Templesinindiainfo

Best Spiritual Website

Surya Gita Lyrics in English

Surya Geetaa in English:

॥ soorya geetaa ॥
॥ shree ganeshaaya namah’ ॥

॥ atha sooryageetaa praarabhyate ॥

brahmaa uvaacha –
prapanchasri’sht’ikarmedam mama shreegurunaayaka ।
ahaaryam dviparaardhaantamaadhikaarikataavashaat ॥ 1 ॥

iti tvadvadanaambhojaatsamyagviditavaanaham ।
tathaapyatra na me chintaa jaayate tvatkri’paabalaat ॥ 2 ॥

tvayi prasanne mayyevam bodhaanandah’ svaroopatah’ ।
punarjanmabhayaabhaavaaddheera evaasmi vri’ttishu ॥ 3 ॥

tathaa’pi karmabhaageshu shrotavyamavashishyate ।
tatsarvam cha viditvaiva sarvajnyah’ syaamaham prabho ॥ 4 ॥

yagajjeeveshvaraadeenaam praagutpatterniranjanam ।
nirvisheshamakarmaikam brahmaivaaseettadadvayam ॥ 5 ॥

tasya jeevesha srasht’ri’tvam prochyate vedavaadibhih’ ।
akarmanah’ katham sri’sht’ikarmakartri’tvamuchyate ॥ 6 ॥

sakarmaa sendriyo loke dri’shyate na nirindriyah’ ।
brahmano’teendriyatvam cha sarvashaastreshu ghushyate ॥ 7 ॥

nashyamaanatayotpattimatvaadaadyasya karmanah’ ।
na mukhyamavakalpetaapyanaaditvopavarnanam ॥ 8 ॥

brahma chetkarmakurveeta yanekenaapi hetunaa ।
tathaa cha samsri’tistasya prasajyeta tu naatmanah’ ॥ 9 ॥

tasmaadaadyasya punyasya paapasya cha dayaanidhe ।
karmano broohi me spasht’amupapattim guroottama ॥ 10 ॥

ityukto vidhinaa devo dakshinaamoortireeshvarah’ ।
vichitraprashnasantusht’a idam vachanamabraveet ॥ 11 ॥

shreegurumoortiruvaacha –
brahmansaadhurayam prashnastava prashnavidaam vara ।
shri’nushva saavadhaanena chetasaa’syottaram mama ॥ 12 ॥

praagutpatterakarmaikamakartri’ cha nirindriyam ।
nirvishesham param brahmaivaaseennaatraasti samshayah’ ॥ 13 ॥

tathaa’pi tasya chichchhaktisamyutatvena hetunaa ।
pratichchhaayaatmike shaktee maayaavidye babhoovatuh’ ॥ 14 ॥

adviteeyamapi brahma tayoryatpratibimbitam ।
tena dvaividhyamaasaadya jeeva eeshvara ityapi ॥ 15 ॥

punyapaapaadikartri’tvam jagatsri’sht’yaadikartri’taam ।
abhajatsendriyatvam cha sakarmatvam visheshatah’ ॥ 16 ॥

yah’ svashaktyaa samullaasa udabhootparamaatmanah’ ।
svabandhajanakam sookshmam tadaadyam karma kathyate ॥ 17 ॥

na tena nirvisheshatvam heeyate tasya kinchana ।
na cha samsaarabandhashcha kashchidbrahmanprasajyate ॥ 18 ॥

paaramaarthikasamsaaree jeevah’ punyaadikarmavaan ।
praatibhaasikasamsaaree tveeshah’ sri’sht’yaadikarmavaan ॥ 19 ॥

asamsaari param brahma jeeveshobhayakaaranam ।
tato’pyateetam neeroopam avaangmanasagocharam ॥ 20 ॥

karmavantau parityajya jeeveshau ye mahaadhiyah’ ।
akarmavatparam brahma prayaantyatra samaadhibhih’ ॥ 21 ॥

te videhavimuktaa vaa jeevanmuktaa narottamaah’ ।
karmaakarmobhayaateetaastadbrahmaaroopamaapnuyuh’ ॥ 22 ॥

karmanaa samsri’tau baddhaa muchyante te hyakarmanaa ।
bandhamokshobhayaateetaah’ karmino naapyakarminah’ ॥ 23 ॥

yeevasya karmanaa bandhastasya mokshashcha karmanaa ।
tasmaaddheyam cha karma syaadupaadeyam cha karma hi ॥ 24 ॥

tyakte karmani jeevatvamaatmano gachchhati svayam ।
gri’heete karmani kshipram brahmatvam cha prasidhyati ॥ 25 ॥

aavidyakamashuddham yatkarma duh’khaaya tannri’naam ।
vidyaasambandhi shuddham yat tatsukhaaya cha kathyate ॥ 26 ॥

vidyaakarmakshuraatteekshnaat chhinatti purushottamah’ ।
avidyaakarmapaashaamshchetsa mukto naatra samshayah’ ॥ 27 ॥

sarvasya vyavahaarasya vidhe karmaiva kaaranam ।
iti nishchayasiddhyai te sooryageetaam vadaamyaham ॥ 28 ॥

karmasaakshinamaadityam sahasrakiranam prabhum ।
saptaashvam sarvadharmajnyamapri’chchhadarunah’ puraa ॥ 29 ॥

aruna uvaacha –
bhagavan kena samsaare praaninah’ sambhramantyamee ।
kenaiteshaam nivri’ttishcha samsaaraadvada sadguro ॥ 30 ॥

iti pri’sht’ah’ sa sarvajnyah’ sahasrakiranojvalah’ ।
sooryo’braveedidam shishyamarunam nijasaarathim ॥ 31 ॥

soorya uvaacha –
aruna tvam bhavasyadya mama priyatamah’ khalu ।
yatah’ pri’chchhasi samsaarabhramakaaranamaadaraat ॥ 32 ॥

bhramanti kevalam sarve samsaare praanino’nisham ।
na tu tatkaaranam kenaapyaho kinchidvichaaryate ॥ 33 ।
tajjijnyaasutayaa tvam tu shlaaghyo’si vibudhottamaih’ ।
shri’nushvaaruna vakshyaami tava samsaarakaaranam ॥ 34 ॥

punyapaapaatmakam karma yatsarvapraanisanchitam ।
anaadisukhaduh’khaanaam janakam chaabhidheeyate ॥ 35 ॥

shaastraih’ sarvaishcha vihitam pratishiddham cha saadaram ।
kaamaadijanitam tattvam viddhi samsaarakaaranam ॥ 36 ॥

pashvaadeenaamabhaave’pi tayorvidhinishedhayoh’ ।
samsaarasya na lopo’sti poorvakarmaanusaaratah’ ॥ 37 ॥

poorvam manushyabhootaanaam paapakarmaavashaadiha ।
shvakharosht’raadijanmaani nikri’sht’aani bhavantyaho ॥ 38 ॥

paapakarmasu bhogena praksheeneshu punashcha te ।
praapnuvanti manushyatvam punashcha shvaadijanmitaam ॥ 39 ॥

yananairmaranairevam paunah’punyena samsri’tau ।
bhramantyabdhitarangasthadaaruvaddheemataam vara ॥ 40 ॥

aruna uvaacha –
praksheenapaapakarmaanah’ praaptavanto manushyataam ।
punashcha shvaadijanmaani kena gachchhanti hetunaa ॥ 41 ॥

na hi durjanmahetutvam punyaanaam yuktameeritum ।
na cha punyavataam bhooyah’ paapakarmopapadyate ॥ 42 ॥

punyairvishuddhachittaanaam jnyaanayogaadisaadhanaih’ ।
samsaaramokshasamsiddhyaa paapakarmaaprasaktitah’ ॥ 43 ॥

yeeveshu paunah’punyam cheduttamaadhamajanmanaam ।
niyamenaabhidheeyeta yena kenaapi hetunaa ॥ 44 ॥

mokshashaastrasya vaiyarthyamaapatatyeva sarvathaa ।
tasmaadapaapinaam janma punashcheti na yujyate ॥ 45 ॥

ityukto bhagavaanaaha sarvajnyah’ karunaanidhih’ ।
ravih’ samshayavichchhedanipuno’runamaadaraat ॥ 46 ॥

raviruvaacha –
praksheeneshvapi bhogena paapakarmasu dehinah’ ।
punashcha paapakarmaani kurvanto yaanti durgatim ॥ 47 ॥

taani durjanmabeejaani kaamaatpaapaani dehinaam ।
punarapyupapadyante poorvapunyavataamapi ॥ 48 ॥

sakaamaanaam cha punyaanaam bhogahetutayaa nri’naam ।
na chittashuddhihetutvam kvachidbhavitumarhati ॥ 49 ॥

