ || 6 ||

satyavrataḥ satyasandhō guruḥ paramadhārmikaḥ |
lōkajñō lōkavandyaśca lōkātmālōkakr̥tparaḥ || 7 ||

anādirbhagavān sēvyō jitamāyō raghūdvahaḥ |
rāmō dayākarō dakṣaḥ sarvajñaḥ sarvapāvanaḥ || 8 ||

brahmaṇyō nītimān gōptā sarvadēvamayō hariḥ |
sundaraḥ pītavāsāśca sūtrakāraḥ purātanaḥ || 9 ||

saumyō maharṣiḥ kōdaṇḍī sarvajñaḥ sarvakōvidaḥ |
kaviḥ sugrīvavaradaḥ sarvapuṇyādhikapradaḥ || 10 ||

bhavyō jitāriṣaḍvargō mahōdārō:’ghanāśanaḥ |
sukīrtirādipuruṣaḥ kāntaḥ puṇyakr̥tāgamaḥ || 11 ||

akalmaṣaścaturbāhuḥ sarvāvāsō durāsadaḥ |
smitabhāṣī nivr̥ttātmā smr̥timān vīryavān prabhuḥ || 12 ||

dhīrō dāntō ghanaśyāmaḥ sarvāyudhaviśāradaḥ |
adhyātmayōganilayaḥ sumanā lakṣmaṇāgrajaḥ || 13 ||

sarvatīrthamayaśśūraḥ sarvayajñaphalapradaḥ |
yajñasvarūpī yajñēśō jarāmaraṇavarjitaḥ || 14 ||

varṇāśramakarō varṇī śatrujit puruṣōttamaḥ |
vibhīṣaṇapratiṣṭhātā paramātmā parātparaḥ || 15 ||

pramāṇabhūtō durjñēyaḥ pūrṇaḥ parapurañjayaḥ |
anantadr̥ṣṭirānandō dhanurvēdō dhanurdharaḥ || 16 ||

guṇākarō guṇaśrēṣṭhaḥ saccidānandavigrahaḥ |
abhivandyō mahākāyō viśvakarmā viśāradaḥ || 17 ||

vinītātmā vītarāgaḥ tapasvīśō janēśvaraḥ |
kalyāṇaprakr̥tiḥ kalpaḥ sarvēśaḥ sarvakāmadaḥ || 18 ||

akṣayaḥ puruṣaḥ sākṣī kēśavaḥ puruṣōttamaḥ |
lōkādhyakṣō mahāmāyō vibhīṣaṇavarapradaḥ || 19 ||

ānandavigrahō jyōtirhanumatprabhuravyayaḥ |
bhrājiṣṇuḥ sahanō bhōktā satyavādī bahuśrutaḥ || 20 ||

sukhadaḥ kāraṇaṁ kartā bhavabandhavimōcanaḥ |
dēvacūḍāmaṇirnētā brahmaṇyō brahmavardhanaḥ || 21 ||

saṁsārōttārakō rāmaḥ sarvaduḥkhavimōkṣakr̥t |
vidvattamō viśvakartā viśvahartā ca viśvakr̥t || 22 ||

nityō niyatakalyāṇaḥ sītāśōkavināśakr̥t |
kākutsthaḥ puṇḍarīkākṣō viśvāmitrabhayāpahaḥ || 23 ||

mārīcamathanō rāmō virādhavadhapaṇḍitaḥ |
dussvapnanāśanō ramyaḥ kirīṭī tridaśādhipaḥ || 24 ||

mahādhanurmahākāyō bhīmō bhīmaparākramaḥ |
tattvasvarūpī tattvajñaḥ tattvavādī suvikramaḥ || 25 ||

bhūtātmā bhūtakr̥tsvāmī kālajñānī mahāpaṭuḥ |
anirviṇṇō guṇagrāhī niṣkalaṅkaḥ kalaṅkahā || 26 ||

svabhāvabhadraśśatrughnaḥ kēśavaḥ sthāṇurīśvaraḥ |
bhūtādiḥ śambhurādityaḥ sthaviṣṭhaśśāśvatō dhruvaḥ || 27 ||

kavacī kuṇḍalī cakrī khaḍgī bhaktajanapriyaḥ |
amr̥tyurjanmarahitaḥ sarvajitsarvagōcaraḥ || 28 ||

anuttamō:’pramēyātmā sarvādirguṇasāgaraḥ |
samaḥ samātmā samagō jaṭāmukuṭamaṇḍitaḥ || 29 ||

