Templesinindiainfo

Best Spiritual Website

1000 Names of Aghora Murti | Sahasranamavali Stotram 2 Lyrics in English

Aghora Murti Sahasranamavali 2 Lyrics in English:

॥ sriaghoramurtisahasranamavalih 2 ॥
Om sriganesaya namah ।
svetaranya ksetre
jalandharasurasutamaruttavasuravadharthamavirbhutah
sivo’yam catuhsastimurtisvanya tamah ।
aghoravirabhadro’nya murtih
daksadhvaradhvamsaya avirbhuta ।
srimahaganapataye namah ।

Om aghoramurtisvarupine namah ।
Om kamikagamapujitaya namah ।
Om turyacaitanyaya namah ।
Om sarvacaitanyaya namah । mekhalaya
Om mahakayaya namah ।
Om agraganyaya namah ।
Om astabhujaya namah ।
Om brahmacarine namah ।
Om kutasthacaitanyaya namah ।
Om brahmarupaya namah ।
Om brahmavide namah ।
Om brahmapujitaya namah ।
Om brahmanyaya namah । brhadasyaya
Om vidyadharasupujitaya namah ।
Om aghaghnaya namah ।
Om sarvalokapujitaya namah ।
Om sarvadevaya namah ।
Om sarvadevapujitaya namah ।
Om sarvasatruharaya namah ।
Om vedabhavasupujitaya namah ॥ 20 ॥

Om sthulasuksmasupujitaya namah ।
Om sarvajnaya namah ।
Om gunasresthakrpanidhaye namah ।
Om trikonamadhyanilayaya namah ।
Om pradhanapurusaya namah ।
Om acintyaya namah ।
Om parabrahmane namah ।
Om naksatramalabharanaya namah ।
Om tatpadalaksyarthaya namah ।
Om virupaksaya namah ।
Om sulapanaye namah ।
Om trayimurtaye namah ।
Om somasuryagnilocanaya namah ।
Om virabhadraya namah ।
Om bhujangabhusanaya namah ।
Om astamurtaye namah ।
Om papavimocanaya namah ।
Om sahasraksaya namah ।
Om ahampadalaksyarthaya namah ।
Om akhandanandacidrupaya namah ॥ 40 ॥

Om marutvasironyastapadaya namah ।
Om kalacakrapravartakaya namah ।
Om kalakalaya namah ।
Om krsnapingalaya namah ।
Om karicarmambaradharaya namah । gajacarmambaradharaya
Om kapaline namah ।
Om kapalamalabharanaya namah ।
Om kankalaya namah ।
Om krurarupaya namah । krsarupaya
Om kalinasanaya namah ।
Om kapatavarjitaya namah ।
Om kalanathasekharaya namah ।
Om kandarpakotisadrsaya namah ।
Om kamalasanaya namah ।
Om kadambakusumapriyaya namah ।
Om samharatandavaya namah ।
Om brahmandakarandavisphotanaya namah ।
Om pralayatandavaya namah ।
Om nandinatyapriyaya namah ।
Om atindriyaya namah ॥ । 60 ॥

Om vikararahitaya namah ।
Om suline namah ।
Om vrsabhadhvajaya namah ।
Om vyalalankrtaya namah ।
Om vyapyasaksine namah ।
Om visaradaya namah ।
Om vidyadharaya namah ।
Om vedavedyaya namah ।
Om anantakakaranaya namah । anantakakaranaya
Om vaisvanaravilocanaya namah ।
Om sthulasuksmavivarjitaya namah ।
Om janmajaramrtyunivaranaya namah ।
Om subhankaraya namah ।
Om urdhvakesaya namah ।
Om subhanave namah । subhruve
Om bhargaya namah ।
Om satyapadine namah । satyavadine
Om dhanadhipaya namah ।
Om suddhacaitanyaya namah ।
Om gahvaresthaya namah ॥ 80 ॥

Om paramatmane namah ।
Om paratparaya namah ।
Om narasimhaya namah ।
Om divyaya namah ।
Om pramanajnaya namah ।
Om brahmanyaya namah ।
Om brahmanatmakaya namah ।
Om krsnaya namah ।
Om saccidanandaya namah ।
Om brahmavidyapradayakaya namah ।
Om brhaspataye namah ।
Om sadyojataya namah ।
Om samasamstutaya namah ।
Om aghoraya namah ।
Om anandavapuse namah ।
Om sarvavidyanamisvaraya namah ।
Om sarvasastrasammataya namah ।
Om isvaranamadhisvaraya namah ।
Om jagatsrstisthitilayakaranaya namah ।
Om samarapriyaya namah ॥ 100 ॥ sramarapriyaya
Om mohakaya namah ।
Om sahasraksaya namah ।
Om sahasranghraye namah ।
Om manasaikaparayanaya namah ।
Om sahasravadanambujaya namah ।
Om udasinaya namah ।
Om maunagamyaya namah ।
Om yajanapriyaya namah ।
Om asamskrtaya namah ।
Om vyalapriyaya namah ।
Om bhayankaraya namah ।
Om niranjanaya namah ।
Om nirvikaraya namah ।
Om nirvikalpaya namah ।
Om gunatitaya namah ।
Om guhapriyaya namah ।
Om kalantakavapurdharaya namah ।
Om dustaduraya namah ।
Om jagadadhisthanaya namah ।
Om kinkinimalalankaraya namah ॥ 120 ॥