kutashchaashuddhachittaanaam jnyaanayogaadisambhavah’ ।
nyaanayogaadiheenaanaam kuto mokshashcha samsri’teh’ ॥ 50 ॥

kaamena hetunaa satsvapyuttamaadhamajanmasu ।
mokshashaastrasya saarthakyam naishkaamyodayahetukam ॥ 51 ॥

sukhaduh’khopabhogena yadaa nirvedamaagatah’ ।
nishkaamatvamavaapnoti svavivekapurassaram ॥ 52 ॥

tatah’prabhri’ti kaishchitsyaajjanmabhirjnyaanayogavaan ।
shravanaadiprayatnairhi muktih’ svaatmanyavasthitih’ ॥ 53 ॥

karmaadhyaksham paraatmaanam sarvakarmaikasaakshinam ।
sarvakarmavidoorantam karmavaankathamaapnuyaat ॥ 54 ॥

punyeshvapi cha paapeshu paurvikeshu tu bhogatah’ ।
kshapiteshu paraatmaa sa svayamaavirbhavishyati ॥ 55 ॥

kartri’bhirbhujyate jeevaih’ sarvakarmaphalam na tu ।
saakshinaa nirvikalpena nirlepena paraatmanaa ॥ 56 ॥

yeevaanaam tadananyatvatbhogasyaavasarah’ kutah’ ।
iti kechana shankante vedaantaapaatadarshinah’ ॥ 57 ॥

paramaarthadashaayaam hi tadananyatvamishyate ।
vyavahaaradashaayaam naanupapattishcha kaachana ॥ 58 ॥

paramaarthadashaarood’he jeevanmukte’pi karmanaam ।
bhogo’ngeekriyate samyak dri’shyate cha tathaa sati ॥ 59 ॥

ajnyaanaam vyavahaaraikanisht’haanaam tadananyataa ।
abhoktri’taa cha kenaiva vaktum shakyaa maneeshinaa ॥ 60 ॥

nyaaninah’ karmakartri’tvam dri’shyamaanamapi sphut’am ।
utpaadayetphalam neti manyante svapnakarmavat ॥ 61 ॥

tadayuktam na hi svapne paapakartuh’ svatantrataa ।
yaagrati praaninah’ karma svaatantryam vartate khalu ॥ 62 ॥

tirashchaam jaagaraavasthaa yathaa bhogaikakaaranam ।
tathaa svapnadashaa nree’naam phalabhogaikakaaranam ॥ 63 ॥

nri’naam cha jaagaraavasthaa baalaanaam syaattathaa na tu ।
yoonaam vri’ddhatamaanaam vaa kimuta svaatmavedinaam ॥ 64 ॥

bhaavibhogaarthakam karma jaagratyeva nri’naam bhavet ।
phalam tu karmanah’ svapne jaagratyapi cha yujyate ॥ 65 ॥

karmanyadhyasya bhogam ye bhoge’dhyasyaatha karma cha ।
karma tadbhogayorbhedamajnyaatvaahuryathepsitam ॥ 66 ॥

teshaam mandadhiyaam jnyaanavaadinaam paapakaarinaam ।
katham kri’taarthataam brooyaamadhyaasakshayasambhavaam ॥ 67 ॥

karmanyakarmadheeryeshaamakarmani cha karmadheeh’ ।
te chaadhyaasavashaa mandaa jnyaaninah’ svairachaarinah’ ॥ 68 ॥

varnaashramaadidharmaanaamadvaitam karmanaiva ye ।
anutisht’hanti te mood’haah’ karmaakarmobhayachyutaah’ ॥ 69 ॥

svaanubhootim varisht’haam taam sarvaanusht’haanavarjitaam ।
sarvaanusht’haanavanto’pi siddhaamaahurbataatmanaam ॥ 70 ॥

abhedadhyaanasaadhyaam taam svaanubhootim mahattamaam ।
vichaarasaadhyaam manyante te mahaapaapakarminah’ ॥ 71 ॥

nididhyaasanamapyaatmaa bhedaabhidhyaanalakshanam ।
upekshante vri’thaadvaitajnyaanavaadaikamohatah’ ॥ 72 ॥

aashrityaiva vichaaram ye vaakyaarthamananaatmakam ।
manyante kri’takri’tyatvamaatmanaam te hi mohitaah’ ॥ 73 ॥

aadyajnyaanodaye kaamyakarmatyaaga udeeryate ।
dviteeyasamyagjnyaane tu naimittikaniraakri’tih’ ॥ 74 ॥

tri’teeyapoornajnyaane cha nityakarmaniraakri’tih’ ।
chaturthaadvaitabodhe tu so’tivarnaashramee bhavet ॥ 75 ॥

nityanaimittikopetajnyaanaanmuktih’ kramaadbhavet ।
samyagjnyaanaattu saa jeevanmuktirnityaikasamyutaat ॥ 76 ॥

poornajnyaanaadvidehaakhyaa shaashvatee muktirishyate ।
yathaa naishkarmyasamsiddhirjeevanmukte nirankushaa ॥ 77 ॥

atraivam sati naishkarmyam jnyaanakarmasamuchchayaat ।
sidhyetkramena sadyo vaa naanyathaa kalpakot’ibhih’ ॥ 78 ॥

yaavadvidehamuktih’ saa na sidhyati shareerinah’ ।
taavatsamuchchayah’ siddho jnyaanopaasanakarmanaam ॥ 79 ॥

tasmaad jnyaatvaa paraatmaanam dhyaananisht’ho mahaamatih’ ।
bhooyaannijaashramaachaaraniratah’ shreyase sadaa ॥ 80 ॥

nyaanopaastee karmasaapekshake te
karmopaastee jnyaanasaapekshake cha ।
karmajnyaane chaanyasaapekshake tan-
muktyai proktam saahacharyam trayaanaam ॥ 81 ॥

nyaanopaastee sveeyakarmasvapaasyaapekam
muktirnaiva kasyaapi sidhyet ।
tasmaaddheemaanaashrayedapramattastree-
nyuktaani shraddhayaa”dehapaataat ॥ 82 ॥

॥ iti sooryageetaayaam prathamo’dhyaayah’ ॥

॥ atha dviteeyo’dhyaayah’ ॥

soorya uvaacha –
athaatah’ sampravakshyaami karmanaam panchabhoomikaah’ ।
uttarottaramutkarshaadviddhi sopaanapanktivat ॥ 1 ॥

prathaamaa taantrikee proktaa paraa pauraanikee mataa ।
smaartaa tri’teeyaa turyaa tu shrautaa sankeertitaa budhaih’ ॥ 2 ॥

panchamee tvaupanishadaa vibudhottamasammataa ।
yasyaah’ param na kinchitsyaadvaachyam jnyeyam cha sattama ॥ 3 ॥

svechchham karmaani kurvanyah’ pramaanaashrayanam vinaa ।
tantroktaani karotyesha karmee praathamiko matah’ ॥ 4 ॥

taani tantroktakarmaani tyaktvaa pauraanikaani yah’ ।
karoti tantrasambandheenyayam karmee dviteeyakah’ ॥ 5 ॥

tyaktvaa taanyapi yah’ smaartaanyanutisht’hati sarvadaa ।
shrutisambandhavantyesha tri’teeyah’ karmyudeeryate ॥ 6 ॥

yashcha taanyapi santyajya shrautaanyevaacharatyayam ।
karmee dharmaarthakaamaanaam sthaanam turyo’bhidheeyate ॥ 7 ॥

shrautaanyapi cha yastyaktvaa sadaupanishadaani vai ।
karoti shraddhayaa karmaanyayam mokshee tu panchamah’ ॥ 8 ॥

yaanyaupanishadaanaam syuravirodheeni karmanaam ।
shrautaadeeni susangraahyaanyamalaani mumukshubhih’ ॥ 9 ॥

karmaanyupanishatsu syurbrahmaikaarthaasu vai katham ।
iti shankyannakurvan hi vidhirasti jijeevishet ॥ 10 ॥

eeshaavaasyaadivedaantaproktaanyaamaranaadapi ।
kurvanneva vimuchyeta brahmavitpravaro’stu vaa ॥ 11 ॥

yatayastyaktagaarhasthyaa api svochitakarmabhih’ ।
aashramam paalayantah’ svam kaivalyam praapnuyuh’ param ॥ 12 ॥

karma prajaadhanaanaam yastyaagah’ samabhidheeyate ।
kaamaikavishayatvena sa yaterna virudhyate ॥ 13 ॥

samnyaasino hi karmaani nityaani vimalaani cha ।
shreyorthaani vidheeyante parivraajebjajanmanaa ॥ 14 ॥

apetakaamyakarmaano yatayo’nye’pi vaa janaah’ ।
sadyah’ kramena vaa muktimaapnuyurnaatra samshayah’ ॥ 15 ॥

