Templesinindiainfo

Best Spiritual Website

Shiva Stutih Lyrics in Marathi

Shivakanta Stutih Lyrics in Marathi

Shivakanta Stutih in Marathi: ॥ शिवकण्ठ स्तुति ॥ पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ 1 ॥ पातु वः शितिकण्ठस्य तमालसदृशश्यामळो गळः । संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥ 2 ॥ कस्तुरेतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुळोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥ 3 ॥ कस्तुरीयन्ति […]

Shivalochana Stutih Lyrics in Marathi

Shivalochana Stutih in Marathi: ॥ शिवलॊचन स्तुति ॥ जयति ललाटकटाक्षः शशिमौलॆः पक्ष्मलः प्रियप्रणतौ । धनुषि स्मरॆण निहितः सकण्टकः कॆतकॆपुरिव ॥ 1 ॥ सानन्दा गणगायकॆ सपुलका गौरीमुखाम्भॊरुहॆ सक्रॊधा कुसुमायुधॆ सकरुणा पादानतॆ वज्रिणि । सस्मॆरा गिरिजासखीषु सनया शैलाधिनाथॆ वहन भूमीन्द्र प्रदिशन्तु शर्म विपुलं शम्भॊः कटाक्षच्छटाः ॥ 2 ॥ ऎकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटॆ श्रृङ्गारभारालसम । अन्यद्दूरविकृष्टचापमदनक्रॊधानलॊद्दीपितं […]

Gaurishvara Stutih Lyrics in Marathi

Gaurishvara Stutih in Marathi: ॥ गौरीश्वर स्तुतिः ॥ दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावकॊ दिव्यं तद्धि विलॊचनं कथमहिर्दिव्यं स चाङ्गॆ तव । तस्माद्दयूतविधौ त्वयाद्य मुषितॊ हारः परित्यज्यता- मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ 1 ॥ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिःसदा रॊहिणी ज्यॆष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रॆयॊ वैश्रवणान्विता भगवतॊ नक्षत्रपालीव […]

Scroll to top