Templesinindiainfo

Best Spiritual Website

Dvatrimsat Ganapathi Dhyana Slokah Lyrics in English

Dvatrimsat Ganapathi Dhyana Slokam in English:

॥ dvātriṁśadgaṇapati dhyāna ślōkāḥ ॥
1| śrī bālagaṇapatiḥ
karastha kadalīcūtapanasēkṣukamōdakam |
bālasūryamimaṁ vandē dēvaṁ bālagaṇādhipam || 1 ||

2| śrī taruṇagaṇapatiḥ
pāśāṅkuśāpūpakapitthajambū-
-svadantaśālīkṣumapi svahastaiḥ |
dhattē sadā yastaruṇāruṇābhaḥ
pāyāt sa yuṣmāṁstaruṇō gaṇēśaḥ || 2 ||

3| śrī bhaktagaṇapatiḥ
nārikēlāmrakadalīguḍapāyasadhāriṇam |
śaraccandrābhavapuṣaṁ bhajē bhaktagaṇādhipam || 3 ||

4| śrī vīragaṇapatiḥ
bētālaśaktiśarakārmukacakrakhaḍga-
-khaṭvāṅgamudgaragadāṅkuśanāgapāśān |
śūlaṁ ca kuntaparaśuṁ dhvajamudvahantaṁ
vīraṁ gaṇēśamaruṇaṁ satataṁ smarāmi || 4 ||

5| śrī śaktigaṇapatiḥ
āliṅgya dēvīṁ haritāṅgayaṣṭiṁ
parasparāśliṣṭakaṭipradēśam |
sandhyāruṇaṁ pāśasr̥ṇī vahantaṁ
bhayāpahaṁ śaktigaṇēśamīḍē || 5 ||

6| śrī dvijagaṇapatiḥ
yaṁ pustakākṣa guṇadaṇḍakamaṇḍalu śrī-
-vidyōtamānakarabhūṣaṇaminduvarṇam |
stambēramānanacatuṣṭayaśōbhamānaṁ
tvāṁ yaḥ smarēt dvijagaṇādhipatē sa dhanyaḥ || 6 ||

7| śrī siddhagaṇapatiḥ
pakvacūtaphalapuṣpamañjarī-
-rikṣudaṇḍatilamōdakaiḥ saha |
udvahan paraśumastu tē namaḥ
śrīsamr̥ddhiyuta hēmapiṅgalaḥ || 7 ||

8| śrī ucchiṣṭagaṇapatiḥ
nīlābjadāḍimīvīṇāśālīguñjākṣasūtrakam |
dadhaducchiṣṭanāmāyaṁ gaṇēśaḥ pātu mēcakaḥ || 8 ||

9| śrī vighnagaṇapatiḥ
śaṅkhēkṣucāpakusumēṣukuṭhārapāśa-
-cakrasvadantasr̥ṇimañjarikāśaraughaiḥ |
pāṇiśritaiḥ parisamīhitabhūṣaṇaśrī-
-rvighnēśvarō vijayatē tapanīyagauraḥ || 9 ||

10| śrī kṣipragaṇapatiḥ
dantakalpalatāpāśaratnakuṁbhāṅkuśōjjvalam |
bandhūkakamanīyābhaṁ dhyāyēt kṣipragaṇādhipam || 10 ||

11| śrī hērambagaṇapatiḥ
abhayavaradahastaḥ pāśadantākṣamālā-
sr̥ṇiparaśu dadhānō mudgaraṁ mōdakaṁ ca |
phalamadhigatasiṁhaḥ pañcamātaṅgavaktrō
gaṇapatiratigauraḥ pātu hērambanāmā || 11 ||

12| śrī lakṣmīgaṇapatiḥ
bibhrāṇaḥ śukabījapūrakamilanmāṇikyakuṁbhākuśān
pāśaṁ kalpalatāṁ ca khaḍgavilasajjyōtissudhānirjharaḥ |
śyāmēnāttasarōruhēṇa sahitaṁ dēvīdvayaṁ cāntikē
gaurāṅgō varadānahastasahitō lakṣmīgaṇēśō:’vatāt || 12 ||

13| śrī mahāgaṇapatiḥ
hastīndrānanaminducūḍamaruṇacchāyaṁ trinētraṁ rasā-
-dāśliṣṭaṁ priyayā sapadmakarayā svāṅkasthayā santatam |
bījāpūragadēkṣukārmukalasacchakrābjapāśōtpala-
vrīhyagrasvaviṣāṇaratnakalaśān hastairvahantaṁ bhajē || 13 ||