Om duracarasamanaya namah ।
Om sarvasaksine namah ।
Om sarvadaridryaklesanasanaya namah ।
Om ayodamstrine namah । dhodamstrine
Om daksadhvaraharaya namah ।
Om daksaya namah ।
Om sanakadimunistutaya namah ।
Om pancapranadhipataye namah ।
Om parasvetarasikaya namah ।
Om vighnahantre namah ।
Om gudhaya namah ।
Om satyasankalpaya namah ।
Om sukhavahaya namah ।
Om tattvabodhakaya namah ।
Om tattvesaya namah ।
Om tattvabhavaya namah ।
Om taponilayaya namah ।
Om aksaraya namah ।
Om bhedatrayarahitaya namah ।
Om manibhadrarcitaya namah ॥ 140 ॥

Om manyaya namah ।
Om mantikaya namah ।
Om mahate namah ।
Om yajnaphalapradaya namah ।
Om yajnamurtaye namah ।
Om siddhesaya namah ।
Om siddhavaibhavaya namah ।
Om ravimandalamadhyasthaya namah ।
Om srutigamyaya namah ।
Om vahnimandalamadhyasthaya namah ।
Om varunesvaraya namah ।
Om somamandalamadhyasthaya namah ।
Om daksinagnilocanaya namah ।
Om garhapatyaya namah ।
Om gayatrivallabhaya namah ।
Om vatukaya namah ।
Om urdhvaretase namah ।
Om praudhanartanalampataya namah ।
Om sarvapramanagocaraya namah ।
Om mahamayaya namah ॥ 160 ॥

Om mahagrasaya namah ।
Om mahaviryaya namah ।
Om mahabhujaya namah ।
Om mahanandaya namah ।
Om mahaskandaya namah ।
Om mahendraya namah ।
Om bhrantijnananasakaya namah । bhrantijnananasanaya
Om mahasenagurave namah ।
Om atindriyagamyaya namah ।
Om dirghabahave namah ।
Om manovacamagocaraya namah ।
Om kamabhinnaya namah ।
Om jnanalingaya namah ।
Om jnanagamyaya namah ।
Om srutibhih stutavaibhavaya namah ।
Om disampataye namah ।
Om namarupavivarjitaya namah ।
Om sarvendriyagocaraya namah ।
Om rathantaraya namah ।
Om sarvopanisadasrayaya namah ॥ 180 ॥

Om akhandamandalamanditaya namah ।
Om dhyanagamyaya namah ।
Om antaryamine namah ।
Om kutasthaya namah ।
Om kurmapithasthaya namah ।
Om sarvendriyagocaraya namah ।
Om khadgayudhaya namah ।
Om vausatkaraya namah ।
Om hum phatkaraya namah ।
Om mayayajnavimocakaya namah ।
Om kalapurnaya namah ।
Om surasuranamaskrtaya namah ।
Om niskalaya namah ।
Om surarikulanasanaya namah ।
Om brahmavidyagurave namah ।
Om isanagurave namah ।
Om pradhanapurusaya namah ।
Om karmane namah ।
Om punyarupaya namah ।
Om karyaya namah ॥ 200 ॥

Om karanaya namah ।
Om adhisthanaya namah ।
Om anadinidhanaya namah ।
Om sadasivaya namah ।
Om sarvasaksine namah ।
Om niyantre namah ।
Om niyamaya namah ।
Om yugamayaya namah ।
Om vagmine namah ।
Om lokagurave namah ।
Om parabrahmane namah ।
Om vedatmane namah ।
Om santaya namah ।
Om brahmacaitanyaya namah ।
Om catuh sastikalagurave namah ।
Om mantratmane namah ।
Om mantramurtaye namah ।
Om mantratantrapravartakaya namah ।
Om mantrine namah ।
Om mahasuladharaya namah ॥ 220 ॥

Om jagatpuse namah । dvapuse
Om jagatkartre namah ।
Om jaganmurtaye namah ।
Om tatpadalaksyarthaya namah ।
Om saccidanandaya namah ।
Om sivajnanapradayakaya namah ।
Om ahankaraya namah ।
Om asurantahpurakrantakaya namah ।
Om jayabherininaditaya namah ।
Om sphutattahasasanksiptamarutvasuramarakaya namah ।
Om mahakrodhaya namah ।
Om mahabalaparakramaya namah ।
Om mahasiddhaye namah ।
Om niskalankaya namah ।
Om mahanubhavaya namah ।
Om mahadhanuse namah ।
Om mahabanaya namah ।
Om mahakhadgaya namah ।
Om durgunadvesine namah ।
Om kamalasanapujitaya namah ॥ 240 ॥

Om kalikalmasanasanaya namah ।
Om nagasutravilasaccitamakutikaya namah । nagasutravilasaccitamakutitaya
Om raktapitambaradharaya namah ।
Om raktapuspasobhitaya namah ।
Om raktacandanalepitaya namah ।
Om svahakaraya namah ।
Om svadhakaraya namah ।
Om ahutaye namah ।
Om havanapriyaya namah ।
Om havyaya namah ।
Om hotre namah ।
Om astamurtaye namah ।
Om kalakasthaksanatmakaya namah ।
Om muhurtaya namah ।
Om ghatikarupaya namah ।
Om yamaya namah ।
Om yamatmakaya namah ।
Om purvahnarupaya namah ।
Om madhyahnarupaya namah ।
Om sayahnarupaya namah ॥ 260 ॥