ajēyaḥ sarvabhūtātmā viṣvaksēnō mahātapāḥ |
lōkādhyakṣō mahābāhuramr̥tō vēdavittamaḥ || 30 ||

sahiṣṇuḥ sadgatiḥ śāstā viśvayōnirmahādyutiḥ |
atīndra ūrjitaḥ prāṁśurupēndrō vāmanō balī || 31 ||

dhanurvēdō vidhātā ca brahmā viṣṇuśca śaṅkaraḥ |
haṁsō marīcirgōvindō ratnagarbhō mahāmatiḥ || 32 ||

vyāsō vācaspatiḥ sarvadarpitāsuramardanaḥ |
jānakīvallabhaḥ pūjyaḥ prakaṭaḥ prītivardhanaḥ || 33 ||

sambhavō:’tīndriyō vēdyō:’nirdēśō jāmbavatprabhuḥ |
madanō mathanō vyāpī viśvarūpō nirañjanaḥ || 34 ||

nārāyaṇō:’graṇīḥ sādhurjaṭāyuprītivardhanaḥ |
naikarūpō jagannāthaḥ surakāryahitaḥ svabhūḥ || 35 ||

jitakrōdhō jitārātiḥ plavagādhiparājyadaḥ |
vasudaḥ subhujō naikamāyō bhavyapramōdanaḥ || 36 ||

caṇḍāṁśuḥ siddhidaḥ kalpaḥ śaraṇāgatavatsalaḥ |
agadō rōgahartā ca mantrajñō mantrabhāvanaḥ || 37 ||

saumitrivatsalō dhuryō vyaktāvyaktasvarūpadhr̥k |
vasiṣṭhō grāmaṇīḥ śrīmānanukūlaḥ priyaṁvadaḥ || 38 ||

atulaḥ sāttvikō dhīraḥ śarāsanaviśāradaḥ |
jyēṣṭhaḥ sarvaguṇōpētaḥ śaktimāṁstāṭakāntakaḥ || 39 ||

vaikuṇṭhaḥ prāṇināṁ prāṇaḥ kamaṭhaḥ kamalāpatiḥ |
gōvardhanadharō matsyarūpaḥ kāruṇyasāgaraḥ || 40 ||

kumbhakarṇaprabhēttā ca gōpīgōpālasaṁvr̥taḥ |
māyāvī vyāpakō vyāpī raiṇukēyabalāpahaḥ || 41 ||

pinākamathanō vandyaḥ samarthō garuḍadhvajaḥ |
lōkatrayāśrayō lōkacaritō bharatāgrajaḥ || 42 ||

śrīdharaḥ sadgatirlōkasākṣī nārāyaṇō budhaḥ |
manōvēgī manōrūpī pūrṇaḥ puruṣapuṅgavaḥ || 43 ||

yaduśrēṣṭhō yadupatirbhūtāvāsaḥ suvikramaḥ |
tējōdharō dharādhāraścaturmūrtirmahānidhiḥ || 44 ||

cāṇūramardanō divyaśśāntō bharatavanditaḥ |
śabdātigō gabhīrātmā kōmalāṅgaḥ prajāgaraḥ || 45 ||

lōkagarbhaśśēṣaśāyī kṣīrābdhinilayō:’malaḥ |
ātmayōniradīnātmā sahasrākṣaḥ sahasrapāt || 46 ||

amr̥tāṁśurmahāgarbhō nivr̥ttaviṣayaspr̥haḥ |
trikālajñō munissākṣī vihāyasagatiḥ kr̥tī || 47 ||

parjanyaḥ kumudō bhūtāvāsaḥ kamalalōcanaḥ |
śrīvatsavakṣāḥ śrīvāsō vīrahā lakṣmaṇāgrajaḥ || 48 ||

lōkābhirāmō lōkārimardanaḥ sēvakapriyaḥ |
sanātanatamō mēghaśyāmalō rākṣasāntakr̥t || 49 ||

divyāyudhadharaḥ śrīmānapramēyō jitēndriyaḥ |
bhūdēvavandyō janakapriyakr̥tprapitāmahaḥ || 50 ||

uttamaḥ sātvikaḥ satyaḥ satyasandhastrivikramaḥ |
suvrataḥ sulabhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ sudhīḥ || 51 ||

dāmōdarō:’cyutaśśārṅgī vāmanō madhurādhipaḥ |
dēvakīnandanaḥ śauriḥ śūraḥ kaiṭabhamardanaḥ || 52 ||

saptatālaprabhēttā ca mitravaṁśapravardhanaḥ |
kālasvarūpī kālātmā kālaḥ kalyāṇadaḥ kaviḥ
saṁvatsara r̥tuḥ pakṣō hyayanaṁ divasō yugaḥ || 53 ||

stavyō viviktō nirlēpaḥ sarvavyāpī nirākulaḥ |
anādinidhanaḥ sarvalōkapūjyō nirāmayaḥ || 54 ||

rasō rasajñaḥ sārajñō lōkasārō rasātmakaḥ |
sarvaduḥkhātigō vidyārāśiḥ paramagōcaraḥ || 55 ||