panchameem bhoomimaarood’hah’ jnyaanopaasanakarmabhih’ ।
shokamohaadinirmuktah’ sarvadaiva viraajate ॥ 16 ॥

na jnyaanena vinopaastirnopaastyaa na vinetarat ।
karmaapi tena hetutvam poorvapoorvasya kathyate ॥ 17 ॥

yadvaa yaavanna hi jnyaanam taavannopaasanam matam ।
yaavannopaasanam taavanna jnyaanam cha kathanchana ॥ 18 ॥

nyaanam yaavanna karmaapi na taavanmukhyameeryate ।
yaavanna karma taavachcha na jnyaanam saadhusammatam ॥ 19 ॥

yaavannopaasanam taavanna karmaapi prashasyate ।
yaavanna karmopaastishcha na taavatsaattvikee mataa ॥ 20 ॥

nyaanopaasanakarmaani saapekshaani parasparam ।
prayachchhanti paraam muktim naanyathetyuktameva te ॥ 21 ॥

eteshu saadhaneshvekam trishu yatkinchidatra yah’ ।
tyajedasadgurooktyaa sa naashnuveeta paraamri’tam ॥ 22 ॥

naanaavidhaani jnyaanaani naanaaroopaa upaastayah’ ।
naanaavidhaani karmaani shrutyantaadishu samviduh’ ॥ 23 ॥

sambandhastu trayaanaam syaaduchitah’ shisht’avartmanaa ।
nipunaishcha suvijnyeyamanubandhachatusht’ayam ॥ 24 ॥

anubandhavirodhena trayaanaam chetsamuchchayah’ ।
kri’tah’ sa sadyah’ praapnoti tri’ptim maanavapungavah’ ॥ 25 ॥

anubandhaparijnyaanam vinaa muktyai prayatnavaan ।
na muktim vindate ko’pi saadhakaadiviparyayaat ॥ 26 ॥

bhogaadhikaaree moksham chetphalamichchhetkadaachana ।
anubandhasya vijnyaanam katham nu syaatsamanjasam ॥ 27 ॥

adhikaaraanugunyena sambandhah’ parikeertitah’ ।
tatsambandhaanugunyena vishayashcha prakeertitah’ ॥ 28 ॥

vishayaanugunam proktam prayojanamato budhaih’ ।
anubandhaah’ suvijnyeyaa jnyaanopaasanakarmasu ॥ 29 ॥

varnaashramaanaam sarveshaamanusht’heyeshu karmasu ।
avidvaan samshayaatmaa chedanuvarteta poorvakaan ॥ 30 ॥

vidvaan chetsamshayaatmaabhoochchhaastre svamatinishchitam ।
aacharettu na shisht’asyapyabudhasya piturmatam ॥ 31 ॥

svakoot’asthabudhaachaarah’ saadhusamvidito yadi ।
vidvaanapi tyajetsveeyam tadviruddhamasammatam ॥ 32 ॥

poorvaachaaraanusaranam karmamaatre niyamyate ।
nyaanopaastyostvabaahyatvaadanyathaa’pi cha yujyate ॥ 33 ॥

poorvakeshvapi saankhyeshu svasya yujyeta yogitaa ।
anyathaa’pi cha naitena pratyavaayah’ kiyaanapi ॥ 34 ॥

yadi poorvavirodhena kuryaatkarmaani maanavah’ ।
sa moorkho bhavati kshipram pratyavaayee na samshayah’ ॥ 35 ॥

naimittikaanaamakri’tau kaamyaanaam cha na kashchana ।
pratyavaayo’tra vaa’mutra loke bhavitumarhati ॥ 36 ॥

nityaanaam tvakri’taavatraamutra vaa pratyavaayabhaak ।
bhavedavashyakaaryatvaadaashramachyutihetave ॥ 37 ॥

na syaadakaranam heturabhaavaatmatayaa tatah’ ।
nityaakaranahetuh’ praakkarma chetpratyavaayakri’t ॥ 38 ॥

akri’tau pratyavaayasya shravanam vyarthameva tat ।
poorvakarmaphalaadanyaphalasyaanavadhaaranaat ॥ 39 ॥

ato naabhaavataa yuktaa nityakarmaakri’teryathaa ।
nishiddhaacharanam bhaavastathaivaakaranam matam ॥ 40 ॥

vihitaakaranasyaapi bhaavaatmatvorareekri’teh’ ।
aastikatvamiha praahuranyathaa naastikatvatah’ ॥ 41 ॥

poorvakarmaphalasyaapi nityaakaranakarmanah’ ।
paapasya duh’khahetutvam pri’thagevaavavadhaaryate ॥ 42 ॥

ajnyaanaadvihite lupte jnyaanaadvaa karmani svake ।
praayashchittee bhavenmartyo labheddurjanma vaa punah’ ॥ 43 ॥

buddhipoorvam tyajannityamanutaapavivarjitah’ ।
anaashramee naro ghoram rauravam narakam vrajet ॥ 44 ॥

yeevanmuktasya nityeshu yadi luptaani kaanichit ।
na tena pratyavaayo’sti kaishchitsvaashramasiddhitah’ ॥ 45 ॥

praayashchittanivartyaani nishiddhaacharanaani cha ।
praayashchittamakurvantamapi limpanti naiva tam ॥ 46 ॥

karma shuddhamashuddham cha dvividham prochyate shrutau ।
tatraashuddhena bandhah’ syaanmokshah’ shuddhena dehinaam ॥ 47 ॥

ashuddham cha tathaa proktam punyam paapamiti dvidhaa ।
parasparam na baadho’sti tayoratraavirodhatah’ ॥ 48 ॥

sukhaduh’khe samastasya jantoryaabhyaam prasidhyatah’ ।
tayorna vashamaagachchhechchhuddhamaatrena samsthitah’ ॥ 49 ॥

shuddham nityamanantam yatsatyam karma nigadyate ।
nityashuddhavimuktaatmasaakshaatkaaraarthakam viduh’ ॥ 50 ॥

vishuddhaih’ karmabhih’ shuddhaaneendriyaani bhavantyalam ।
indriyeshu vishuddheshu manah’ shuddham svato bhavet ॥ 51 ॥

shuddhe manasi jeevo’pi vishuddho brahmanaikataam ।
upetya kevalaanandam nishkalam paramashnute ॥ 52 ॥

baahyamaabhyantaram cheti shuddham karma dvidhochyate ।
baahyam snaanaadi nityam syaaddhyaanaadyaabhyantaram param ॥ 53 ॥

atah’ shuddherashuddhaanaam naasho bhavitumarhati ।
na shuddhavyatirekena prayatnaantaramishyate ॥ 54 ॥

vishuddhakarmanisht’haaste yatayo’nye’pi vaa janaah’ ।
atraiva parimuchyante svaatantryena paraamri’taat ॥ 55 ॥

aarood’hah’ panchameem bhoomim shuddhenaivaavatisht’hate ।
ato’tra matimaannityam panchamyabhyaasamaacharet ॥ 56 ॥

indriyaani vishuddhaanyapyashuddhaanaam vivarjanaat ।
shuddhaanaamapyanusht’haanaaddheemaamstaani na vishvaset ॥ 57 ॥

ashuddheshu pravarteran poorvavaasanayaa svatah’ ।
tebhyo niyamya shuddheshu nityam taani pravartayet ॥ 58 ॥

indriyaanaam cha manasah’ prasaadam shuddhakarmabhih’ ।
upalabhyaapi durbuddhirashuddheha pravartate ॥ 59 ॥

prasannamanasah’ svaasthyaatsukham kinchitprajaayate ।
taavanmaatrena tri’ptastu kramenaadhah’ patennarah’ ॥ 60 ॥

tri’ptiralpasukhapraaptau mahaanarthaikakaaranam ।
atastri’ptimanaapyaiva shuddham nityam samaacharet ॥ 61 ॥

yathaa vishayabhogeshu vinaa tri’ptim punah’ punah’ ।
pravartate tathaa nityam yah’ shuddheshu sa buddhimaan ॥ 62 ॥

shuddham shuddhena vardheta shuddhah’ shuddham tato vrajet ।
ashuddhamapyashuddhenaashuddho’shuddham tathaa narah’ ॥ 63 ॥

yadendriyamanah’praanaah’ shaantaah’ suptaavivaabhavan ।
shuddhaashuddhobhayaateetastadaa tri’ptim paraam vrajet ॥ 64 ॥

yaavannendriyasamshaantiryaavanna manaso’pyayah’ ।
yaavanna praanashaantishcha taavachchhuddham samaacharet ॥ 65 ॥