Om aparahnaya namah ।
Om atithipranaya namah ।
Om prajagaraya namah ।
Om vedyaya namah ।
Om vedayitre namah ।
Om vaidyesaya namah ।
Om vedabhrte namah ।
Om satyasandhaya namah ।
Om viduse namah ।
Om vidvajjanapriyaya namah ।
Om visvagoptre namah ।
Om visvatomukhaya namah ।
Om viresaya namah ।
Om mahasurabhayankaraya namah ।
Om ekaviraya namah ।
Om sambhavaya namah ।
Om atigambhiraya namah ।
Om gambhirahrdayaya namah ।
Om cakrapanipujitaya namah ।
Om sarvalokabhiraksakaya namah ॥ 280 ॥

Om akalmasaya namah ।
Om kalikalmasanasanaya namah ।
Om kalmasaghnaya namah ।
Om kamakrodhavivarjitaya namah ।
Om sattvamurtaye namah ।
Om rajomurtaye namah ।
Om tamomurtaye namah ।
Om prakasarupaya namah ।
Om prakasaniyamakaya namah ।
Om analaya namah ।
Om kanakacalakarmukaya namah ।
Om vidrumakrtaye namah ।
Om vijayakrantaya namah ।
Om vighatine namah ।
Om avinitajanadhvamsine namah ।
Om avinitajananiyantre namah ।
Om svayambhuve namah ।
Om aptaya namah ।
Om agrahyarupaya namah ।
Om sugrahyaya namah ॥ 300 ॥

Om lokasmitaksaya namah । lokasitaksaya
Om arimardanaya namah ।
Om tridhamne namah ।
Om trilokanilayaya namah ।
Om sarmane namah ।
Om visvaretase namah ।
Om adityaya namah ।
Om sarvadarsakaya namah । sarvadarsanaya
Om sarvayogavinihsrtaya namah ।
Om vasave namah ।
Om vasumanase namah ।
Om devaya namah ।
Om vasuretase namah ।
Om vasupradaya namah ।
Om sarvadarsanaya namah ।
Om vrsakrtaye namah ।
Om maharudraya namah ।
Om vrsarudhaya namah ।
Om vrsakarmane namah ।
Om rudratmane namah ॥ 320 ॥

Om rudrasambhavaya namah ।
Om anekamurtaye namah ।
Om anekabahave namah ।
Om sarvavedantagocaraya namah ।
Om puranapurusaya namah ।
Om krsnakesaya namah ।
Om bhotreyaya namah । ??
Om virasevitaya namah ।
Om mohagitapriyaya namah ।
Om bhujangabhusanaya namah ।
Om varaviravighnaya namah ।
Om yuddhaharsanaya namah ।
Om sanmargadarsakaya namah ।
Om margadayakaya namah ।
Om margapalakaya namah ।
Om daityamardanaya namah ।
Om marute namah ।
Om somasutaya namah ।
Om somabhrte namah ।
Om somabhusanaya namah ॥ 340 ॥

Om somapriyaya namah ।
Om sarpaharaya namah ।
Om sarpasayakaya namah ।
Om amrtyave namah ।
Om camararatimrtyave namah ।
Om mrtyunjayarupaya namah ।
Om mandarakusumapriyaya namah ।
Om suraradhyaya namah ।
Om sumukhaya namah ।
Om vrsaparvane namah ।
Om vrsodaraya namah ।
Om trisuladharakaya namah ।
Om siddhapujitaya namah ।
Om amrtamsave namah ।
Om amrtaya namah ।
Om amrtaprabhave namah ।
Om ausadhaya namah ।
Om lambosthaya namah ।
Om prakasarupaya namah ।
Om bhavamocanaya namah ॥ 360 ॥

Om bhaskaranugrahaya namah ।
Om bhanuvarapriyaya namah ।
Om bhayankarasanaya namah ।
Om caturyugavidhatre namah ।
Om yugadharmapravartakaya namah ।
Om adharmasatrave namah ।
Om mithunadhipapujitaya namah ।
Om yogarupaya namah ।
Om yogajnaya namah ।
Om yogaparagaya namah ।
Om saptagurumukhaya namah ।
Om mahapurusavikramaya namah ।
Om yugantakrte namah ।
Om yugadyaya namah ।
Om drsyadrsyasvarupaya namah ।
Om sahasrajite namah ।
Om sahasralocanaya namah ।
Om sahasralaksitaya namah ।
Om sahasrayudhamanditaya namah ।
Om sahasradvijakuntalaya namah ॥ 380 ॥ sahasradvijakundalaya
Om anantarasamhartre namah ।
Om supratisthaya namah ।
Om sukhakaraya namah ।
Om akrodhaya namah ।
Om krodhahantre namah ।
Om satrukrodhavimardanaya namah ।
Om visvamurtaye namah ।
Om visvabahave namah ।
Om visvadhrte namah ।
Om visvatomukhaya namah ।
Om visvesaya namah ।
Om visvasamsthapanaya namah ।
Om visvamatre namah ।
Om visvarupadarsanaya namah ।
Om visvabhutaya namah ।
Om divyabhumimanditaya namah ।
Om apannidhaye namah ।
Om annakartre namah ।
Om annausadhaya namah ।
Om vinayojjvalaya namah ॥ 400 ॥

Om ambhojamaulaye namah ।
Om ujjrmbhaya namah ।
Om pranajivaya namah ।
Om pranapradayakaya namah ।
Om dhairyanilayaya namah ।
Om dhanadhyaksaya namah ।
Om padmasanaya namah ।
Om padmanghraye namah ।
Om padmasamsthitaya namah ।
Om onkaratmane namah ।
Om onkaryatmane namah ।
Om kamalasanasthitaya namah ।
Om karmavardhanaya namah ।
Om trisariraya namah ।
Om sariratrayanayakaya namah ।
Om sariraparakramaya namah ।
Om jagratprapancadhipataye namah ।
Om saptalokabhimanavate namah ।
Om susuptyavasthabhimanavate namah ।
Om sarvasaksine namah ॥ 420 ॥

