Shri Shiva Navaratna Stava in English:
॥ śrī śiva navaratna stavaḥ ॥
br̥haspatiruvāca –
namō harāya dēvāya mahāmāyā triśūlinē |
tāpasāya mahēśāya tattvajñānapradāyinē || 1 ||
namō mauñjāya śuddhāya namaḥ kāruṇyamūrtayē |
namō dēvādhidēvāya namō vēdāntadāyinē || 2 ||
namaḥ parāya rudrāya supārāya namō namaḥ |
viśvamūrtē mahēśāya viśvādhārāya tē namaḥ || 3 ||
namō bhakta bhavacchēda kāraṇāyā:’malātmanē |
kālakālāya kālāya kālātītāya tē namaḥ || 4 ||
jitēndriyāya nityāya jitakrōdhāya tē namaḥ |
namaḥ pāṣaṇḍabhaṅgāya namaḥ pāpaharāya tē || 5 ||
namaḥ parvatarājēndra kanyakāpatayē namaḥ |
yōgānandāya yōgāya yōgināmpatayē namaḥ || 6 ||
prāṇāyāmaparāṇāṁ tu prāṇarakṣāya tē namaḥ |
mūlādhārē praviṣṭāya mūladīpātmanē namaḥ || 7 ||
nābhikaṁ tē praviṣṭāya namō hr̥ddēśavartinē |
saccidānandapūrṇāya namassākṣātparātmanē || 8 ||
namaśśivāyādbhutavikramāya tē
namaśśivāyādbhutavigrahāya tē |
namaśśivāyākhilanāyakāya tē
namaśśivāyāmr̥tahētavē namaḥ || 9 ||
sūta uvāca –
ya idaṁ paṭhatē nityaṁ stōtraṁ bhaktyā susamyutaḥ |
tasya muktiḥ karasthā syācchaṅkarapriyakāraṇāt || 10 ||
vidyārthī labhatē vidyāṁ vivāhārthī gr̥hī bhavēt |
vairāgyakāmō labhatē vairāgyaṁ bhavatārakam || 11 ||
tasmāddinē dinē yūyamidaṁ stōtraṁ samāhitāḥ |
paṭhantu bhavanāśārthamidaṁ vō bhavanāśanam || 12 ||
iti śrīskāndēmahāpurāṇē sūtasaṁhitāyāṁ br̥haspatikr̥ta śivanavaratnastavaḥ |
Also Read:
Sri Shiva Navaratna Stava Lyrics in Sanskrit | English | Kannada | Telugu | Tamil