parasparopayogitvaadbaahyaabhyantarashuddhayoh’ ।
viyogo naiva kaaryo’tra budhairaadehamochanaat ॥ 66 ॥

yah’ shuddhapaksho hamsah’ sa oordhvam gachchhati chaambare ।
ashuddhapakshah’ shyenastu vyomago’pi patatyadhah’ ॥ 67 ॥

chhinnaikapaksho hamso’pi nordhvam gantumito’rhati ।
atah’ shuddhadvayam mukhyam saadhanam muktaye viduh’ ॥ 68 ॥

yadyapyaabhyantaram shuddham baahyashuddhanivartakam ।
bhavatyetena saamyam na tayoriti cha kechana ॥ 69 ॥

tathaa’pi baahyavilayasamakaalalayaatparam ।
aabhyantaram samam tena baahyena syaatsvakarmanaa ॥ 70 ॥

aabhyantaram cha tachchhuddham karma dvividhamuchyate ।
samprajnyaatasamaadhyaakhyamasamprajnyaatanaama cha ॥ 71 ॥

yeevanmukteh’ puraavri’ttamaadyam karma svamaanasam ।
puraa videhamuktestu vri’tamanyatsvamaanasam ॥ 72 ॥

maanasatvaatsamaadheshcha karmatvoktirna dooshyate ।
ananyavishayatvaachcha tatphalam naiva nashvaram ॥ 73 ॥

antah’shuddhirbahih’shuddhim yathaa nree’naamapekshate ।
bahih’shuddhistathaivaantah’shuddhim cha niyamena hi ॥ 74 ॥

yasya karmasu shuddheshvapyaudaaseenyam vijaayate ।
tasyaiva janmasaankaryamanumeyam vipashchitaa ॥ 75 ॥

virodho jaayate yasya jnyaanakarmasamuchchaye ।
tasyaiva janmasaankaryamanumeyam vipashchitaa ॥ 76 ॥

yah’ shrautam karma hitvaanyattaantrikam samupaashrayet ।
tasyaiva janmasaankaryamanumeyam vipashchitaa ॥ 77 ॥

yashchaantaram cha tatkarma manyate mandagocharam ।
tasyaiva janmasaankaryamanumeyam vipashchitaa ॥ 78 ॥

ashuddhakarmanisht’hah’ san shuddham nindati yah’ sadaa ।
tasyaiva janmasaankaryamanumeyam vipashchitaa ॥ 79 ॥

shuddham pashyati yah’ shaantamakshirogeeva bhaaskaram ।
tasyaiva janmasaankaryamanumeyam vipashchitaa ॥ 80 ॥

vishuddhavamshaprabhavam mahaamatim
vishuddhabaahyaantarakarmabhaasvaram ।
vishuddhavedaantarahasyavedinam
vidvesht’i yah’ sankara eva netarah’ ॥ 81 ॥

ashuddhavamshaprabhavam sudurmatim
svashuddhakarmadvayanasht’atejasam ।
ashuddhatantraarthavidam naraadhamam
yah’ shlaaghate sankara eva netarah’ ॥ 82 ॥

iti sooryageetaayaam dviteeyo’dhyaayah’ ॥

॥ atha tri’teeyo’dhyaayah’ ॥

athaatah’ sampravakshyaami mamaantaryaaminam shivam ।
yah’ sarvakarmanaam saakshee nirlepah’ prabhureeshvarah’ ॥ 1 ॥

trinetram neelakant’ham yam saambam mri’tyunjayam haram ।
dhyaatvaa samsri’timokshah’ syaattam namaami maheshvaram ॥ 2 ॥

sarveshaam karmanaamekah’ phaladaataa ya uchyate ।
sa eva mri’d’a eeshaanah’ sarvajnyah’ sarvashaktimaan ॥ 3 ॥

yasya smaranamaatrena nivartante’khilaapadah’ ।
sampadashcheha labhyante so’ntaryaamee shivo harah’ ॥ 4 ॥

yenaiva sri’sht’amakhilam jagadetachcharaacharam ।
yasmimstisht’hati nashyatyapyesha eko maheshvarah’ ॥ 5 ॥

yam namanti suraah’ sarve svasvaabheesht’aprasiddhaye ।
svaatantryam yasya sarvatra so’ntaryaami maheshvarah’ ॥ 6 ॥

umaardhavigrahah’ shambhuh’ trinetrah’ shashishekharah’ ।
gangaadharo mahaadevah’ so’ntaryaami dayaanidhih’ ॥ 7 ॥

shrutismri’tipuraaneshu yasyaivaadhikyamishyate ।
yasyaadhikyasmri’termuktih’ so’ntaryaamee puraatanah’ ॥ 8 ॥

yannaamajapamaatrena purushah’ poojyate suraih’ ।
yamaahuh’ sarvadevesham so’ntaryaamee guroottamah’ ॥ 9 ॥

yadaakhyaamri’tapaanena santri’ptaa munayo’khilaah’ ।
na vaanchhanti mahaabhogaan so’ntaryaamee jagatpatih’ ॥ 10 ॥

aruna uvaacha –
sadguro bhaaskara shreeman sarvatattvaarthakovida ।
shrutismri’tipuraaneshu hyantaryaamyanyathaa shrutah’ ॥ 11 ॥

satyam jnyaanamanantam yatprasiddham brahma nishkalam ।
nirgunam nishkriyam shaantam kevalam sarvagam param ॥ 12 ॥

tadeva sarvaantaryaamee shrutam sarvaantaratvatah’ ।
varenyam savituste cha gaayatryaam taddhi kathyate ॥ 13 ॥

ashareerasya tasyaiva hyaadimadhyaantavarjanaat ।
aakaashavadvibhootena sarvaantaryaamitochitaa ॥ 14 ॥

shivasya sashareerasya saambasya sagunasya tu ।
avibhutvena saa naiva yujyate bhaaskara prabho ॥ 15 ॥

sagunaikapradhaanaishcha vishisht’aadvaitavaadibhih’ ।
kaishchidbrahmahareeshaanaamantaryaamitvamuchyate ॥ 16 ॥

sarvajnyatvaadidharmaanaam samatvam cha trimoortishu ।
matvaivopaasate vipraah’ te gaayatreeparaayanaah’ ॥ 17 ॥

kechid druhina eva syaadantaryaamee vaakpatih’ ।
naanyau hariharau karmaprasiddheriti vai viduh’ ॥ 18 ॥

kechittu vishnureva syaadantaryaamee ramaapatih’ ।
na vidheeshau paropaastiprasiddheriti vai viduh’ ॥ 19 ॥

kechichcha shiva ekah’ syaadantaryaamee hyumaapatih’ ।
naanyau brahmaharee jnyaanaprasiddheriti samviduh’ ॥ 20 ॥

tvaduktareetyaa tvaadhikyam jnyaanopaasanakarmasu ।
karmano’vagatam tena vidhereva prasidhyati ॥ 21 ॥

esha pakshah’ sameecheenastava naiva bhavishyati ।
tasmaadanishchitaartham maam kurushvaasamshayam prabho ॥ 22 ॥

soorya uvaacha –
samyakpri’sht’am tvayaa dheemannaruna shri’nu saadaram ।
vakshyaami nishchitaartham te shrutismri’tyaadibhih’ sphut’am ॥ 23 ॥

antaryaamee dvidhaa proktah’ saguno nirguno’pi cha ।
charasya kevalam tvaadyashcharasyaanyo’charasya cha ॥ 24 ॥

aham hi chara evaasmi madantaryaaminaavubhau ।
gaayatryaam chaavagantavyau devau sagunanirgunau ॥ 25 ॥

nirgunashchaavagantavyah’ sagunadvaarato’khilaih’ ।
ato’bruvam shivam saakshaanmadantaryaaminam tava ॥ 26 ॥

kaaranatvam yathaa siddham brahmanah’ paramaatmanah’ ।
yathaa shivasya saambasya kaaryatvam cha sataam matam ॥ 27 ॥

tathaa shivasya hetutvam vishnoh’ kaaryatvamapyatha ।
vishnoshcha hetutaam tadvadvidherviddhi cha kaaryataam ॥ 28 ॥

brahmaa vishnuh’ shivo brahma hyuttarottarahetavah’ ।
iti jaananti vidvaamso netare maayayaa vri’taah’ ॥ 29 ॥

vishisht’aadvaitino vaa’nye sagunaikaabhimaaninah’ ।
ashareeraanabhijnyatvaanmaayaaparavashaa dhruvam ॥ 30 ॥

sarvajnyatvaadidharmaanaam katham saamyam trimoortishu ।
trayaanaam cha gunaanaam hi vaishamyam sarvasammatam ॥ 31 ॥

gunatrayavashaatteshaam vaishamyam viddhi susthitam ।
brahmaa hi raajasah’ prokto vishnustaamasa uchyate ॥ 32 ॥