Om virayudhaya namah ।
Om viraghosaya namah ।
Om virayudhakarojjvalaya namah ।
Om sarvalaksanasampannaya namah ।
Om sarabhaya namah ।
Om bhimavikramaya namah ।
Om hetuhetumadasrayaya namah ।
Om aksobhyaya namah ।
Om raksodaranavikramaya namah । raksomaranavikramaya
Om gunasresthaya namah ।
Om nirudyogaya namah ।
Om mahayogine namah ।
Om mahapranaya namah ।
Om mahesvaramanoharaya namah ।
Om amrtaharaya namah ।
Om amrtabhasine namah ।
Om aksobhyaya namah ।
Om ksobhakartre namah ।
Om ksemine namah ।
Om ksemavate namah ॥ 440 ॥

Om ksemavardhakaya namah । ksemavardhanaya
Om dharmadharmavidam sresthaya namah ।
Om varadhiraya namah ।
Om sarvadaityabhayankaraya namah ।
Om satrughnaya namah ।
Om samsaramayabhesajaya namah ।
Om virasananandakarine namah ।
Om varapradaya namah ।
Om daksapadapralambitaya namah ।
Om ahankarine namah ।
Om anantaya namah ।
Om adhyaya namah ।
Om artasamraksanaya namah ।
Om uruparakramaya namah ।
Om ugralocanaya namah ।
Om unmattaya namah ।
Om vidyarupine namah ।
Om mahayogine namah ।
Om suddhajnanine namah ।
Om pinakadhrte namah ॥ 460 ॥

Om raktalankarasarvangaya namah ।
Om raktamalajatadharaya namah ।
Om gangadharaya namah ।
Om acalavasine namah ।
Om aprameyaya namah ।
Om bhaktavatsalaya namah ।
Om brahmarupine namah ।
Om jagadvyapine namah ।
Om purantakaya namah ।
Om pitambaravibhusanaya namah ।
Om moksadayine namah ।
Om daityadhisaya namah ।
Om jagatpataye namah ।
Om krsnatanave namah ।
Om ganadhipaya namah ।
Om sarvadevairalankrtaya namah ।
Om yajnanathaya namah ।
Om kratudhvamsine namah ।
Om yajnabhoktre namah ।
Om yajnantakaya namah ॥ 480 ॥

Om bhaktanugrahamurtaye namah ।
Om bhaktasevyaya namah ।
Om nagarajairalankrtaya namah ।
Om santarupine namah ।
Om maharupine namah ।
Om sarvalokavibhusanaya namah ।
Om munisevyaya namah ।
Om surottamaya namah ।
Om bhagavate namah ।
Om agnicandrarkalocanaya namah ।
Om jagatsrstaye namah ।
Om jagadbhoktre namah ।
Om jagadgoptre namah ।
Om jagaddhavamsine namah ।
Om mahadevaya namah ।
Om siddhasanghasamarcitaya namah ।
Om vyomamurtaye namah ।
Om bhaktanamistakamyarthaphalapradaya namah ।
Om parabrahmamurtaye namah ।
Om anamayaya namah ॥ 500 ॥

Om vedavedantatattvarthaya namah ।
Om catuhsastikalanidhaye namah ।
Om bhavarogabhayadhvamsine namah ।
Om brahmacarine namah ।
Om rajayaksmadiroganam vinihantre namah ।
Om purusottamaya namah ।
Om niralambaya namah ।
Om purvajaya namah ।
Om dharmisthaya namah ।
Om gayatripriyaya namah ।
Om antyakaladhipaya namah ।
Om catuhsastikalanidhaye namah ।
Om bhavarogabhayadhvamsine namah ।
Om brahmacarine namah ।
Om nirmalaya namah ।
Om nirmamaya namah ।
Om saranyaya namah ।
Om varenyaya namah ।
Om mahabalaparakramaya namah ।
Om munipriyaya namah ॥ 520 ॥

Om niskalankaya namah ।
Om kalapasanighataya namah ।
Om pranasamraksanaya namah ।
Om phalanetraya namah ।
Om nandikesvarapriyaya namah ।
Om sikhajvalavihitaya namah ।
Om sarpakundaladharine namah ।
Om karunarasasindhave namah ।
Om antakaraksakaya namah ।
Om akhilagamavedyaya namah ।
Om visvarupapriyaya namah ।
Om vadaniyaya namah ।
Om isaya namah ।
Om suprasannaya namah ।
Om susulaya namah ।
Om suvarcase namah ।
Om vasupradaya namah ।
Om vasundharaya namah ।
Om ugrarupaya namah ।
Om hrsikesaya namah ॥ 540 ॥

Om nirjaraya namah ।
Om rugghantre namah ।
Om ujjvalatejase namah ।
Om asaranyaya namah ।
Om janmamrtyujaravyadhivivarjitaya namah ।
Om antarbahih prakasaya namah ।
Om atmarupine namah ।
Om adimadhyantarahitaya namah ।
Om sadaradhyaya namah ।
Om sadhupujitaya namah ।
Om jitendriyaya namah ।
Om sistapalakaya namah ।
Om astamurtipriyaya namah ।
Om astabhujaya namah ।
Om jayaphalapradaya namah ।
Om bhavabandhavimocanaya namah ।
Om bhuvanapalakaya namah ।
Om sakalartiharaya namah ।
Om sanakadimunistutyaya namah ।
Om mahasuraya namah ॥ 560 ॥