śēṣō viśēṣō vigatakalmaṣō raghunāyakaḥ |
varṇaśrēṣṭhō varṇavāhyō varṇyō varṇyaguṇōjjvalaḥ || 56 ||

karmasākṣyamaraśrēṣṭhō dēvadēvaḥ sukhapradaḥ |
dēvādhidēvō dēvarṣirdēvāsuranamaskr̥taḥ || 57 ||

sarvadēvamayaścakrī śārṅgapāṇī raghūttamaḥ |
manō buddhirahaṅkāraḥ prakr̥tiḥ puruṣō:’vyayaḥ || 58 ||

ahalyāpāvanaḥ svāmī pitr̥bhaktō varapradaḥ |
nyāyō nyāyī nayī śrīmānnayō nagadharō dhruvaḥ || 59 ||

lakṣmīviśvambharābhartā dēvēndrō balimardanaḥ |
vāṇārimardanō yajvānuttamō munisēvitaḥ || 60 ||

dēvāgraṇīḥ śivadhyānatatparaḥ paramaḥ paraḥ |
sāmagēyaḥ priyō:’krūraḥ puṇyakīrtissulōcanaḥ || 61 ||

puṇyaḥ puṇyādhikaḥ pūrvaḥ pūrṇaḥ pūrayitā raviḥ |
jaṭilaḥ kalmaṣadhvāntaprabhañjanavibhāvasuḥ || 62 ||

avyaktalakṣaṇō:’vyaktō daśāsyadvipakēsarī |
kalānidhiḥ kalānāthō kamalānandavardhanaḥ || 63 ||

jayī jitāriḥ sarvādiḥ śamanō bhavabhañjanaḥ |
alaṅkariṣṇuracalō rōciṣṇurvikramōttamaḥ || 64 ||

āśuḥ śabdapatiḥ śabdāgōcarō rañjanō raghuḥ |
niśśabdaḥ praṇavō mālī sthūlaḥ sūkṣmō vilakṣaṇaḥ || 65 ||

ātmayōnirayōniśca saptajihvaḥ sahasrapāt |
sanātanatamassragvī pēśalō javināṁ varaḥ || 66 ||

śaktimāñśaṅkhabhr̥nnāthaḥ gadāpadmarathāṅgabhr̥t |
nirīhō nirvikalpaśca cidrūpō vītasādhvasaḥ || 67 ||

śatānanaḥ sahasrākṣaḥ śatamūrtirdhanaprabhaḥ |
hr̥tpuṇḍarīkaśayanaḥ kaṭhinō drava ēva ca || 68 ||

ugrō grahapatiḥ śrīmān samarthō:’narthanāśanaḥ |
adharmaśatrū rakṣōghnaḥ puruhūtaḥ puruṣṭutaḥ || 69 ||

brahmagarbhō br̥hadgarbhō dharmadhēnurdhanāgamaḥ |
hiraṇyagarbhō jyōtiṣmān sulalāṭaḥ suvikramaḥ || 70 ||

śivapūjārataḥ śrīmān bhavānīpriyakr̥dvaśī |
narō nārāyaṇaḥ śyāmaḥ kapardī nīlalōhitaḥ || 71 ||

rudraḥ paśupatiḥ sthāṇurviśvāmitrō dvijēśvaraḥ |
mātāmahō mātariśvā viriñcō viṣṭaraśravāḥ || 72 ||

akṣōbhyaḥ sarvabhūtānāṁ caṇḍaḥ satyaparākramaḥ |
vālakhilyō mahākalpaḥ kalpavr̥kṣaḥ kalādharaḥ || 73 ||

nidāghastapanō:’mōghaḥ ślakṣṇaḥ parabalāpahr̥t |
kabandhamathanō divyaḥ kambugrīva śivapriyaḥ || 74 ||

