Templesinindiainfo

Best Spiritual Website

Sri Skanda Stotram (Mahabharatam) Lyrics in English

Sri Skanda Stotram (Mahabharatam) English Lyrics:

śrī skanda stōtram (mahābhāratē)
mārkaṇḍēya uvāca |
āgnēyaścaiva skandaśca dīptakīrtiranāmayaḥ |
mayūrakēturdharmātmā bhūtēśō mahiṣārdanaḥ || 1 ||

kāmajitkāmadaḥ kāntaḥ satyavāgbhuvanēśvaraḥ |
śiśuḥ śīghraḥ śuciścaṇḍō dīptavarṇaḥ śubhānanaḥ || 2 ||

amōghastvanaghō raudraḥ priyaścandrānanastathā |
dīptaśaktiḥ praśāntātmā bhadrakukkuṭamōhanaḥ || 3 ||

ṣaṣṭhīpriyaśca dharmātmā pavitrō mātr̥vatsalaḥ |
kanyābhartā vibhaktaśca svāhēyō rēvatīsutaḥ || 4 ||

prabhurnētā viśākhaśca naigamēyaḥ suduścaraḥ |
suvratō lalitaścaiva bālakrīḍanakapriyaḥ || 5 ||

khacārī brahmacārī ca śūraḥ śaravaṇōdbhavaḥ |
viśvāmitrapriyaścaiva dēvasēnāpriyastathā |
vāsudēvapriyaścaiva priyaḥ priyakr̥dēva tu || 6 ||

nāmānyētāni divyāni kārtikēyasya yaḥ paṭhēt |
svargaṁ kīrtiṁ dhanaṁ caiva sa labhēnnātra saṁśayaḥ || 7 ||

stōṣyāmi dēvairr̥ṣibhiśca juṣṭaṁ
śaktyā guhaṁ nāmabhirapramēyam |
ṣaḍānanaṁ śaktidharaṁ suvīraṁ
nibōdha caitāni kurupravīra || 8 ||

brahmaṇyō vai brahmajō brahmavicca
brahmēśayō brahmavatāṁ variṣṭhaḥ |
brahmapriyō brāhmaṇasarvamantrī tvaṁ
brahmaṇāṁ brāhmaṇānāṁ ca nētā || 9 ||

svāhā svadhā tvaṁ paramaṁ pavitraṁ
mantrastutastvaṁ prathitaḥ ṣaḍarciḥ |
saṁvatsarastvamr̥tavaśca ṣaḍvai
māsārdhamāsāśca dinaṁ diśaśca || 10 ||

tvaṁ puṣkarākṣastvaravindavaktraḥ
sahasracakṣō:’si sahasrabāhuḥ |
tvaṁ lōkapālaḥ paramaṁ haviśca
tvaṁ bhāvanaḥ sarvasurāsurāṇām || 11 ||

tvamēva sēnādhipatiḥ pracaṇḍaḥ
prabhurvibhuścāpyatha śakrajētā |
sahasrabhūstvaṁ dharaṇī tvamēva
sahasratuṣṭiśca sahasrabhukca || 12 ||

sahasraśīrṣastvamanantarūpaḥ
sahasrapāttvaṁ daśaśaktidhārī |
gaṅgāsutastvaṁ svamatēna dēva
svāhāmahīkr̥ttikānāṁ tathaiva || 13 ||

tvaṁ krīḍasē ṣaṇmukha kukkuṭēna
yathēṣṭanānāvidhakāmarūpī |
dīkṣā:’si sōmō marutaḥ sadaiva
dharmō:’si vāyuracalēndra indraḥ || 14 ||

sanātanānāmapi śāśvatastvaṁ
prabhuḥ prabhūṇāmapi cōgradhanvā |
r̥tasya kartā ditijāntakastvaṁ
jētā ripūṇāṁ pravaraḥ surāṇām || 15 ||

sūkṣmaṁ tapastatparamaṁ tvamēva
parāvarajñō:’si parāvarastvam |
dharmasya kāmasya parasya caiva
tvattējasā kr̥tsnamidaṁ mahātman || 16 ||

vyāptaṁ jagatsarvasurapravīra
śaktyā mayā saṁstuta lōkanātha |
namō:’stu tē dvādaśanētrabāhō
ataḥ paraṁ vēdmi gatiṁ na tē:’ham || 17 ||

skandasya ya idaṁ vipraḥ paṭhējjanma samāhitaḥ |
śrāvayēdbrāhmaṇēbhyō yaḥ śr̥ṇuyādvā dvijēritam || 18 ||

dhanamāyuryaśō dīptaṁ putrān śatrujayaṁ tathā |
sa puṣṭituṣṭī samprāpya skandasālōkyamāpnuyāt || 19 ||

iti śrīmanmahābhāratē araṇyaparvaṇi trayastriṁśadadhikadviśatatamō:’dhyāyē skanda stōtram |

Also Read:

Sri Skanda Stotram (Mahabharatam) lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Skanda Stotram (Mahabharatam) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top