Om maharaudraya namah ।
Om mahabhadraya namah ।
Om mahakruraya namah ।
Om tapapapavirjitaya namah ।
Om virabhadravilayaya namah ।
Om ksetrapriyaya namah ।
Om vitaragaya namah ।
Om vitabhayaya namah ।
Om vijvaraya namah ।
Om visvakaranaya namah ।
Om nanabhayanikrntanaya namah ।
Om kamaniyaya namah ।
Om dayasaraya namah ।
Om bhayaghnaya namah ।
Om bhavyaphaladaya namah ।
Om sadgunadhyaksaya namah ।
Om sarvakastanivaranaya namah ।
Om duhkhabhanjanaya namah ।
Om duhsvapnanasanaya namah ।
Om dustagarvavimocanaya namah ॥ 580 ॥

Om sastravidyavisaradaya namah ।
Om yamyadinmukhaya namah ।
Om sakalavasyaya namah ।
Om drdhavrataya namah ।
Om drdhaphalaya namah ।
Om srutijalaprabodhaya namah ।
Om satyavatsalaya namah ।
Om sreyasampataye namah ।
Om vedatattvajnaya namah ।
Om trivargaphaladaya namah ।
Om bandhavimocakaya namah ।
Om sarvarogaprasamanaya namah ।
Om sikhivarnaya namah ।
Om adhvarasaktaya namah ।
Om virasresthaya namah ।
Om cittasuddhikaraya namah ।
Om suraradhyaya namah ।
Om dhanyaya namah ।
Om adhiparaya namah ।
Om dhisanaya namah ॥ 600 ॥

Om devapujitaya namah ।
Om dhanurdharaya namah ।
Om haraye namah ।
Om bhuvanadhyaksaya namah ।
Om bhuktimuktiphalapradaya namah ।
Om carusilaya namah ।
Om carurupaya namah ।
Om nidhaye namah ।
Om sarvalaksanasampannaya namah ।
Om sarvavagunavarjitaya namah ।
Om manasvine namah ।
Om manadayakaya namah ।
Om mayatitaya namah ।
Om mahasayaya namah ।
Om mahabalaparakramaya namah ।
Om kambugrivaya namah ।
Om kaladharaya namah ।
Om karunarasasampurnaya namah ।
Om cintitarthapradayakaya namah ।
Om mahattahasaya namah ॥ 620 ॥

Om mahamataye namah ।
Om bhavapasavimocakaya namah ।
Om santanaphaladayakaya namah ।
Om sarvesvarapadadaya namah ।
Om sukhasanopavistaya namah ।
Om ghananandaya namah ।
Om ghanarupaya namah ।
Om ghanasaravilocanaya namah ।
Om mahaniyagunatmane namah ।
Om nilavarnaya namah ।
Om vidhirupaya namah ।
Om vajradehaya namah ।
Om kurmangaya namah ।
Om avidyamulanasanaya namah ।
Om kastaughanasanaya namah ।
Om srotragamyaya namah ।
Om pasunam pataye namah ।
Om kathinyamanasaya namah ।
Om dhiraya namah ।
Om divyadehaya namah ॥ 640 ॥

Om daityanasakaraya namah ।
Om krurabhanjanaya namah ।
Om bhavabhitiharaya namah ।
Om nilajimutasankasaya namah ।
Om khadgakhetakadharine namah ।
Om meghavarnaya namah ।
Om tiksnadamstrakaya namah ।
Om kathinangaya namah ।
Om krsnanagakundalaya namah ।
Om tamorupaya namah ।
Om syamatmane namah ।
Om nilalohitaya namah ।
Om mahasaukhyapradaya namah ।
Om raktavarnaya namah ।
Om papakantakaya namah ।
Om krodhanidhaye namah ।
Om khetabanadharaya namah ।
Om ghantadharine namah ।
Om vetaladharine namah ।
Om kapalahastaya namah ॥ 660 ॥

Om damarukahastaya namah ।
Om nagabhusacaturdasaya namah ।
Om vrscikabharanaya namah ।
Om antarvedine namah ।
Om brhadisvaraya namah ।
Om utpatarupadharaya namah ।
Om kalagninibhaya namah ।
Om sarvasatrunasanaya namah ।
Om caitanyaya namah ।
Om virarudraya namah ।
Om mahakotisvarupine namah ।
Om nagayajnopavitaya namah ।
Om sarvasiddhikaraya namah ।
Om bhulokaya namah ।
Om yauvanaya namah ।
Om bhumarupaya namah ।
Om yogapattadharaya namah ।
Om baddhapadmasanaya namah ।
Om karalabhutanilayaya namah ।
Om bhutamaladharine namah ॥ 680 ॥

Om bhetalasupritaya namah ।
Om avrtapramathaya namah ।
Om bhutaya namah ।
Om hunkarabhutaya namah ।
Om kalakalatmane namah ।
Om jagannatharcitaya namah ।
Om kanakabharanabhusitaya namah ।
Om kahlaramaline namah ।
Om kusumapriyaya namah ।
Om mandarakusumarcitaya namah ।
Om campeyakusumaya namah ।
Om raktasimhasanaya namah ।
Om rajarajarcitaya namah ।
Om ramyaya namah ।
Om raksanacaturaya namah ।
Om natananayakaya namah ।
Om kandarpanatanaya namah ।
Om sambhave namah ।
Om virakhadgavilayanaya namah ।
Om sarvasaubhagyavardhanaya namah ॥ 700 ॥

