Templesinindiainfo

Best Spiritual Website

Panchaka lyrics in Hindi

Bhrigupanchakastotra Lyrics in Hindi

श्री भृगुपञ्चकस्तोत्रम् Lyrics in Hindi: द्विजेन्द्रवंशतारकं समस्तदुःखहारकं दरिद्रताविदारकं स्वधर्मसेतुधारकम् । सदैव देवनन्दितं समस्त शास्त्रपण्डितं भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ १॥ विरागरागनिर्झरं नमामि वै विदाम्वरं परम्परारविन्दरेणुषट्पदं सिताम्बारम् । सदैव साधनापरं समाधिनिष्ठभूसुरं भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ २॥ सनातनं च शाश्वतं समष्टिसौख्यसर्जकं समुन्नतं सुमानसं शिवादिसङ्गसाधकम् । समर्धकं समर्पितं सदैव शान्तिशोधकं नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ३॥ पठामि […]

Shri Bhuvaneshwari Panchakam Lyrics in Hindi ॥ श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् ॥

श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् Lyrics in Hindi: प्रातः स्मरामि भुवना-सुविशालभालं माणिक्य-मोउलि-लसितं सुसुधांशु-खण्दम् । मन्दस्मितं सुमधुरं करुणाकटाक्षं ताम्बूलपूरितमुखं श्रुति-कुन्दले च ॥ १॥ प्रातः स्मरामि भुवना-गलशोभि मालां वक्षःश्रियं ललिततुङ्ग-पयोधरालीम् । संवित् घटञ्च दधतीं कमलं कराभ्यां कञ्जासनां भगवतीं भुवनेश्वरीं ताम् ॥ २॥ प्रातः स्मरामि भुवना-पदपारिजातं रत्नोउघनिर्मित-घटे घटितास्पदञ्च । योगञ्च भोगममितं निजसेवकेभ्यो वाञ्चाऽधिकं किलददानमनन्तपारम् ॥ ३॥ प्रातः स्तुवे भुवनपालनकेलिलोलां […]

Pranatipanchakam Lyrics in Hindi | प्रणतिपञ्चकम्

भुवन-केलिकला-रसिके शिवे झटिति झञ्झण-झङ्कृत-नूपूरे । ध्वनिमयं भव-बीजमनश्वरं जगदिदं तव शब्दमयं वपुः ॥ १॥ विविध-चित्र-विचित्रमद्भुतं सदसदात्मकमस्ति चिदात्मकम् । भवति बोधमयं भजतां हृदि शिव शिवेति शिवेति वचोऽनिशम् ॥ २॥ जननि मञ्जुल-मङ्गल-मन्दिरं जगदिदं जगदम्ब तवेप्सितम् । शिव-शिवात्मक-तत्त्वमिदं परं ह्यहमहो नु नतोऽस्मि नतोऽस्म्यहम् ॥ ३॥ स्तुतिमहो किल किं तव कुर्महे सुरगुरोरपि वाक्पटुता कुतः । इति विचार्य परे परमेश्वरि ह्यहमहो […]

Parvatipanchakam Lyrics in Hindi ॥ पार्वतीपञ्चकम् ॥

श्रीगणेशाय नमः । विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा । अखण्डगण्डदण्डमुण्डमण्डलीविमण्डिता प्रचण्डचण्डरश्मिरश्मिराशिशोभिता शिवा ॥ १॥ अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी । तदन्धकान्तकान्तकप्रियेशकान्तकान्तका मुरारिकामचारिकाममारिधारिणी शिवा ॥ २॥ अशेषवेषशून्यदेशभर्तृकेशशोभिता गणेशदेवतेशशेषनिर्निमेषवीक्षिता । जितस्वशिञ्जिताऽलिकुञ्जपुञ्जमञ्जुगुञ्जिता समस्तमस्तकस्थिता निरस्तकामकस्तवा ॥ ३॥ ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा मुधाऽबुधाः सुधां विहाय धावमानमानसाः । अधीनदीनहीनवारिहीनमीनजीवना ददातु शंप्रदाऽनिशं वशंवदार्थमाशिषम् ॥ ४॥ विलोललोचनाञ्चितोचितैश्चिता सदा गुणैर्- अपास्यदास्यमेवमास्यहास्यलास्यकारिणी ॥ निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी […]

