Templesinindiainfo

Best Spiritual Website

Panchaka lyrics in Hindi

vallabhapanchAkSharastotram Lyrics in Hindi | वल्लभपञ्चाक्षरस्तोत्रम्

वल्लभपञ्चाक्षरस्तोत्रम् Lyrics in Hindi: श्रीवल्लवीवल्लभस्य वियोगाग्ने कृपाकर । अलौकिकनिजानन्द श्रीवल्लभ तवास्म्यहम् ॥ १॥ कृष्णाधरसुधाधारभरितावयवावृत । श्रीभागवतभावाब्धे श्रीवल्लभ तवास्म्यहम् ॥ २॥ भावात्मकस्वरूपार्तिभावसेवाप्रदर्शक । भाववल्लभ्यपादाब्ज श्रीवल्लभ तवास्म्यहम् ॥ ३॥ करुणायुतदृक्प्रान्तपातपातकनाशक । निःसाधनजनाधीश श्रीवल्लभ तवास्म्यहम् ॥ ४॥ मधुरास्यातिमधुरदृगन्त मधुराधर । स्वरूपमधुराकार श्रीवल्लभ तवास्म्यहम् ॥ ५॥ दीनतामात्रसन्तुष्ट दीनतामार्गबोधक । दीनतापूर्णहृदय श्रीवल्लभ तवास्म्यहम् ॥ ६॥ अङ्गीकृतकृतानेकापराधविहतिक्षम । गृहीतहस्तनिर्वाह श्रीवल्लभ तवास्म्यहम् […]

varAhapa~nchakam Lyrics in Hindi ॥ वराहपञ्चकम् ॥

वराहपञ्चकम् Lyrics in Hindi: प्रह्लाद-ह्लादहेतुं सकल-गुणगणं सच्चिदानन्दमात्रं सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च। अंहस्संहारदक्षं विधि-भव-विहगेन्द्रे-न्द्रादि-वन्द्यं रक्षो-वक्षोविदारोल्लस-दमलदृशं नौमि लक्ष्मीनृसिंहम्॥१॥ वामाङ्कस्थ-धराकराञ्जलिपुट-प्रेमाति-हृष्टान्तरं सीमातीतगुणं फणीन्द्रफणगं श्रीमान्य-पादांबुजम्। कामाद्याकरचक्र-शङ्खसुवरोद्धामाभयोद्यत्करं सामादीड्य-वराहरूपममलं हे मानसेमं स्मर॥२॥ कोलाय लसदाकल्प-जालाय वनमालिने। नीलाय निजभक्तौघ-पालाय हरये नमः॥३॥ धात्रीं शुभगुणपात्रीमादाय अशेषविबुध-मोदय। शेषेतमिमदोषे धातुं हातुं च शंकिनं शंके॥४॥ नमोऽस्तु हरये युक्ति गिरये निर्जितारये। समस्त-गुरवे कल्पतरवे परवेदिनाम्॥५॥ ॥इति श्रीवादिराजयति-कृतं वराहपञ्चकं संपूर्णम्॥

lalitApanchakam 5 Lyrics in Hindi ॥ ललितापञ्चकम् ॥

ललितापञ्चकम् Lyrics in Hindi: प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १॥ प्रातर्भजामि ललिताभुजकल्पवल्लीं रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम् । माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥ २॥ प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३॥ प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् । विश्वस्य सृष्टविलयस्थितिहेतुभूतां विश्वेश्वरीं निगमवाङ्गमनसातिदूराम् ॥ ४॥ प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति । […]

Rama Pratah Smarana Lyrics in Hindi श्रीरामप्रातःस्मरणम् श्रीरामपञ्चकम्

श्रीरामप्रातःस्मरणम् श्रीरामपञ्चकम् Lyrics in Hindi: प्रातः स्मरामि रघुनाथमुखारविन्दं मन्दस्मितं मधुरभाषि विशालभालम् । कर्णावलम्बिचलकुण्डलशोभिगण्डं कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥ प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्यः । यद्राजसंसदि विभज्य महेशचापं सीताकरग्रहणमङ्गलमाप सद्यः ॥ २॥ प्रातर्नमामि रघुनाथपदारविन्दं वज्राङ्कुशादिशुभरेखि सुखावहं मे । योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्याः ॥ ३॥ प्रातर्वदामि वचसा रघुनाथ नाम वाग्दोषहारि सकलं शमलं निहन्ति । यत्पार्वती स्वपतिना सह […]