Om krsnagandhanulepanaya namah ।
Om devatirthapriyaya namah ।
Om divyambujaya namah ।
Om divyagandhanulepanaya namah ।
Om devasiddhagandharvasevitaya namah ।
Om anandarupine namah ।
Om sarvanisevitaya namah ।
Om vedantavimalaya namah ।
Om astavidyaparagaya namah ।
Om gurusresthaya namah ।
Om satyajnanamayaya namah ।
Om nirmalaya namah ।
Om nirahankrtaye namah ।
Om susantaya namah ।
Om samharavatave namah ।
Om kalankarahitaya namah ।
Om istakamyaphalapradaya namah ।
Om trinetraya namah ।
Om kambukanthaya namah ।
Om mahaprabhave namah ॥ 720 ॥

Om sadanandaya namah ।
Om sada dhyeyaya namah ।
Om trijagadgurave namah ।
Om trptaya namah ।
Om vipulamsaya namah ।
Om visaradaya namah ।
Om visvagoptre namah ।
Om vibhavasave namah ।
Om sadapujyaya namah ।
Om sadastotavyaya namah ।
Om isarupaya namah ।
Om isanaya namah ।
Om jagadanandakarakaya namah ।
Om marutvasuranasakaya namah ।
Om kalantakaya namah ।
Om kamarahitaya namah ।
Om tripuraharine namah ।
Om makhadhvamsine namah ।
Om mahayogine namah ।
Om mattagarvavinasanaya namah ॥ 740 ॥

Om jnanadaya namah ।
Om moksadayine namah ।
Om dustaduraya namah ।
Om divakaraya namah ।
Om astamurtisvarupine namah ।
Om anantaya namah ।
Om prabhamandalamadhyagaya namah ।
Om mimamsadayakaya namah ।
Om mangalangaya namah ।
Om mahatanave namah ।
Om mahasuksmaya namah ।
Om satyamurtisvarupine namah ।
Om sanatanaya namah ।
Om anadinidhanaya namah ।
Om vasudevaya namah ।
Om taksakaya namah ।
Om karkotakaya namah ।
Om mahapadmaya namah ।
Om padmaragaya namah ।
Om sankaraya namah ॥ 760 ॥

Om sankhapalaya namah ।
Om gulikaya namah ।
Om sarpanayakaya namah ।
Om bahupusparcitaya namah ।
Om daksaya namah ।
Om aksaraya namah ।
Om punyamurtaye namah ।
Om dhanapradayakaya namah ।
Om suddhadehaya namah ।
Om sokaharine namah ।
Om labhadayine namah ।
Om ramyapujitaya namah ।
Om phanamandalamanditaya namah ।
Om agninetraya namah ।
Om acancalaya namah ।
Om apasmaranasakaya namah ।
Om bhutanathaya namah ।
Om bhutatmane namah ।
Om bhutabhavanaya namah ।
Om ksetrajnaya namah ॥ 780 ॥

Om ksetrapalaya namah ।
Om ksetradaya namah ।
Om kapardine namah ।
Om siddhadevaya namah ।
Om trisandhinilayaya namah ।
Om siddhasevitaya namah ।
Om kalatmane namah ।
Om sivaya namah ।
Om kasthayai namah ।
Om bahunetraya namah ।
Om raktapalaya namah ।
Om kharvaya namah ।
Om smarantakaya namah ।
Om viragine namah ।
Om pavanaya namah ।
Om kalakalaya namah ।
Om pratibhanave namah ।
Om dhanapataye namah ।
Om dhanadaya namah ।
Om yogadaya namah ॥ 800 ॥

Om jvalannetraya namah ।
Om tankaya namah ।
Om trisikhaya namah ।
Om kantaya namah ।
Om santajanapriyaya namah ।
Om dhurdharaya namah ।
Om prabhave namah ।
Om pasupataye namah ।
Om paripalakaya namah ।
Om vatukaya namah ।
Om harinaya namah ।
Om bandhavaya namah ।
Om astadharaya namah ।
Om sadadharaya namah ।
Om anisvaraya namah ।
Om jnanacaksuse namah ।
Om tapomayaya namah ।
Om jighranaya namah ।
Om bhutarajaya namah ।
Om bhutasamhantre namah ॥ 820 ॥

Om daityaharine namah ।
Om sarvasaktyadhipaya namah ।
Om suddhatmane namah ।
Om paramantraparakramaya namah ।
Om vasyaya namah ।
Om sarvopadravanasanaya namah ।
Om vaidyanathaya namah ।
Om sarvaduhkhanivaranaya namah ।
Om bhutaghne namah ।
Om bhasmangaya namah ।
Om anadibhutaya namah ।
Om bhimaparakramaya namah ।
Om saktihastaya namah ।
Om papaughanasakaya namah ।
Om suresvaraya namah ।
Om khecaraya namah ।
Om asitangabhairavaya namah ।
Om rudra bhairavaya namah ।
Om candabhairavaya namah ।
Om krodhabhairavaya namah ॥ 840 ॥

Om unmattabhairavaya namah ।
Om kapalibhairavaya namah ।
Om bhisanabhairavaya namah ।
Om samharabhairavaya namah ।
Om svarnakarsanabhairavaya namah ।
Om vasyakarsanabhairavaya namah ।
Om badavanalabhairavaya namah ।
Om sosanabhairavaya namah ।
Om suddhabuddhaya namah ।
Om anantamurtaye namah ।
Om tejahsvarupaya namah ।
Om niramayaya namah ।
Om kantaya namah ।
Om niratankaya namah ।
Om niralambaya namah ।
Om atmaramaya namah ।
Om visvarupine namah ।
Om sarvarupaya namah ।
Om kalahantre namah ।
Om manasvine namah ॥ 860 ॥