14| śrī vijayagaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu naḥ sarvaṁ raktavarṇō vināyakaḥ || 14 ||

15| śrī nr̥ttagaṇapatiḥ
pāśāṅkuśāpūpakuṭhāradanta-
-cañcatkarākluptavarāṅgulīkam |
pītaprabhaṁ kalpatarōradhasthaṁ
bhajāmi nr̥ttōpapadaṁ gaṇēśam || 15 ||

16| śrī ūrdhvagaṇapatiḥ
kalhāraśālikamalēkṣukacāpabāṇa-
dantaprarōhakagadī kanakōjjvalāṅgaḥ |
āliṅganōdyatakarō haritāṅgayaṣṭyā
dēvyā karōtu śubhamūrdhvagaṇādhipō mē || 16 ||

17| śrī ēkākṣaragaṇapatiḥ
raktō raktāṅgarāgāṅkuśakusumayutastundilaścandramauliḥ
nētrairyuktastribhirvāmanakaracaraṇō bījapūraṁ dadhānaḥ |
hastāgrāklapta pāśāṅkuśaradavaradō nāgavaktrō:’hibhūṣō
dēvaḥ padmāsanasthō bhavatu sukhakarō bhūtayē vighnarājaḥ || 17 ||

18| śrī varagaṇapatiḥ
sindūrābhamibhānanaṁ trinayanaṁ hastē ca pāśāṅkuśau
bibhrāṇaṁ madhumatkapālamaniśaṁ sādhvindumauliṁ bhajē |
puṣṭyāśliṣṭatanuṁ dhvajāgrakarayā padmōllasaddhastayā
tadyōnyāhita pāṇimāttavasumatpātrōllasatpuṣkaram || 18 ||

19| śrī tryakṣaragaṇapatiḥ
gajēndravadanaṁ sākṣāccalatkarṇasucāmaraṁ
hēmavarṇaṁ caturbāhuṁ pāśāṅkuśadharaṁ varam |
svadantaṁ dakṣiṇē hastē savyē tvāmrapalaṁ tathā
puṣkarē mōdakaṁ caiva dhārayantamanusmarēt || 19 ||

20| śrī kṣipraprasādagaṇapatiḥ
dhr̥tapāśāṅkuśakalpalatā svadantaśca bījapūrayutaḥ
śaśiśakalakalitamaulistrilōcanō:’ruṇaśca gajavadanaḥ |
bhāsurabhūṣaṇadīptō br̥hadudaraḥ padmaviṣṭarōllasitaḥ
vighnapayōdharapavanaḥ karadhr̥takamalaḥ sadāstu mē bhūtyai || 20 ||

21| śrī haridrāgaṇapatiḥ
haridrābhaṁ caturbāhuṁ haridrāvadanaṁ prabhum
pāśāṅkuśadharaṁ dēvaṁ mōdakaṁ dantamēva ca |
bhaktābhayapradātāraṁ vandē vighnavināśanam || 21 ||

22| śrī ēkadantagaṇapatiḥ
lambōdaraṁ śyāmatanuṁ gaṇēśaṁ
kuṭhāramakṣasrajamūrdhvagātram |
salaḍḍukaṁ dantamadhaḥ karābhyāṁ
vāmētarābhyāṁ ca dadhānamīḍē || 22 ||

23| śrī sr̥ṣṭigaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu naḥ śōṇaḥ sr̥ṣṭidakṣō vināyakaḥ || 23 ||

24| śrī uddaṇḍagaṇapatiḥ
kalhārāmbujabījapūrakagadādantēkṣucāpaṁ sumaṁ
bibhrāṇō maṇikuṁbhaśālikalaśaṁ pāśaṁ sr̥ṇiṁ cābjakam |
gaurāṅgyā rucirāravindakarayā dēvyā samāliṅgataḥ
śōṇāṅgaḥ śubhamātanōtu bhajatāmuddaṇḍavighnēśvaraḥ || 24 ||

25| śrī r̥ṇamōcaka gaṇapatiḥ
pāśāṅkuśau dantajambu dadhānaḥ sphāṭikaprabhaḥ |
raktāṁśukō gaṇapatirmudē syādr̥ṇamōcakaḥ || 25 ||

26| śrī ḍhuṇḍhigaṇapatiḥ
akṣamālāṁ kuṭhāraṁ ca ratnapātraṁ svadantakam |
dhattē karairvighnarājō ḍhuṇḍhināmā mudē:’stu naḥ || 26 ||