rudrah’ sa saattvikah’ proktah’ moortivarnaishcha taadri’shaah’ ।
chitsvaroopaanubhootyaa cha taaratamyam nigadyate ॥ 33 ॥

nirvisheshaparabrahmaananyatvena tu te samaah’ ।
tathaa’pi shivashabdasya parabrahmaatmakatvatah’ ॥ 34 ॥

saakshinaa nirvikaarena chinmaatrena mahaatmanaa ।
sadaashivena nityena kevalena samo na hi ॥ 35 ॥

saambasya chandrachood’asya neelakant’hasya shoolinah’ ।
utkarsho’sti svatah’siddhah’ kim mayaa pratipaadyate ॥ 36 ॥

aadau maam janayaamaasa brahmaa saakshaachchaturmukhah’ ।
yathaa tathaa virinchim tam shreemaannaaraayano harih’ ॥ 37 ॥

yato’bhavanmahaavishnurmamaaruna pitaamahah’ ।
tato me suprasiddhabhootsooryanaaraayana abhdhaa ॥ 38 ॥

naitena sakaleshasya prapitaamahataavashaat ।
sarvotkri’sht’atvasamsiddhyaa lupyate hyaantaraatmanaa ॥ 39
atha vaa yogavri’tyaa syaachchhivo naaraayanaabhidhah’ ।
taddri’sht’irmayi kartavyopaasakariti sanmatam ॥ 40 ॥

karmopaasanabodheshu brahmavishnushivaah’ kramaat ।
prasiddhaa iti santyajya dhiyam shri’nu vacho mama ॥ 41 ॥

trishu trayah’ prasiddhaah’ syustaaratamyena chaaruna ।
kaamyakarmapradhaano’sti svayambhooshchaturaananah’ ॥ 42 ॥

naimittikapradhaanastu vishnuh’ kamalalochanah’ ।
nityakarmapradhaanah’ sa shivah’ saakshaattrilochanah’ ॥ 43 ॥

moortyupaastau vidhimukhyastvamshopaastau harirmatah’ ।
niramshopaasane mukhyo neelakant’ho haro matah’ ॥ 44 ॥

nyaane shravanaje brahmaa vijnyaane mananodite ।
vishnuh’ sa samyagjnyaane tu nididhyaasanaje shivah’ ॥ 45 ॥

atraivam sati kasyaabhoodaadhikyamarunaadhunaa ।
tvameva samyagaalochya vinishchinu mahaamate ॥ 46 ॥

puraa kashchinmahaadheerah’ shivabhaktaagraneerdvijah’ ।
shivaakhyaajapasamsaktashchachaara bhuvi nispri’hah’ ॥ 47 ॥

svaashramaachaaranirato bhasmarudraakshabhooshanah’ ।
sarvashaastraarthatattvajnyah’ kaamakrodhaadivarjitah’ ॥ 48 ॥

shamaadishat’kasampannah’ shivabhaktajanaadarah’ ।
shivasya vaibhavam smri’tvaa shrutismri’tipuraanagam ॥ 49 ॥

sarveshvarasya saambasya trinetrasya dayaanidheh’ ।
sadaashivasya maahaatmyam svata evedamabraveet ॥ 50 ॥

pashvaadibhyo varisht’haah’ kshitigatamanujaastebhya evendramukhyah’
devaastebhyo vidhaataa harirapi cha tatah’ shankaro yastrinetrah’ ।
naanyo’smaachchhankaraattu shrutishu nigadito vaa varisht’hah’ samo vaa
sarvaanvishnvaadikaamstam na hi vayamadhunaa noonamevaashrayaamah’ ॥ 51 ॥

moolaadhaare ganeshastadupari tu vidhirvishnurasmaattato’yam
rudrasthaane chaturthe shrutirapi cha tathaa praaha shaantam chaturtham ।
asmaadanyah’ shivo’sti tripurahara ito vaa sadaadyah’ shivo’sti
svastho’yam dvaadashaantaprabalanat’anakri’chchaapi saakshaatsabheshah’ ॥ 52 ॥

raudree shaktistathaa syaadayamapi cha harih’ shaakta evam virincho
mantavyo vaishnavo’mee sanakamukhamahaabraahmanaa braahmanaashcha ।
tasmaadevam vibhakte na hi bhavati hareramshitaamshaamshibhaave
saakshaadapyatra nityam paramashivamaham chaamshinam tam namaami ॥ 53 ॥

shambhoranyanna pashyaamyahamiha parame vyomni somaachchhrutau vaa
yasyaivaitena bhaasaa jagadakhilamidam bhaasate chaityaroopam ।
yachchheershaanghree didri’kshu druhinamuraripu sarvashaktyaapya dri’sht’vaa
khedantau jagmatustam paramashivamamum tvaam vinaa kam nu vande ॥ 54 ॥

yam vishnurnaavapashyatyakhilajanabhayadhvamsakam kaashikaayaam
lingam chopaasta ityapyadhikabhasitarudraakshasambhooshitah’ san ।
yaabaaleye bri’hatyapyatha harijanitaa shrooyate soma ekah’
paayaachchhrutyantasiddho janimri’tibhayabhri’tsamsri’testaarako maam ॥ 55 ॥

madhye ko vaa’dhikah’ syaaddruhina hariharaanaamiti prashnapoorvam
brahmaadau paippalaadam khalu vadati mahaanrudra evaadhikah’ syaat ।
ityuktvaa shaarabhaakhye shrutishirasi namashchaastu rudraaya tasmai
stutvaivam dhyeyamaaha tripuraharamumaakaantamekam bhaje’ham ॥ 56 ॥

dhyaataa rudro ramesho harirapi tu tathaa dhyaanamekah’ shivastu
dhyeyo’tharvashruteh’ saa nikhilarasavatee yaa samaaptaa shikhaabhoot ।
dhyeyashchinmaatra ekah’ paramashiva ito vaa chidandashatva-
masya dhyaatuh’ syaanna tvamushya prakri’tibhavamanovri’ttiroopasya vishnoh’ ॥ 57 ॥

eko rudro maheshah’ shiva iti cha mahaadeva evaisha sarva
vyaapee yah’ shrooyate’sminchchhrutishirasi tathaatharvasheershaabhidhe cha ।
devaah’ sarve yadantasthitijusha iha te vishnupoorvaastatonyah’
ko vaa’syaadvyaapako’smaanniratishayachidaakaasharoopaanmaheshaat ॥ 58 ॥

naabhau brahmaanamuktvaa harimapi hri’daye rudramenam bhruvosta-
nmadhye shrutyanta evam pranavavivarane naarasimhaabhidhe cha ।
vijnyeyah’ so’yamaatmaa shiva iti cha chaturtho’dviteeyah’
prashaantashchetyaahaante prajeshastridashaparipadastatsa eeshah’ prapoojyah’ ॥ 59 ॥

kaivalyam praapnuyaatkah’ purusha iha shivam kevalam tvaam vihaaya
svaaminneesham tathaanyam jagati sadasatoratra vishnorvidhervaa ।
chinmaatrah’ pratyagaatmaa tvamasi khalu sadaa poorva ekah’ shivo’ta-
stvaamevaikam bhaje’ham satatamapi jagatsaakshinam nirvishesham ॥ 60 ॥

soorya uvaacha –
evam shivasya maahaatmye sarvashrutyantanishchite ।
udbhavetsamshayah’ kasya ko muchyeta samshayaat ॥ 61 ॥

atoruna mahaapraajnya mukhyaantaryaaminam mama ।
trinetram bhaja kaivalyasamsidhyai parameshvaram ॥ 62 ॥