Om visvamatre namah ।
Om jagaddhatre namah ।
Om jatilaya namah ।
Om viragaya namah ।
Om pavitraya namah ।
Om papatrayanasanaya namah ।
Om nadarupaya namah ।
Om aradhyaya namah ।
Om saraya namah ।
Om anantamayine namah ।
Om dharmisthaya namah ।
Om varisthaya namah ।
Om varadaya namah ।
Om paramapremamantraya namah ।
Om ugraya namah ।
Om viraya namah ।
Om muktinathaya namah ।
Om jalandharaputraghnaya namah ।
Om adharmasatrurupaya namah ।
Om dundubhimardanaya namah ॥ 880 ॥

Om ajatasatrave namah ।
Om brahmasiraschetre namah ।
Om kalakutavisadine namah ।
Om jitasatrave namah ।
Om guhyaya namah ।
Om jagatsamharakaya namah ।
Om ekadasasvarupaya namah ।
Om vahnimurtaye namah ।
Om tirthanathaya namah ।
Om aghorabhadraya namah ।
Om atikruraya namah ।
Om rudrakopasamudbhutaya namah ।
Om sarparajanivitaya namah ।
Om jvalannetraya namah ।
Om bhramitabharanaya namah ।
Om trisulayudhadharine namah ।
Om satrupratapanidhanaya namah ।
Om dhanadhyaksaya namah ।
Om sasisekharaya namah ।
Om harikesavapurdharaya namah ॥ 900 ॥

Om jatamakutadharine namah ।
Om daksayajnavinasakaya namah ।
Om urjasvalaya namah ।
Om nilasikhandine namah ।
Om natanapriyaya namah ।
Om nilajvalojjalanaya namah ।
Om dhanvinetraya namah ।
Om jyesthaya namah ।
Om mukhaghnaya namah । makhaghnaya
Om aridarpaghnaya namah ।
Om atmayonaye namah ।
Om kalabhaksakaya namah ।
Om gambhiraya namah ।
Om kalankarahitaya namah ।
Om jvalannetraya namah ।
Om sarabharupaya namah ।
Om kalakanthaya namah ।
Om bhutarupadhrte namah ।
Om paroksavaradaya namah ।
Om kalisamharakrte namah ॥ 920 ॥

Om adibhimaya namah ।
Om ganapalakaya namah ।
Om bhogyaya namah ।
Om bhogadatre namah ।
Om dhurjataya namah ।
Om khetadharine namah ।
Om vijayatmane namah ।
Om jayapradaya namah ।
Om bhimarupaya namah ।
Om nilakanthaya namah ।
Om niramayaya namah ।
Om bhujangabhusanaya namah ।
Om gahanaya namah ।
Om damabhusanaya namah ।
Om tankahastaya namah ।
Om saracapadharaya namah ।
Om pranadaya namah ।
Om mrgasanaya namah ।
Om mahavasyaya namah ।
Om mahasatyarupine namah ॥ 940 ॥

Om mahaksamantakaya namah ।
Om visalamurtaye namah ।
Om mohakaya namah ।
Om jadyakarine namah । jrmbhakarine
Om divivasine namah ।
Om rudrarupaya namah ।
Om sarasaya namah ।
Om duhsvapnanasanaya namah ।
Om vajradamstraya namah ।
Om vakradantaya namah ।
Om sudantaya namah ।
Om jatadharaya namah ।
Om saumyaya namah ।
Om bhutabhavanaya namah ।
Om daridryanasanaya namah ।
Om asurakulanasanaya namah ।
Om maraghnaya namah ।
Om kailasavasine namah ।
Om ksemaksetraya namah ।
Om binduttamaya namah ॥ 960 ॥

Om adikapalaya namah ।
Om brhallocanaya namah ।
Om bhasmadhrte namah ।
Om virabhadraya namah ।
Om visaharaya namah ।
Om isanavaktraya namah ।
Om karanamurtaye namah ।
Om mahabhutaya namah ।
Om mahadambhaya namah ।
Om rudraya namah ।
Om unmattaya namah ।
Om tretasaraya namah ।
Om hunkarakaya namah ।
Om acintyaya namah ।
Om brahmane namah ।
Om kinkinidhrte namah ।
Om ghatukaya namah ।
Om vinapancamanihsvanine namah ।
Om syamanibhaya namah ।
Om attahasaya namah ॥ 980 ॥

Om raktavarnaya namah ।
Om ugraya namah ।
Om angadhrte namah ।
Om adharaya namah ।
Om satrumathanaya namah ।
Om vamapadapurahsthitaya namah ।
Om purvaphalguninaksatravasine namah ।
Om asurayuddhakolahalaya namah ।
Om suryamandalamadhyagaya namah ।
Om candramandalamadhyagaya namah ।
Om caruhasaya namah ।
Om tejahsvarupaya namah ।
Om tejomurtaye namah ।
Om bhasmarupatripundraya namah ।
Om bhayavahaya namah ।
Om sahasraksaya namah ।
Om sahasrabahave namah ।
Om sahasranayanarcitaya namah ।
Om kundamulesvaraya namah ।
Om aghoramurtaye namah ॥ 1000 ॥

iti sivam ।

Also Read 1000 Names of Aghora Murti 2:

1000 Names of Aghoramurti | Sahasranamavali Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

There is a mistaken impression that Lord Aghoramurthy and Virabhadra are one and the same.

About Tiruvenkadu, the temple of three murtis.