pashupati panchAsya stavaH Lyrics in Hindi ॥ पशुपति पञ्चास्य स्तवः ॥

सदा सद्योजातस्मितमधुरसास्वादपरया भवान्या दृक्पातभ्रमरततिभिश्चुम्बितपुटम् । अपां पत्युः काष्ठां श्रितमधिकशीतं पशुपते- र्मुखं सद्योजातं मम दुरितजातं व्यपनयेत् ॥ १॥ जटान्तःस्वर्धुन्याश्शिशिरमुखवातैरवमतिं गतं वामां रुष्टामनुनयसहस्रैः प्रशमितुम् । किरत्ज्योत्स्नं वामं नयनमगजानेत्रघटितं दधद्वामं वक्त्रं हरतु मम कामं, पशुपतेः ॥ २॥ गले घोरज्वालं गरलमपि गण्डूषसदृशं निदाघान्ते, गर्जद्घनवदतिनीलं वहति यत् । निरस्तुं विश्वाघप्रचयमधितिष्ठद्यमदिशं ह्यघोरं तद्वक्त्रं लघयतु मदं मे, पशुपतेः ॥ ३॥ पुमर्थानं पूर्तिं […]

pa.nchashlokigaNeshapurANam Lyrics in Hindi ॥ पंचश्लोकिगणेशपुराणम् ॥

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा । संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये ॥ सङ्कष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् । तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥ क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः । […]

Panchapadyani Lyrics in Hindi || पञ्चपद्यानि

श्रीकृष्णरसविक्षिस्तमानसा रतिवर्जिताः । अनिर्वृता लोकवेदे ते मुख्याः श्रवणोत्सकाः ॥ १॥ विक्लिन्नमनसो ये तु भगवत्स्मृतिविह्वलाः । अर्थैकनिष्ठास्ते चापि मध्यमाः श्रवणोत्सुकाः ॥ २॥ निःसन्दिग्धं कृष्णतत्त्वं सर्वभावेन ये विदुः । ते त्वावेशात्तु विकला निरोधाद्वा न चान्यथा ॥ ३॥ पूर्णभावेन पूर्णार्थाः कदाचिन्न तु सर्वदा । अन्यासक्तास्तु ये केचिदधमाः परिकीर्तिताः ॥ ४॥ अनन्यमनसो मर्त्या उत्तमाः श्रवणादिषु । देशकालद्रव्यकर्तृमन्त्रकर्मप्रकारतः ॥ ५॥ […]

Panchdev Puja Lyrics in Hindi

Panchdevta Puja in Hindi: ॥ श्रीगणेशाय नमः ॥ ॥ अथ पञ्च देवता-पूजन-विधि ॥ स्नातः श्वेतवस्त्रपरिधानं कृत्वा कुशहस्तो यजमानः ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ ॐ यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ॥ इति मंत्रेण यज्ञोपवीतधारणं कृत्वा आसनो परि उपविष्टः चन्दन-लेपनं कुर्यात्। तिलकं चन्दनस्याथ पवित्रं पापनाशनं । यः कुर्यात् प्रत्यहं […]

Shri Dayananda Panchakam Lyrics in Hindi

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीदयानन्दपञ्चकम् । एकवस्तुप्रमाणं तं एकसत्यस्वरूपिणम् । एकवाक्यप्रकाशं तं दयानन्दं प्रणौम्यहम् ॥ १॥ द्विकरेहपरार्थं तं द्वयातिगगुणाश्रयम् । द्वन्द्वातीतप्रशान्तं तं दयानन्दं प्रणौम्यहम् ॥ २॥ त्रिगुणातीततत्त्वप्रबोधनाचार्यतल्लजम् । त्रितापार्त्यतिगम्यं तं दयानन्दं प्रणौम्यहम् ॥ ३॥ चतुर्धामोपगंगं तं चतुराननवाग्वरम् । चतुरार्थप्रवक्तारं दयानन्दं प्रणौम्यहम् ॥ ४॥ पञ्चाशीत्यायुराचार्यं पञ्चाननदयास्पदम् । पञ्चकश्लोकमालं तं दयानन्दं प्रणौम्यहम् […]

Shri Dayananda Panchakam Lyrics in Hindi With Meaning || श्रीदयानन्दपञ्चकम्

Shri Dayananda Panchakam Lyrics in Hindi: सदा स्मेरवक्त्रं कृपापूर्णनेत्रं स्थिरं दीनमित्रं जनप्रीतिपात्रम् । सुविज्ञातशास्त्रं कषायाक्तवस्त्रं दयानन्दरूपं मदाचार्यमीडे ॥ १॥ परब्रह्मनिष्ठं स्वतो धर्मनिष्ठं अहिंसैकनिष्ठं स्वशिष्यैः सुजुष्टम् । यतीनां वरिष्ठं गुरूणाङ्गरिष्ठं दयानन्दरूपं मदाचार्यमीडे ॥ २॥ सुशास्त्रे चरन्तं सदा सञ्चरन्तं जनान् बोधयन्तं भवादुद्धरन्तम् । मठांस्थापयन्तं गुरून् पूजयन्तं दयानन्दरूपं मदाचार्यमीडे ॥ ३॥ कलानां प्रचारं दधानं विनम्रं स्वयं ग्रन्थकारं सतां […]

Scroll to top