॥ iti sooryageetaayaam tri’teeyo’dhyaayah’ ॥

॥ atha chaturtho’dhyaayah’ ॥

soorya uvaacha –
athaatah’ sampravakshyaami tasyaantaryaamino guroh’ ।
yagatsri’sht’yaadikarmaani leelaaroopaani suvrata ॥ 1 ॥

aadau jagatsasarjedam pancheekaranakarmanaa ।
yah’ sa eesho mahaamaayah’ sarvajnyah’ sarvashaktimaan ॥ 2 ॥

chaturvidheshu bhooteshu nijamaayaavasheekri’taan ।
yeevaan praveshayitvaananupravivesha svayam vashee ॥ 3 ॥

leelaaroopamapeedam cha karma tasya maheshituh’ ।
praarabdhakarmajam jnyeyamaadhikaarikataavashaat ॥ 4 ॥

sa hyaadikaarikah’ shresht’hah’ poorvam jeevatvamaagatah’ ।
samuchchayaadabhoodeesho jnyaanopaasanakarmanaam ॥ 5 ॥

praakkalpaadhikri’to devah’ svaarabdhakshapanaatsvayam ।
apahaaya nijaam maayaam praaptavaan paramam padam ॥ 6 ॥

atha taamaashrito jeevah’ kalpaadau poorvavatkramaat ।
sri’sht’vaa sarvaadhikaaree san jagatpaati cha hanti cha ॥ 7 ॥

kriyamaanatayaa tena niyamenaiva karmanaam ।
trayaanaam tasya karmitvameeshasyaapyupapadyate ॥ 8 ॥

yeevanmuktasamaanatvam yatastasyaavagamyate ।
atah’ praarabdhakarmitvam avashyam tasya sidhyati ॥ 9 ॥

brahmavittvam hi tasya syaanna tu brahmatvameeshituh’ ।
sri’sht’yaadikarmakartri’tvadarshanaanmaayayaa’pi vaa ॥ 10 ॥

yeevasri’sht’yaadikartri’tvam brahmano’pi vartate ।
tathaapi poorvakarmitvam tasya na shrooyate kvachit ॥ 11 ॥

karmanah’ praagabhaavatvaadbhaavatvaadbrahmano vibhoh’ ।
poorvakarmavato hi syaatkarma praarabdhasanjnyitam ॥ 12 ॥

sri’sht’yaadikarmabaddhatve tasya maayaavashatvatah’ ।
vashyamaayatvavachanam vyarthameveti chenna cha ॥ 13 ॥

svaadhikaaraavasane hi kaivalyam noparudhyate ।
atastasya prasiddham tadvashyamaayatvamarthavat ॥ 14 ॥

sthitau tu tasya maayitvam kaamitvaadivadishyate ।
na dhanitvaadivatkarma paaravashyaannirantaram ॥ 15 ॥

yaagradvatsri’sht’ikarma syaatsvapnavatsthitikarma cha ।
yagatpralayakarma syaat suptivattasya maayinah’ ॥ 16 ॥

avasthaatrayavattvena karmatritayavattayaa ।
shareeratrayavattvena jeevah’ so’peeti kechana ॥ 17 ॥

tadayuktam puraa jeevo’pyadya brahmaatmavittayaa ।
sarvajnyatvaadisampattyaa sa hi jeevavilakshanah’ ॥ 18 ॥

yeevanmuktasamaanatvaanna karmatrayameeshituh’ ।
praarabdhamaatrabaddhatvaadadhikaaravashaadiha ॥ 19 ॥

adhikaaraavasaane tadbrahmatvam sambhavishyati ।
iti vedaantasiddhe’rthe vyabhichaarah’ kuto bhavet ॥ 20 ॥

brahmaivaikamakarmoktam shrutibhih’ smri’tibhishcha tat ।
eeshasya karmatoktistu shrooyate hyaupachaarikee ॥ 21 ॥

sa karmatve’pi tasya syaatkarmamochakateshituh’ ।
sanchitaagaamiheenatvaatsarvajnyatvaachcha sattama ॥ 22 ॥

eeshvarabrahmanorbhedam sakarmaa’karmataadibhih’ ।
suprasiddhamapahnotum kah’ samartho’sti maanatah’ ॥ 23 ॥

eeshvarasyaapyakarmatvam yadi brooyaannirankusham ।
sa dvaitee na kadaapyasmaatsamsaaraanmuktimaapnuyaat ॥ 24 ॥

yatastatpadavaachyo’rthah’ sa heya iti kathyate ।
atastasya na nityatvam naakarmatvam cha yujyate ॥ 25 ॥

anadhyastaatmabhaavena na dehenaiva kashchana ।
vyaapreeyeta tatashcha syaaddeheesho dhyaanasamyutah’ ॥ 26 ॥

svadehe’peeshvarasyaasti naadhyaasah’ paaramaarthikah’ ।
praatibhaasikamaashritya srasht’ri’tvaadi nigadyate ॥ 27 ॥

dehaadhyaasasya satyasya na kadaapyasti sangatih’ ।
praageeshadehaabhaavena dehaabhaavena chaa’pyaye ॥ 28 ॥

yagatpralayakaale sa nirvyaapaaro’pi suptavat ।
adhyaasabeejavattvena punah’ sri’sht’au pravartate ॥ 29 ॥

chaturyugasahasraante vidhaaturhi nishochyate ।
tadaa suptasya tasyaapi jeevasyeva sabeejataa ॥ 30 ॥

tathaa vishnoryugaah’ proktaastasmaachchhatagunaadhikaah’ ।
tathaa shivasya tasmaachcha vishnoh’ shatagunaadhikaah’ ॥ 31 ॥

evam kaalairavachchhinnaamstaaratamyena jeevavat ।
eeshvaraamstaan katham brooyaam dehakarmaadivarjitaan ॥ 32 ॥

vyasht’idehatrayam sveeyam matvaa jeevatrayam yathaa ।
paaramaarthikasamsaaranibaddham karmitaamagaat ॥ 33 ॥

samasht’idehatritayam tathaa matveshvaratrayam ।
praatibhaasikasamsaaranibaddham karmitaamagaat ॥ 34 ॥

shuddhasattvapradhaanaayaam maayaayaam pratibimbitah’ ।
eesha ityuchyate tasya nirupaadhikataa katham ॥ 35 ॥

aupaadhikasya nityatvam katham vaachyam maneeshibhih’ ।
anityasya cha naishkarmyam katham bhavitumarhati ॥ 36 ॥

brahmanyaaropito bhraantaireeshaakhyah’ sarvasri’sht’ikri’t ।
aatmayogibhirabhraantaih’ sa bhavatyavaropitah’ ॥ 37 ॥

avidyaatimiraandhasya sthaanau choravadeeshvarah’ ।
pratibhaati parabrahmanyamale svaatmaroopini ॥ 38 ॥

sadyo mumukshudri’sht’yaa hi neshvarasyaasti satyataa ।
ato vivartavaado’yam sutaraamupayujyate ॥ 39 ॥

parinaame’pyanityatvasamsiddhereeshvarasya cha ।
advaitabrahmanisht’hatvam shroturjeevasya sambhavet ॥ 40 ॥

adhikaarivibhedena vaadaaste mataatrayah’ ।
tatrottamaadhikaaree syaachchhri’nvanneeshe vivartataam ॥ 41 ॥

yeeve tu parinaamitvam shri’nvannevottamottamah’ ।
keet’avadbhri’ngaroopena parinaame vimokshatah’ ॥ 42 ॥

yeevasyeshvarataa’vaaptau kramamuktirhi sidhyati ।
ato’sya sadyo muktyartham brahmataavaaptireeryate ॥ 43 ॥

tureeyah’ panchamo vaa”staameeshvarah’ shasht’ha eva vaa ।
tasmaadateetam brahmeti siddhaante ko’nusamshayah’ ॥ 44 ॥

eeshvare tisht’hati brahma brahmaneeshashcha tisht’hati ।
ata ekatvameva syaaddvayoriti na tarkyataam ॥ 45 ॥

brahmanyeveshvarah’ prokto na tu brahmeshvare kvachit ।
vibhoravibhusamsthatvaasambhavaatparamaatmanah’ ॥ 46 ॥

brahmakshatramubhe yasya shrutyaa bhavata odanah’ ।
yasyopasechanam mri’tyuh’ sa yatra brahmaneeryate ॥ 47 ॥

tadetaadri’shamityatra ko vededantayaavyayam ।
akhand’am nirgunam brahma niraadhaaram param mahat ॥ 48 ॥

parabrahmaamshabhooto’pi paramah’ purushottamah’ ।
eeshvaraadadhikah’ proktah’ kim punarbrahma kevalam ॥ 49 ॥

kaaranam jagataameesho jeevaanaam brahma kaaranam ।
evam sateeshabrahmaikyam vyavahaare katham bhavet ॥ 50 ॥

eeshasya karmitaayaam hi punyam paapam cha sambhavet ।
sukham duh’kham cha tenaiva jeevatvamiti chechchhri’nu ॥ 51 ॥

eeshah’ pravartate punyapaapayorlokasangrahaat ।
tathaa’pi sukhaduh’khe sto naivaatmajnyaanavattayaa ॥ 52 ॥

bhroonahatyaadipaapaani hyakarodvishnureedri’shah’ ।
na tairduh’khamabhoottasya sampraaptam paaramaarthikam ॥ 53 ॥

lokakshemaarthakatvena tatkri’taaghasya nindyataa ।
na vaachyaa na cha tenaasti jeevatvam tasya sarvathaa ॥ 54 ॥

ri’gaadivedakartaa’pi sa yathoktam samaacharet ।
anyathaa samprasajyeta hyapraamaanikateshituh’ ॥ 55 ॥