śaṅkhō:’nilaḥ suniṣpannaḥ sulabhaḥ śiśirātmakaḥ |
asaṁsr̥ṣṭō:’tithiḥ śūraḥ pramāthī pāpanāśakr̥t || 75 ||

vasuśravāḥ kavyavāhaḥ prataptō viśvabhōjanaḥ |
rāmō nīlōtpalaśyāmō jñānaskandhō mahādyutiḥ || 76 ||

pavitrapādaḥ pāpārirmaṇipūrō nabhōgatiḥ |
uttāraṇō duṣkr̥tihā durdharṣō dussahō:’bhayaḥ || 77 ||

amr̥tēśō:’mr̥tavapurdharmī dharmaḥ kr̥pākaraḥ |
bhargō vivasvānādityō yōgācāryō divaspatiḥ || 78 ||

udārakīrtirudyōgī vāṅmayaḥ sadasanmayaḥ |
nakṣatramālī nākēśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 79 ||

caturvargaphalō varṇī śaktitrayaphalaṁ nidhiḥ |
nidhānagarbhō nirvyājō girīśō vyālamardanaḥ || 80 ||

śrīvallabhaḥ śivārambhaḥ śāntirbhadraḥ samañjasaḥ |
bhūśayō bhūtikr̥dbhūtirbhūṣaṇō bhūtavāhanaḥ || 81 ||

akāyō bhaktakāyasthaḥ kālajñānī mahāvaṭuḥ |
parārthavr̥ttiracalō viviktaḥ śrutisāgaraḥ || 82 ||

svabhāvabhadrō madhyasthaḥ saṁsārabhayanāśanaḥ |
vēdyō vaidyō viyadgōptā sarvāmaramunīśvaraḥ || 83 ||

surēndraḥ karaṇaṁ karma karmakr̥tkarmyadhōkṣajaḥ |
dhyēyō dhuryō dharādhīśaḥ saṅkalpaḥ śarvarīpatiḥ || 84 ||

paramārthagururvr̥ddhaḥ śucirāśritavatsalaḥ |
viṣṇurjiṣṇurvibhurvandyō yajñēśō yajñapālakaḥ || 85 ||

prabhaviṣṇurgrasiṣṇuśca lōkātmā lōkabhāvanaḥ |
kēśavaḥ kēśihā kāvyaḥ kaviḥ kāraṇakāraṇam || 86 ||

kālakartā kālaśēṣō vāsudēvaḥ puruṣṭutaḥ |
ādikartā varāhaśca mādhavō madhusūdanaḥ || 87 ||

nārāyaṇō narō haṁsō viṣvaksēnō janārdanaḥ |
viśvakartā mahāyajñō jyōtiṣmān puruṣōttamaḥ || 88 ||

vaikuṇṭhaḥ puṇḍarīkākṣaḥ kr̥ṣṇaḥ sūryaḥ surārcitaḥ |
nārasiṁhō mahābhīmō vakradamṣṭrō nakhāyudhaḥ || 89 ||

ādidēvō jagatkartā yōgīśō garuḍadhvajaḥ |
gōvindō gōpatirgōptā bhūpatirbhuvanēśvaraḥ || 90 ||

padmanābhō hr̥ṣīkēśō dhātā dāmōdaraḥ prabhuḥ |
trivikramastrilōkēśō brahmēśaḥ prītivardhanaḥ || 91 ||

vāmanō duṣṭadamanō gōvindō gōpavallabhaḥ |
bhaktapriyō:’cyutaḥ satyaḥ satyakīrtirdhr̥tiḥ smr̥tiḥ || 92 ||

kāruṇyaṁ karuṇō vyāsaḥ pāpahā śāntivardhanaḥ |
saṁnyāsī śāstratattvajñō mandarādrinikētanaḥ || 93 ||

badarīnilayaḥ śāntastapasvī vaidyutaprabhaḥ |
bhūtāvāsō guhāvāsaḥ śrīnivāsaḥ śriyaḥ patiḥ || 94 ||

tapōvāsō mudāvāsaḥ satyavāsaḥ sanātanaḥ |
puruṣaḥ puṣkaraḥ puṇyaḥ puṣkarākṣō mahēśvaraḥ || 95 ||

pūrṇamūrtiḥ purāṇajñaḥ puṇyadaḥ prītivardhanaḥ |
śaṅkhī cakrī gadī śārṅgī lāṅgalī musalī halī || 96 ||

kirīṭī kuṇḍalī hārī mēkhalī kavacī dhvajī |
yōddhā jētā mahāvīryaḥ śatrujicchatrutāpanaḥ || 97 ||

