Templesinindiainfo

Best Spiritual Website

Sri Raghuveera Gadyam (Sri Mahavira Gadyam) Lyrics in English

Sri Raghuveera Gadyam (Sri Mahavira Gadyam) in English:

॥ śrī raghuvīra gadyaṁ (śrī mahāvīra vaibhavaṁ) ॥
śrīmānvēṅkaṭanāthārya kavitārkika kēsari
vēdāntācāryavaryōmē sannidhattāṁ sadāhr̥di ||

jayatyāśrita santrāsa dhvānta vidhvaṁsanōdayaḥ |
prabhāvān sītayā dēvyā paramavyōma bhāskaraḥ ||

jaya jaya mahāvīra mahādhīra dhaurēya,
dēvāsura samara samaya samudita nikhila nirjara nirdhārita niravadhikamāhātmya,
daśavadana damita daivata pariṣad abhyarthita dāśarathi bhāva,
dinakara kula kamala divākara,
diviṣadadhipati raṇa sahacaraṇa catura daśaratha carama r̥ṇa vimōcana,
kōsala sutā kumāra bhāva kañcucita kāraṇākāra,
kaumāra kēli gōpāyita kauśikādhvara,
raṇā dhvara dhurya bhavya divyāstra br̥nda vandita,
praṇata jana vimata vimathana dhurlalita dhōrlalita,
tanutara viśikha vitāḍana vighaṭita viśarāru śarāru tāṭakā tāṭakēya,
jaṭakiraṇa śakaladharajaṭila naṭa patimakuṭataṭa naṭanapaṭu vibudhasaridatibahula madhugalana lalitapada
nalinaraja upamr̥dita nijavr̥jina jahadupalatanurucira paramamuni varayuvati nuta,
kuśikasutakathita vidita nava vividha katha,
maithila nagara sulōcanā lōcana cakōra candra,
khaṇḍaparaśu kōdaṇḍa prakāṇḍa khaṇḍana śauṇḍa bhujadaṇḍa,
caṇḍakara kiraṇamaṇḍala bōdhita puṇḍarīka vana ruci luṇṭāka lōcana,
mōcita janaka hr̥daya śaṅkātaṅka,
parihr̥ta nikhila narapati varaṇa janakaduhita kucataṭa viharaṇa samucita karatala,
śatakōṭi śataguṇa kaṭhina paraśu dhara munivara kara dhr̥ta duravanamatamanija dhanurākarṣaṇa prakāśita pāramēṣṭhya,
kratuhara śikhari kantuka vihr̥tyunmukha jagadaruntuda jitaharidantidantadantura daśavadana damana kuśala daśaśatabhuja mukha nr̥patikularudhirajhara bhara bharita pr̥thutara taṭāka tarpita pitr̥ka bhr̥gupati sugativihati kara nata paruḍiṣu parigha,
anr̥ta bhaya muṣita hr̥daya pitr̥ vacana pālana pratijñāvajñāta yauvarājya,
niṣāda rāja sauhr̥da sūcita sauśīlya sāgara,
bharadvāja śāsanaparigr̥hīta vicitra citrakūṭa giri kaṭaka taṭa ramyāvasatha,
ananya śāsanīya,
praṇata bharata makuṭataṭa sughaṭita pādukāgryābhiṣēka nirvartita sarvalōka yōgakṣēma,
piśita ruci vihita durita valamathana tanaya balibhuganugati sarabhasaśayana tr̥ṇa śakala paripatana bhaya cakita sakala suramunivarabahumata mahāstra sāmarthya,
druhiṇa hara valamathana durālakṣya śara lakṣya,
daṇḍakā tapōvana jaṅgama pārijāta,
virādha hariṇa śārdūla,
vilulita bahuphala makha kalama rajanicara mr̥ga mr̥gayārambha sambhr̥tacīrabhr̥danurōdha,
triśiraḥ śirastritaya timira nirāsa vāsarakara,
dūṣaṇa jalanidhi śōṣaṇa tōṣita r̥ṣigaṇa ghōṣita vijaya ghōṣaṇa,
kharatara khara taru khaṇḍana caṇḍa pavana,
dvisapta rakṣaḥsahasra nalavana vilōlana mahākalabha,
asahāya śūra,
anapāya sāhasa,
mahita mahāmr̥tha darśana mudita maithilī dr̥ḍhatara parirambhaṇa vibhavavirōpita vikaṭa vīravraṇa,
mārīca māyā mr̥ga carma parikarmita nirbhara darbhāstaraṇa,
vikrama yaśō lābha vikrīta jīvita gr̥dhrarājadēha didhakṣā lakṣitabhaktajana dākṣiṇya,
kalpita vibudhabhāva kabandhābhinandita,
avandhya mahima munijana bhajana muṣita hr̥daya kaluṣa śabarī mōkṣasākṣibhūta,
prabhañjanatanaya bhāvuka bhāṣita rañjita hr̥daya,
taraṇisuta śaraṇāgatiparatantrīkr̥ta svātantrya,
dr̥ḍha ghaṭita kailāsa kōṭi vikaṭa dundubhi kaṅkāla kūṭa dūra vikṣēpa dakṣadakṣiṇētara pādāṅguṣṭha dara calana viśvasta suhr̥dāśaya,
atipr̥thula bahu viṭapi giri dharaṇi vivara yugapadudaya vivr̥ta citrapuṅga vaicitrya,
vipula bhuja śaila mūla nibiḍa nipīḍita rāvaṇa raṇaraṇaka janaka caturudadhi viharaṇa catura kapikulapati hr̥daya viśāla śilātaladāraṇa dāruṇa śilīmukha,
apāra pārāvāra parikhā parivr̥ta parapura parisr̥ta dava dahana javanapavanabhava kapivara pariṣvaṅga bhāvita sarvasva dāna,