There are three shivaroopams in tiruvenkadu (shwetaranyam in Sanskrit – literally, a white forest), sirkazhi, nagapattinam district, Tamil Nadu. These are: shwetaranyeshwara, nataraja and aghoramurthy. tiruvenkadu is one of the six places considered to be equal to kashi. The other five are: rameshwaram, shrivanciyam, gaya, triveni sangamam and tilatarpanapuri. The holy water tanks of this temple are three: Agni, Surya and Chandra while the sthalavrukshams are Bilva, Al (Ficus benghalensis) and kon^rai (casia fistulla). This shrine is one among the 51 ‘shakthi pitthas’.

All the three forms of the Lord enjoy equal importance. The consort of shwetaranyeshwara is brahmavidyambal; the Lord was worshipped by budha, soorya, chandra, indra and airavata. The place is dedicated to budha and constitutes one of the Navagraha sthalams in Tamil Nadu. Legend has it that the child-poet and saivite saint Shri Tirugnansambandar found that he could not step into this place as it was fully entrenched by shivalingams – there was not even an iota of space to step in as the entire surface was populated with lingas; he hence cried ‘maa’ that ambal came down, placed him on her right side and carried him in. By this deed, She became ‘pillai idduki amman‘ (the Mother who bestows progeny on the childless); Lord Vinayaka located closer to the pond from where sambandar screamed, became sambanda vinayakar. Worshipping the rudra padam here and feeding 21 persons would help one to overcome pitru dosha (as per the proclaimed statement of sambandar).

Lord Nataraja exposed here His nine-fold dance in the form of ‘Omen’ or ‘presage’. Lord nataraja acquires special importance for the reason that this temple is known as Adi chidambaram. Similar to chidambaram, Lord Vishnu is found closer to the sannidhi of nataraja. The temple has a separate historical literature called, ‘chidambara rahasyam’.

One among the ashtashta (64) forms of Shiva, Lord Aghoramurthy can be found in this place alone and nowhere else. On the northern side of the sanctum sanctorum, the deity and the utsava murthy are located separately. An asura by name ‘Maruttuvasuran’worshipped Lord Brahma who got pleased and gave him many powers. With these he started tormenting the devas. At their request Lord Shiva sent nandikeshwara who drove him out and provided the required solace to the devas. However, the defeated Maruttuvasuran meditated upon Lord Shiva and obtained His trishul. nandikeshwara could not fight against the trishul that he finally got injured everywhere. On nandi’s prayers, Lord Shiva unleashed Aghoramurthy from one of his five faces to challenge Maruttuvsuran. The latter, at the very sight of aghoramurthy, surrendered to Him and craved pardon. One could find Maruttuvasuran under the feet of Aghoramurthy and the injured nandi as well in the temple.

Aghoramurty versus Virabhadra:

Contrary to popular belief, there is a big difference between virabhadra and aghoramurthy. In terms of the book ‘shivaprakrama’virabhadra is a 44th (out of 64) form of Lord Shiva. Known as ‘daksha yagna hata murthy‘, virabhadra manifested himself from eyes of Lord Shiva to destroy daksha’s yagna. virabhadra also destroyed the yagna of satadantu (check spelling) [a devotee of Lord Shiva who became arrogant later that he started humiliating the Lord) and killed him using the aghorastra. Notice that virabhadra used aghorastra here but was not known as Aghoramurthy. Hence again, this ‘Aghoravirabhadra‘ is different from ‘Aghoramurthy‘.

The 43rd form of Lord Shiva is Aghoramurthy who manifested himself from one of the faces of Lord Shiva called aghoramukham. The purpose of this form of the Lord should be understood only from the sthalapurana of tiruvenkadu as above. It stated that even a lakh of eyes would not suffice to enjoy the beauty of the Lord. Dark colored, with a stunningly impressive and handsome standing posture, He keeps the left leg in the front; depresses the right toe and the next finger, ready to walk; has eight hands and seven weapons including the drum and the trishul; wears red cloth; the third eye releases a jwala of fire; displays his teeth in a frightening manner; wears a garland of 14 snakes around his neck. The Lord appeared in this form on a Sunday in the month of magham, krushnapaksham, [prathama titi] with the star Pooram. To this date, every year during this time, the leela of the Lord extinguishing the ego of Maruttuvasuran is celebrated as a festival; on the night of every Sunday, aghora-puja is performed; the same puja is done with pomp and glory during the kartika month.

The uttarakarana-Agama states that the aforesaid ashtabuja aghoramurthy as the Lord who purifies this world; grants you victory in all wars; removes brahmahati and other doshas including maapadaka dosham; obliterates the sin committed by a disciple against his guru; and forgives the sin of stealing Shiva’s belongings. He gives you resounding prosperity and mukti. He has three eyes; 8 shoulders, fearsome and fearful; has sharp teeth; shrunk forehead and eyebrows; black colored body as good as the black clouds; has long and beautiful eyes; smears on his forehead the half-moon as vibhuti; carries weapons like trishul, vedhal, short sword, drum, kapalam, long sword, and shield.

The same Agama states that virabhadra as the Lord who decimates your wrongs and crimes; removes all difficulties; Lord who occupies an exalted status; destroyed the yagna of daksha; has four shoulders; three eyes; illuminating hairlock; beautiful teeth; wears a garland that makes a melodious sound; wears a garland of frightening kapalamala; wears padhuka that has blemish-less and tinkling ankle-rings; nilakanth; wears a dress called kancukam; carries weapons like sword, shield, bow and arrow, kapalam etc. Has a beautiful red complexion; eyes that cause fear. Praying like this, do this prathishta of virabhadra.

1000 Names of Aghora Murti | Sahasranamavali Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top