śāstā śāstrakaraḥ śāstraṁ śaṅkara śaṅkarastutaḥ |
sārathiḥ sāttvikaḥ svāmī sāmavēdapriyaḥ samaḥ || 98 ||

pavanaḥ saṁhataḥ śaktiḥ sampūrṇāṅgaḥ samr̥ddhimān |
svargadaḥ kāmadaḥ śrīdaḥ kīrtidō:’kīrtināśanaḥ || 99 ||

mōkṣadaḥ puṇḍarīkākṣaḥ kṣīrābdhikr̥takētanaḥ |
sarvātmā sarvalōkēśaḥ prērakaḥ pāpanāśanaḥ || 100 ||

sarvavyāpī jagannāthaḥ sarvalōkamahēśvaraḥ |
sargasthityantakr̥ddēvaḥ sarvalōkasukhāvahaḥ || 101 ||

akṣayyaḥ śāśvatō:’nantaḥ kṣayavr̥ddhivivarjitaḥ |
nirlēpō nirguṇaḥ sūkṣmō nirvikārō nirañjanaḥ || 102 ||

sarvōpādhivinirmuktaḥ sattāmātravyavasthitaḥ |
adhikārī vibhurnityaḥ paramātmā sanātanaḥ || 103 ||

acalō nirmalō vyāpī nityatr̥ptō nirāśrayaḥ |
śyāmō yuvā lōhitākṣō dīptāsyō mitabhāṣaṇaḥ || 104 ||

ājānubāhuḥ sumukhaḥ siṁhaskandhō mahābhujaḥ |
satyavān guṇasampannaḥ svayantējāḥ sudīptimān || 105 ||

kālātmā bhagavān kālaḥ kālacakrapravartakaḥ |
nārāyaṇaḥ parañjyōtiḥ paramātmā sanātanaḥ || 106 ||

viśvasr̥ḍ viśvagōptā ca viśvabhōktā ca śāśvataḥ |
viśvēśvarō viśvamūrtirviśvātmā viśvabhāvanaḥ || 107 ||

sarvabhūtasuhr̥cchāntaḥ sarvabhūtānukampanaḥ |
sarvēśvarēśvaraḥ sarvaḥ śrīmānāśritavatsalaḥ || 108 ||

sarvagaḥ sarvabhūtēśaḥ sarvabhūtāśayasthitaḥ |
abhyantarasthastamasaśchēttā nārāyaṇaḥ paraḥ || 109 ||

anādinidhanaḥ sraṣṭā prajāpatipatirhariḥ |
narasiṁhō hr̥ṣīkēśaḥ sarvātmā sarvadr̥gvaśī || 110 ||

jagatastasthuṣaścaiva prabhurnētā sanātanaḥ |
kartā dhātā vidhātā ca sarvēṣāṁ prabhurīśvaraḥ || 111 ||

sahasramūrtirviśvātmā viṣṇurviśvadr̥gavyayaḥ |
purāṇapuruṣaḥ sraṣṭā sahasrākṣaḥ sahasrapāt || 112 ||

tattvaṁ nārāyaṇō viṣṇurvāsudēvaḥ sanātanaḥ |
paramātmā paraṁ brahma saccidānandavigrahaḥ || 113 ||

parañjyōtiḥ parandhāmaḥ parākāśaḥ parātparaḥ |
acyutaḥ puruṣaḥ kr̥ṣṇaḥ śāśvataḥ śiva īśvaraḥ || 114 ||

nityaḥ sarvagataḥ sthāṇurugraḥ sākṣī prajāpatiḥ |
hiraṇyagarbhaḥ savitā lōkakr̥llōkabhr̥dvibhuḥ || 115 ||

rāmaḥ śrīmān mahāviṣṇurjiṣṇurdēvahitāvahaḥ |
tattvātmā tārakaṁ brahma śāśvataḥ sarvasiddhidaḥ || 116 ||

akāravācyō bhagavān śrīrbhū līlāpatiḥ pumān |
sarvalōkēśvaraḥ śrīmān sarvajñaḥ sarvatōmukhaḥ || 117 ||

svāmī suśīlaḥ sulabhaḥ sarvajñaḥ sarvaśaktimān |
nityaḥ sampūrṇakāmaśca naisargikasuhr̥tsukhī || 118 ||

kr̥pāpīyūṣajaladhiśśaraṇyaḥ sarvadēhinām |
śrīmānnārāyaṇaḥ svāmī jagatāṁ patirīśvaraḥ || 119 ||

śrīśaḥ śaraṇyō bhūtānāṁ saṁśritābhīṣṭadāyakaḥ |
anantaḥ śrīpatī rāmō guṇabhr̥nnirguṇō mahān || 120 ||

iti śrīrāmasahasranāmastōtram ||

Also Read:

Sri Raama Sahasranama Stotramvali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Raama Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top