Shri Ranganatha Panchakam Stotram Lyrics in Hindi ॥ श्रीरङ्गनाथपञ्चकं स्तोत्रम् ॥

श्रीरङ्गनाथपञ्चकं स्तोत्रम् Lyrics in Hindi: कदाहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्श्यामलरुचिम् । उपासीनः क्रोशन्मधुमथननारायण हरे मुरारे गोविन्देत्यनिशमनुनेष्यमि दिवसान् ॥ १॥ कदाहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि वसेयं घनवने । कदा वा तत्पुण्ये महति पुलिने मङ्गलगुणं भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ २॥ पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठा- माविर्मोदास्तिमितिशकुनानूदितब्रह्मघोषाम् । मार्गे मार्गे पथिकनिवहैरुध्यमानापवर्गां पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ३॥ […]

Yatipanchakam Lyrics in Hindi

Yati Panchakam Lyrics in Hindi: ॥ यतिपञ्चकम् ॥ वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः । विशोकवन्तः करणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥ मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तुममत्रयन्तः । कन्थामिव श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥ देहादिभावं परिमार्जयन्त आत्मानमात्मन्यवलोकयन्तः । नान्तं न मध्यं न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥ स्वानन्दभावे […]

Maya Panchakam Lyrics in Hindi

Maya Panchakam Lyrics in Hindi: ॥ मायापञ्चकम् ॥ निरुपमनित्यनिरंशकेऽप्यखण्डे मयि चिति सर्वविकल्पनादिशून्ये । घटयति जगदीशजीवभेदं त्वघटितघटनापटीयसी माया ॥ १॥ श्रुतिशतनिगमान्तशोधकान- प्यहह धनादिनिदर्शनेन सद्यः । कलुषयति चतुष्पदाद्यभिन्ना- नघटितघटनापटीयसी माया ॥ २॥ सुखचिदखण्डविबोधमद्वितीयं वियदनलादिविनिर्मिते नियोज्य । भ्रमयति भवसागरे नितान्तं त्वघटितघटनापटीयसी माया ॥ ३॥ अपगतगुणवर्णजातिभेदे सुखचिति विप्रविडाद्यहंकृतिं च । स्फुटयति सुतदारगेहमोहं त्वघटितघटनापटीयसी माया ॥ ४॥ विधिहरिहरविभेदमप्यखण्डे बत विरचय्य […]

mAtRipanchakam Lyrics in Hindi with Meaning ॥ मातृपञ्चकम् ॥

मातृपञ्चकम् Lyrics in : अथ श्री मातृपञ्चकम् । मुक्तामणि त्वं नयनं ममेति राजेति जीवेति चिर सुत त्वम् । इत्युक्तवत्यास्तव वाचि मातः ददाम्यहं तण्डुलमेव शुष्कम् ॥ १॥ अंबेति तातेति शिवेति तस्मिन् प्रसूतिकाले यदवोच उच्चैः । कृष्णेति गोविन्द हरे मुकुन्द इति जनन्यै अहो रचितोऽयमञ्जलिः ॥ २॥ आस्तं तावदियं प्रसूतिसमये दुर्वारशूलव्यथा नैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी । […]

Matripanchakam Lyrics in Hindi | मातृपञ्चकम्

मातृपञ्चकम् Lyrics: ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । मातृगायत्री ॐ मातृदेव्यै च विद्महे । वरदायै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ लक्ष्मीं वरदपत्नीं च क्षान्तां सुप्रियसेविताम् । वीणासङ्गीतलोलां च मन्मातरं नमाम्यहम् ॥ १॥ अन्नपूर्णां बुभुक्षाहां स्वस्तिवाचास्पदां वराम् । सत्कारुण्यगुणामम्बां मन्मातरं नमाम्यहम् ॥ २॥ रोगपीडापहश्लोकां रोगशोकोपशामनीम् । श्लोकप्रियां स्तुतां स्तुत्यां मन्मातरं नमाम्यहम् ॥ […]

Manisha Panchakam Lyrics in Tamil With Meaning

Manisha Panchakam Lyrics in Hindi: ॥ मनीषापञ्चकं ॥ अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् । यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥ प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावबोधाम्बुधौ विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेदभ्रमः । किं गङ्गाम्बुनि बिम्बितेऽम्बरमणौ चाण्डालवीथीपयः पूरे वाऽन्तरमस्ति काञ्चनघटीमृत्कुम्भयोर्वाऽम्बरे ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी । सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे- च्चाण्डालोऽस्तु स तु द्विजोऽस्तु […]

Scroll to top