27| śrī dvimukhagaṇapatiḥ
svadantapāśāṅkuśaratnapātraṁ
karairdadhānō harinīlagātraḥ |
raktāṁśukō ratnakirīṭamālī
bhūtyai sadā mē dvimukhō gaṇēśaḥ || 27 ||

28| śrī trimukhagaṇapatiḥ
śrīmattīkṣṇaśikhāṅkuśākṣavaradān dakṣē dadhānaḥ karaiḥ
pāśaṁ cāmr̥tapūrṇakuṁbhamabhayaṁ vāmē dadhānō mudā |
pīṭhē svarṇamayāravindavilasatsatkarṇikābhāsurē
svāsīnastrimukhaḥ palāśarucirō nāgānanaḥ pātu naḥ || 28 ||

29| śrī siṁhagaṇapatiḥ
vīṇāṁ kalpalatāmariṁ ca varadaṁ dakṣē vidattē karai-
-rvāmē tāmarasaṁ ca ratnakalaśaṁ sanmañjarīṁ cābhayam |
śuṇḍādaṇḍalasanmr̥gēndravadanaḥ śaṅkhēndugauraḥ śubhō
dīvyadratnanibhāṁśukō gaṇapatiḥ pāyādapāyat sa naḥ || 29 ||

30| śrī yōgagaṇapatiḥ
yōgārūḍhō yōgapaṭ-ṭābhirāmō
bālārkābhaścēndranīlāṁśukāḍhyaḥ |
pāśēkṣvakṣān yōgadaṇḍaṁ dadhānō
pāyānnityaṁ yōgavighnēśvarō naḥ || 30 ||

31| śrī durgāgaṇapatiḥ
taptakāñcanasaṅkāśaścāṣṭahastō mahattanuḥ
dīptāṅkuśaṁ śaraṁ cākṣaṁ dantu dakṣē vahan karaiḥ |
vāmē pāśaṁ kārmukaṁ ca latāṁ jambu dadhatkaraiḥ
raktāṁśukaḥ sadā bhūyāddurgāgaṇapatirmudē || 31 ||

32| śrī saṅkaṭaharagaṇapatiḥ
bālārkāruṇakāntirvāmē bālāṁ vahannaṅkē
lasadindīvarahastāṁ gaurāṅgīṁ ratnaśōbhāḍhyām |
dakṣē:’ṅkuśavaradānaṁ vāmē pāśaṁ ca pāyasaṁ pātraṁ
nīlāṁśukalasamānaḥ pīṭhē padmāruṇē tiṣṭhan || 32 ||

saṅkaṭaharaṇaḥ pāyāt saṅkaṭapūgādgajānanō nityam |

——

śrī vallabhagaṇapati dhyānam –
bījāpūra gadēkṣukārmukabhujācakrābja pāśōtpala
vrīhyagrasvaviṣāṇa ratnakalaśa prōdyatkarāṁbhōruhaḥ |
dhyēyō vallabhayā ca padmakarayāśliṣṭō jvaladbhūṣayā
viśvōtpattivināśasaṁsthitikarō vighnō viśiṣṭārthadaḥ ||

śrī siddhidēvī dhyānam –
pītavarṇāṁ dvinētrāṁ tāmēkavaktrāmbujadvayāṁ
navaratnakirīṭāṁ ca pītāmbarasudhāriṇīm |
vāmahastē mahāpadmaṁ dakṣē lambakarānvitāṁ
jājīcampakamālāṁ ca tribhaṅgīṁ lalitāṅgikām ||

gaṇēśadakṣiṇē bhāgē guruḥ siddhiṁ tu bhāvayēt ||

śrī buddhidēvī dhyānam –
dvihastāṁ ca dvinētrāṁ tāmēkavaktrāṁ tribhaṅgikāṁ
muktāmaṇikirīṭāṁ ca dakṣē hastē mahōtpalam |
vāmē pralambahastāṁ ca divyāmbarasudhāriṇīṁ
śyāmavarṇanibhāṁ bhāsvatsarvābharaṇabhūṣitām ||

pārijātōtpalāmālyāṁ gaṇēśō vāmapārśvakē
dhyātvā buddhiṁ surūpāṁ samarcayēddēśikōttamaḥ ||

Also Read:

Dvatrimsat Ganapathi Dhyana Slokah Lyrics in English | Sanskrit | Kannada | Telugu | Tamil

Dvatrimsat Ganapathi Dhyana Slokah Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top