samsiddhe shaastrakartri’tve na kaarayitri’taa vachah’ ।
vyarthameveti chennaisha dosha eva vichaarane ॥ 56 ॥

yeevasya kartri’taayaam hi syaatkaarayitri’teshituh’ ।
shaastrasya karmataayaam tu maheshasyaasti kartri’taa ॥ 57 ॥

naitena shaastrayonitvam nirgunasyaiva heeyate ।
nirgunodbhootashaastrasya sagunaadvyaktidarshanaat ॥ 58 ॥

upacharyata eeshasya guninah’ shaastrayonitaa ।
yadvaa’staamubhayorvedavedaantaabhyaam cha beejataa ॥ 59 ॥

na chaitenaasti karmitvasaamyam brahmeshayostayoh’ ।
kartushcha kri’takartushcha bhedo’sti spasht’a eva hi ॥ 60 ॥

kartri’tvam yasya samsiddham karmitvam tasya siddhyati ।
ityatra samshayah’ ko vaa tadbrahmeshau cha karminau ॥ 61 ॥

iti chetkarmiteshasya kaamitvaadivadishyate ।
brahmano’pi tu karmitvam dhanitvaadivadityatah’ ॥ 62 ॥

paratantro maheshah’ syaatsvatantram brahma nirgunam ।
aadhaaraadheyabhaavena kaaryakaaranatayaa dvayoh’ ॥ 63 ॥

karmitve brahmanah’ siddhe katham nairgunyameeryate ।
iti chennaisha dosho’sti maayaagunavivarjanaat ॥ 64 ॥

adri’shyaadibhirvidyaagunairaanandataadibhih’ ।
sagunavyapadeshah’ syaadbrahmanastvisht’a eva sah’ ॥ 65 ॥

yagatsamsaarakartri’tvam yathaa jeeveshayormatam ।
tathaa jeeveshakartri’tvam parasya brahmano matam ॥ 66 ॥

brahmano’nyo na kartaa’sti praakkarmaadivivarjanaat ।
anaadyanantam brahmaikamakarmaakartri’ heeryate ॥ 67 ॥

kaalatraye’pyakartri’tvam brahmanah’ sammatam yadi ।
yeevesharachanaa na syaat jagatsamsaarayorapi ॥ 68 ॥

pratyakshasiddhaa rachanaa kartaaram samapekshate ।
ato’dya karmakartri’tvaadbrahmanah’ karmitochitaa ॥ 69 ॥

karmitve brahmano’pyevam kim vaachyam brahmavedinah’ ।
brahmeebhooto na karmee syaadityetachcha na siddhyati ॥ 70 ॥

yaadri’sham brahma nirneetam tadbhooto’pi cha taadri’shah’ ।
iti nirnaya eva syaadyukterapi samanjasah’ ॥ 71 ॥

kaalatraye’pyakarmitvamakartri’tvamakaalataa ।
kasya chidbrahmano’nyasya neeroopasyaasti vastunah’ ॥ 72 ॥

tatra kaalatrayaateetam neha jnyeyam vivakshitam ।
prameyatvapramaanatvapramaatri’tvaadivarjanaat ॥ 73 ॥

ye tu brahmeshajeevaah’ samproktaah’ kartri’tvasamyutaah’ ।
vidyayaa maayayaa te hi karmino’vidyayaapi cha ॥ 74 ॥

karmishu trishu chokteshu brahmanah’ shraisht’hyadarshanaat ।
akarmatvam shrutismri’tyoh’ prochyate yuktameva tat ॥ 75 ॥

etena karminah’ shraisht’hyam samsiddhamiti ye viduh’ ।
audaaseenyam na teshaam syaachchhrutismri’tyuktakarmasu ॥ 76 ॥

nyaanaadupaastirutkri’sht’aa karmotkri’sht’amupaasanaat ।
iti yo veda vedaantaih’ sa eva purushottamah’ ॥ 77 ॥

iti sooryageetaayaam chaturtho’dhyaayah’ ॥ 4 ॥

atha panchamo’dhyaayah’ ॥

soorya uvaacha –
athaatah’ sampravakshyaami karmishresht’hasya lakshanam ।
yachchhrutvaa naiva bhooyo’nyachchhrotavyam te’vashishyate ॥ 1 ॥

yasya dehah’ svakeeyo’pi sarvathaa na prateeyate ।
nendriyaani cha sarvaani sa karmishresht’ha uchyate ॥ 2 ॥

yasya praanaah’ prashaantaah’ syurmana aadeeni cha svayam ।
avyaktaantaani sarvaani sa karmishresht’ha uchyate ॥ 3 ॥

baalonmattapishaachaadi chesht’itaanyapi yatra no ।
nisht’haa’jagaravadyasya sa karmishresht’ha uchyate ॥ 4 ॥

naahambhaavashcha yasyaasti nedambhaavashcha kutrachit ।
sarvadvandvaviheenaatmaa sa karmishresht’ha uchyate ॥ 5 ॥

praagbaddho’ham vimukto’dyetyevam yasya smri’tirna cha ।
nityamuktasvaroopah’ san sa karmishresht’ha uchyate ॥ 6 ॥

videhamukto yah’ prokto varisht’ho brahmavedinaam ।
aroopanasht’achittaasuh’ sa karmishresht’ha uchyate ॥ 7 ॥

karmaani yasya sarvaani vaasanaatrayajaani cha ।
abhavannapashaantaani sa karmishresht’ha uchyate ॥ 8 ॥

karmaani karmabhih’ shuddhairashuddhaanyupamri’dya yah’ ।
sa karmabrahmamaatro’bhoot sa karmishresht’ha uchyate ॥ 9 ॥

nyaaninaamapi yah’ shresht’hah’ saptameem bhoomikaam gatah’ ।
upaasakaanaam yashchaikah’ sa karmishresht’ha uchyate ॥ 10 ॥

yah’ sarvaih’ peed’ito’pi syaannirvikaaro’pi poojitah’ ।
sukhaduh’khe na yasya stah’ sa karmishresht’ha uchyate ॥ 11 ॥

yah’ sarvairmanujaih’ poojyo yah’ sarvaishcha suraasuraih’ ।
brahmavishnushivairyashcha sa karmishresht’ha uchyate ॥ 12 ॥

tyaktvaa karmaani sarvaani svaatmamaatrena tisht’hatah’ ।
katham karmitvamityevam maa shankisht’haa mahaamate ॥ 13 ॥

karmanaam phalameshaa hi svaatmamaatrena samsthitih’ ।
atah’ saphalakarmaisha karmishresht’ho bhaveddhruvam ॥ 14 ॥

nyaanena jnyaayate yadvaa upaastyaa chopalabhyate ।
tatsthiram praapyate’nena karmanaa ।aato’sya karmitaa ॥ 15 ॥

dehe’smin vartamaane’pi dehasmri’tivivarjanaat ।
videhamukta ityuktah’ katham karmeeti chechchhri’nu ॥ 16 ॥

dehavismri’timattve’pi karmadehe sthitatvatah’ ।
anyadri’sht’yaa’sya dehitvaatkarmitvamupapadyate ॥ 17 ॥

dehasthatvaadapoornah’ syaaditi shakyam na kinchana ।
tat’aakamaprakumbhastham jalam poornam hi dri’shyate ॥ 18 ॥

praarabdhakarmamukto’pi bhogaanmukto’pi chaakhilaat ।
karmaakaarye sthitah’ karmee dehe syaadbhogasaadhane ॥ 19 ॥

saadhane sati dehe’pi saadhyo bhogo na sidhyati ।
dehavismri’timattvena dehaheenasamatvatah’ ॥ 20 ॥

aahitaagnitvasamsiddhyai jyotisht’ome kri’te’pi cha ।
yathaa na svargamaapnoti nishkaamah’ purusharshabhah’ ॥ 21 ॥

yaagrasvapnasushuptyaatmasandhitrayakri’taamri’tah’ ।
sarvasandhyaadirahitah’ sandhibhirvandyate sadaa ॥ 22 ॥

yah’ sarvakarmabhirvandyo nityam sarvairakarmibhih’ ।
sa karmipravaro’karmipravarashcheti kathyate ॥ 23 ॥

sarvasaamyamupetyasya svaatmaaraamasya yoginah’ ।
sahasrashah’ kri’taih’ kim vaa vandanairakri’teshcha vaa ॥ 24 ॥

dehaadishu vikaareshu sveeyatvam svatvapoorvakam ।
vihaaya nityanisht’haabhih’ svamaatrah’ sa viraajate ॥ 25 ॥

indriyaarthairvimood’haanaam dushkarmatvam nigadyate ।
tairapetah’ sukarmyesha videha iti kathyate ॥ 26 ॥