ahita sahōdara rakṣaḥ parigraha visaṁvādivividha saciva vipralambha samaya saṁrambha samujjr̥mbhita sarvēśvara bhāva,
sakr̥tprapanna jana saṁrakṣaṇa dīkṣita,
vīra, satyavrata,
pratiśayana bhūmikā bhūṣita payōdhi pulina,
pralaya śikhi paruṣa viśikha śikhā śōṣitākūpāra vāri pūra,
prabala ripu kalaha kutuka caṭula kapikula karatalatūlita hr̥da girinikara sādhita sētupadha sīmā sīmantita samudra,
druta gati taru mr̥ga varūthinī niruddha laṅkāvarōdha vēpathu lāsya līlōpadēśa dēśika dhanurjyāghōṣa,
gaganacara kanakagiri garimadhara nigamamaya nijagaruḍa garudanila lava galita viṣavadana śara kadana,
akr̥ta cara vanacara raṇa karaṇa vailakṣya kūṇitākṣa bahuvidha rakṣō balādhyakṣa vakṣaḥ kavāṭa pāṭana paṭima sāṭōpa kōpāvalēpa,
kaṭuraṭadaṭani ṭaṅkr̥ti caṭula kaṭhōra kārmuka,
viśaṅkaṭa viśikha vitāḍana vighaṭita makuṭa vihvala viśravastanayaviśrama samaya viśrāṇana vikhyāta vikrama,
kumbhakarṇa kula giri vidalana dambhōli bhūta niśśaṅka kaṅkapatra,
abhicaraṇa hutavaha paricaraṇa vighaṭana sarabhasa paripatadaparimitakapibala jaladhilahari kalakalarava kupita maghavajidabhihananakr̥danuja sākṣika rākṣasa dvandvayuddha,
apratidvandva pauruṣa,
tryambaka samadhika ghōrāstrāḍambara,
sārathi hr̥ta ratha satrapa śātrava satyāpita pratāpa,
śitaśarakr̥talavaṇadaśamukha mukha daśaka nipatana punarudaya daragalita janita dara tarala harihaya nayana nalinavana rucikhacita nipatita surataru kusuma vitati surabhita ratha patha,
akhila jagadadhika bhuja bala vara bala daśalapana lapana daśaka lavanajanita kadana paravaśa rajanicara yuvati vilapana vacana samaviṣaya nigama śikhara nikara mukhara mukha munivara paripaṇita,
abhigata śatamakha hutavaha pitr̥pati nirr̥ti varuṇa pavana dhanadagiriśapramukha surapati nuti mudita,
amita mati vidhi vidita kathita nija vibhava jaladhi pr̥ṣata lava,
vigata bhaya vibudha vibōdhita vīra śayana śāyita vānara pr̥tanaugha,
sva samaya vighaṭita sughaṭita sahr̥daya sahadharmacāriṇīka,
vibhīṣaṇa vaśaṁvadīkr̥ta laṅkaiśvarya,
niṣpanna kr̥tya,
kha puṣpita ripu pakṣa,
puṣpaka rabhasa gati gōṣpadīkr̥ta gaganārṇava,
pratijñārṇava taraṇa kr̥ta kṣaṇa bharata manōratha saṁhita siṁhāsanādhirūḍha,
svāmin, rāghava siṁha,
hāṭaka giri kaṭaka laḍaha pāda pīṭha nikaṭa taṭa pariluṭhita nikhilanr̥pati kirīṭa kōṭi vividha maṇi gaṇa kiraṇa nikara nīrājitacaraṇa rājīva,
divya bhaumāyōdhyādhidaivata,
pitr̥ vadha kupita paraśudhara muni vihita nr̥pa hanana kadana pūrvakālaprabhava śata guṇa pratiṣṭhāpita dhārmika rāja vaṁśa,
śubha carita rata bharata kharvita garva gandharva yūtha gīta vijaya gāthāśata,
śāsita madhusuta śatrughna sēvita,
kuśa lava parigr̥hīta kula gāthā viśēṣa,
vidhi vaśa pariṇamadamara bhaṇiti kavivara racita nija caritanibandhana niśamana nirvr̥ta,
sarva jana sammānita,
punarupasthāpita vimāna vara viśrāṇana prīṇita vaiśravaṇa viśrāvita yaśaḥ prapañca,
pañcatāpanna munikumāra sañjīvanāmr̥ta,
trētāyuga pravartita kārtayuga vr̥ttānta,
avikala bahusuvarṇa hayamakha sahasra nirvahaṇa nirvartita nijavarṇāśrama dharma,
sarva karma samārādhya,
sanātana dharma,
sākēta janapada jani dhanika jaṅgama taditara jantu jāta divya gati dāna darśita nitya nissīma vaibhava,
bhava tapana tāpita bhaktajana bhadrārāma,
śrī rāmabhadra, namastē punastē namaḥ ||

caturmukhēśvaramukhaiḥ putra pautrādi śālinē |
namaḥ sītā samētāya rāmāya gr̥hamēdhinē ||

kavikathaka siṁhakathitaṁ
kaṭhōra sukumāra gumbha gambhīram |
bhava bhaya bhēṣajamētat
paṭhata mahāvīra vaibhavaṁ sudhiyaḥ ||

Also Read:

Sri Raghuveera Gadyam (Sri Mahavira Gadyam) Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Raghuveera Gadyam (Sri Mahavira Gadyam) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top