Templesinindiainfo

Best Spiritual Website

Sri Runa Mukti Ganesha Stotram (Shukracharya Kritam) Lyrics in Sanskrit

Sri Runa Mukti Ganesha Stotram (Shukracharya Kritam) in Sanskrit:

॥ श्री ऋणमुक्ति गणेश स्तोत्रम् (शुक्राचार्य कृतम्) ॥
अस्य श्री ऋणमोचन महागणपति स्तोत्रमन्त्रस्य, भगवान् शुक्राचार्य ऋषिः, ऋणमोचन महागणपतिर्देवता, मम ऋणमोचनार्ते जपे विनियोगः ।

ऋष्यादिन्यासः –
भगवान् शुक्राचार्य ऋषये नमः शिरसि,
ऋणमोचनगणपति देवतायै नमः हृदि,
मम ऋणमोचनार्थे जपे विनियोगाय नमः अञ्जलौ ।

स्तोत्रं –
ओं स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १ ॥

महागणपतिं देवं महासत्त्वं महाबलम् ।
महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ २ ॥

एकाक्षरं एकदन्तं एकब्रह्म सनातनम् ।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ ३ ॥

शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् ।
सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥ ४ ॥

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।
रक्तपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ५ ॥

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।
कृष्णपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ६ ॥

पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।
पीतपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ७ ॥

नीलाम्बरं नीलवर्णं नीलगन्धानुलेपनम् ।
नीलपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ८ ॥

धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम् ।
धूम्रपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ९ ॥

सर्वाम्बरं सर्ववर्णं सर्वगन्धानुलेपनम् ।
सर्वपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ १० ॥

भद्रजातं च रूपं च पाशाङ्कुशधरं शुभम् ।
सर्वविघ्नहरं देवं नमामि ऋणमुक्तये ॥ ११ ॥

फलश्रुतिः –
यः पठेत् ऋणहरं स्तोत्रं प्रातः काले सुधी नरः ।
षण्मासाभ्यन्तरे चैव ऋणच्छेदो भविष्यति ॥ १२ ॥

Also Read:

Sri Runa Mukti Ganesha Stotram (Shukracharya Kritam) Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Sri Runa Mukti Ganesha Stotram (Shukracharya Kritam) Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top