Templesinindiainfo

Best Spiritual Website

Panchaka lyrics in Hindi

Shri Janaki Sharanagati Panchakam Lyrics Hindi ॥ श्रीजानकीशरणागतिपञ्चकम् ॥

॥ श्रीजानकीशरणागतिपञ्चकम् ॥ ॐ कृपारूपिणिकल्याणि रामप्रिये श्री जानकी । कारुण्यपूर्णनयने दयादृष्ट्यावलोकये ॥ व्रतं – पापानां वा शुभानां वा वधार्हार्णां प्लवङ्गम । कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ अथ शरणागति पञ्चकम् । ॐ सर्वजीव शरण्ये श्रीसीते वात्सल्य सागरे । मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम् ॥ १॥ कोटि कन्दर्प लावण्यां सौन्दर्य्यैक स्वरूपताम् । सर्वमङ्गल माङ्गल्यां भूमिजां शरणं व्रजे […]

Janakipanchakam Lyrics in Hindi ॥ जानकीपञ्चकम् ॥

॥ जानकीपञ्चकम् ॥ मातृके सर्वविश्वैकधात्रीं क्षमां त्वां सुधां शीतलां पुत्रपुत्रीनुताम् । स्नेहवात्सल्यधारायुतां जानकीं तां नमामीश्वरीं मातरं प्रेमदाम् ॥ १॥ नूपुरानन्ददां किङ्कणीमेखलां शातकुम्भाङ्गदां हाररत्नाकराम् । कुण्डलाभूषणां मौलिहीरोज्ज्वलां तां नमामीश्वरीं मातरं प्रेमदाम् ॥ २॥ मेघवृन्दालकां मन्दहासप्रभां कान्तिगेहाक्षिणी स्वर्णवर्णाश्रयाम् । रक्तबिम्बाधरां श्रीमुखीं सुन्दरीं तां नमामीश्वरीं मातरं प्रेमदाम् ॥ ३॥ पद्ममालाधरां पद्मपुष्पारितां पद्यवर्णाम्बरां पाणिपद्माश्रयाम् । पद्मपीठस्थितां पादपद्मावृतां तां नमामीश्वरीं […]

JagannAtha pa.nchakam Lyrics in Hindi ॥ जगन्नाथ पंचकम्

॥ जगन्नाथ पंचकम् ॥ रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् । वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १॥ फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् । दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २॥ उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् । भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३॥ नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थं सर्वालंकारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन । […]

Shri Gurupadukapanchakam 2 Lyrics in Hindi

Shri Gurupadukapanchakam 2 Lyrics in Hindi: ॥ श्रीगुरुपादुकापञ्चकम् २ ॥ ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्य-सिद्धेश्वर-पादुकाभ्यो नमो नमः श्रीगुरुपादुकाभ्यः ॥ १ ॥ ऐङ्कार-ह्रीङ्कार-रहस्ययुक्त – श्रीङ्कार-गूढार्थ-महाविभूत्या । ओङ्कार-मर्म-प्रतिपादिनीभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २ ॥ होत्राग्नि-होत्राग्नि-हविष्य-होतृ होमादि-सर्वाकृति-भासमानम् । यद्ब्रह्म तद्बोधवितारिणीभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३ ॥ कामादिसर्पव्रजगारुडाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम् । बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् […]

Shri GaNeshapanchakam Hindi Lyrics | श्रीगणेशपञ्चकम्

श्रीगणेशपञ्चकम् ॐ श्रीरामजयम् । सद्गुरु श्रीत्यागराजस्वामिने नमो नमः । ॐ विनायकाय विद्महे । विघ्नघ्नाय च धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ अथ श्रीगणेशपञ्चकम् । विनायकैकदन्ताय व्यासभारतलेखिने । विद्यारम्भविनूताय विघ्नेश्वराय ते नमः ॥ १॥ गणेश्वराय गम्याय गानारम्भनुताय च । गंरूपाय गरिष्ठाय गौरीसुताय ते नमः ॥ २॥ अक्षरारम्भवन्द्याय आगाधज्ञानसिद्धये । इहलोकसुसन्नेत्रे ईशपुत्राय ते नमः ॥ ३॥ उत्तमश्लोकपूज्याय […]

kaupIna pa.nchakaM sha.nkarAchArya Lyrics in Hindi with Meaning

Shankaracharya’s Kaupina Panchakam Hindi Lyrics: ॥ कौपीन पंचकं (शंकराचार्य) ॥ कौपीन पंचकम् Five Stanzas on the wearer of loin-cloth वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः । विशोकमन्तःकरणे चरन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ १॥ Roaming ever in the grove of Vedanta, Ever pleased with his beggar’s morsel, Wandering onward, his heart free from sorrow, Blest indeed […]

Scroll to top