yah’ sarvadvandvanirmuktah’ sarvatriput’ivarjitah’ ।
sarvaavasthaaviheenah’ sa videha iti kathyate ॥ 27 ॥

laukikam vaidikam karma sarvam yasminkshayam gatam ।
yasmaannaivaanumaatram cha videha iti kathyate ॥ 28 ॥

yasyendriyaani sarvaani na chalanti kadaachana ।
bhittisthachitraangaaneeva videha iti kathyate ॥ 29 ॥

aatmaanam satyamadvaitam kevalam nirgunaamri’tam ।
sampashyatah’ sadaa svaanyavikaarasphuranam kutah’ ॥ 30 ॥

aatmetaradasatyam cha dvaitam naanaagunaanvitam ।
apashyatah’ sadaanandasvaroopaasphuranam kutah’ ॥ 31 ॥

aadimadhyaantarahitachidaanandasvaroopinah’ ।
sthitaprajnyasya ko baadhah’ shareerena svayoginah’ ॥ 32 ॥

karmaani karmanaa tyaktvaa brahmanaa brahmani sthitah’ ।
karmanaa sharma satatam sampraaptah’ sa viraajate ॥ 33 ॥

buddhestaikshnyam cha maud’hyam cha yasya naivaasti kinchana ।
buddheh’ paarangatah’ so’yam prabuddhah’ shobhatetaraam ॥ 34 ॥

manastathaiva samleenam chiteeva lavanam jale ।
yathaa nirantaraatmeeyanisht’hayaa so’dvayo’bhavat ॥ 35 ॥

samanastvaanmahadduh’khamamanaskasya tatkutah’ ।
samanasko hi sankalpaan karute duh’khakaarinah’ ॥ 36 ॥

praarabdhakarmajam duh’kham jeevanmuktasya kathyate ।
karmatrayaviheenasya videhasya katham nu tat ॥ 37 ॥

karma kartavyamiti vaa na kartavyamiteeha vaa ।
yadi manyeta vaideheem na muktim praaptavaamstu sah’ ॥ 38 ॥

samaadhirvaa’tha kartavyo na kartavya iteeha vaa ।
yadi manyeta vaideheem na muktim praaptavaamstu sah’ ॥ 39 ॥

poorvam baddho’dhunaa mukto’smyahamityeva bandhanaat ।
yadi manyeta vaideheem na muktim praaptavaamstu sah’ ॥ 40 ॥

poorvamapyabhavanmukto madhye bhraantistu bandhavat ।
yadi manyeta vaideheem na muktim praaptavaamstu sah’ ॥ 41 ॥

vandhyaaputraadivatsarvam mayyabhoodasadityapi ।
yadi manyeta vaideheem na muktim praaptavaamstu sah’ ॥ 42 ॥

aavidyakam tamo dhvastam svaprakaashena vaa iti ।
yadi manyeta vaideheem na muktim praaptavaamstu sah’ ॥ 43 ॥

svapne’pi naahambhaavo’sti mama dehendriyaadishu ।
yadi manyeta vaideheem na muktim praaptavaamstu sah’ ॥ 44 ॥

aroopanasht’amanaso videhatvam prakeertyate ।
tatkatham manyamaanasya yatkinchitsyaadanaatmanah’ ॥ 45 ॥

mano nashyati nih’shesham mananasya visarjanaat ।
amanaskasvabhaavam tatpadam tasyaavashishyate ॥ 46 ॥

mananena vinishchitya vaideheem muktimaatmanah’ ।
naishkarmyasiddhim vadataam kaa tri’ptiravivekinaam ॥ 47 ॥

shrutvaa vedaantavaakyaani modante’nubhavam vinaa ।
leed’hena taad’apatrena gud’aaksharayutena kim ॥ 48 ॥

svaanubhootim vinaa shaastraih’ pand’itaah’ samalankri’taah’ ।
kachaheeneva vidhavaa bhooshanairbhooshitottamaih’ ॥ 49 ॥

svaanubhootim vinaa karmaanyaacharantyakhilaanyapi ।
svarnayah’kumbhakaaraaditulyaa evopaveetinah’ ॥ 50 ॥

svaanubhootim vinaa vedaan pat’hanti vividhaa dvijaah’ ।
praavri’nnishaayaam parito mand’ookaa iva dussvaraah’ ॥ 51 ॥

svaanubhootim vinaa deham bibhratyadhyaasadaard’hyatah’ ।
shaakalyasya mri’tam deham dhanabuddhyeva taskaraah’ ॥ 52 ॥

svaanubhootim vinaa dhyaanam kurvantyaasanasamyutaah’ ।
bakaa ivaambhasasteere matsyavanchanatatparaah’ ॥ 53 ॥

svaanubhootim vinaa shvaasaannirundhanti hat’haatsadaa ।
ayaskaaro’nilam baahyam drutikaayaamivaadhikam ॥ 54 ॥

svaanubhootim vinaa yogadand’apat’t’aadidhaarinah’ ।
yeernakandhaabharam bhagnadand’abhaand’aadi pittavat ॥ 55 ॥

svaanubhootim vinaa yadyatkurvanti bhuvi maanavaah’ ।
tattatsarvam vri’thaiva syaanmarubhoomau kri’shiryathaa ॥ 56 ॥

svaanubhootyarthakam karma nikri’sht’amapi sarvathaa ।
uttamam vibudhaih’ shlaaghyam shveva choranivartakah’ ॥ 57 ॥

svaanubhootyupayuktebhya itaraani bahoonyapi ।
karmaadeenyaacharanmartyo bhraantavadvyarthachesht’itah’ ॥ 58 ॥

shrutismri’tipuraaneshu kaamyakarmaanyanekadhaa ।
prochyante teshu samsaktastyaajyah’ shisht’airvit’o yathaa ॥ 59 ॥

kaamyakarmasamaasaktah’ svanisht’haam svasya manyate ।
yaatyandhah’ svasya ratnaadipareekshaadakshataamiva ॥ 60 ॥

avashendriyamaatmaarthagurubuddhyaiva sevate ।
baalaatantusutam loke’ganitam bhuktaye yathaa ॥ 61 ॥

yastu vashyendriyam shaantam nishkaamam sadgurum sadaa ।
svaatmaikarasikam muktyai sa dheemaanupagachchhati ॥ 62 ॥

kaamyakarmaani chotsri’jya nishkaamo yo mumukshayaa ।
shaantyaadigunasamyuktam gurum praaptah’ sa muchyate ॥ 63 ॥

iti shrutvaa’runah’ sooryaatsantusht’ah’ svaatmanisht’hayaa ।
kri’takri’tya idam praaha bhaaskaram vinayaanvitah’ ॥ 64 ॥

aruna uvaacha –
shreemanguruvara svaamimstvanmukhaatpaaramaarthikam ।
nishkaamakarmamaahaatmyam shrutvaa dhanyo’smyasamshayam ॥ 65 ॥

sakarmatvamakarmatvam videhasya cha lakshanam ।
shrutam rahasyam naato’nyatkinchidapyavashishyate ॥ 66 ॥

tathaa’pi mama saakshaattvam kartavyam broohi nishchitam ।
machchittaparipaakam hi shetsi sarvajnya sadguro ॥ 67 ॥

iti pri’sht’a uvaachedam bhagavaanbhaaskaro’runam ।
svasaarathim nijagrastham baddhabaahum nataananam ॥ 68 ॥

soorya uvaacha –
aruna tvam param brahma saakshaaddri’sht’vaa’dhunaa kri’tee ।
tathaa’pyaadehapatanaadbrahmaabhidhyaanamaadaraat ॥ 69 ॥

svaadhikaarochitam shuddham karmaapyaachara sattama ।
pramaado maa’stu te svapne’pyuktayorbrahmakarmanoh’ ॥ 70 ॥

samvaadamaavayoretam sarvapaapaharam shubham ।
yah’ shri’noti sakri’dvaa sa kri’taartho naatra samshayah’ ॥ 71 ॥

shreegurumoortiruvaacha –
iti dinakaravaktraadbrahmakarmainisht’haam
sphut’ataramavagamya praajnya eko’runah’ sah’ ।
abhavadakhilalokaih’ poojaneeyah’ kri’taartha-
stvamapi bhava tathaiva kshipramambhojajanman ॥ 72 ॥

vimalavigunayogaabhyaasadaard’hyena yuktah’
sakalagatachidaatmanyadviteeye budho’pi ।
satatamapi kurushvaarabdhaduh’khopashaantyai
rahasi nijasamaadheensvoktakarmaapi dhaatah’ ॥ 73 ॥

iti tattvasaaraayanakarmakaand’oktashreesooryageetaayaam panchamo’dhyaayah’ ॥

॥ iti sooryageetaa samaaptaa ॥

Also Read:

Surya Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Surya Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top