Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Dattatreya | Sahasranama Stotram 2 Lyrics in English

Shri Dattatreyasahasranamastotram 2 Lyrics in English:

॥ sridattatreyasahasranamastotram 2 ॥

nikhilagamatattvajna brahmajnanaparayana ।
vadasmakam muktyupayam suta sarvopakarakam ॥ 1 ॥

sarvadevesu ko devah sadyo moksaprado bhavet ।
ko manurva bhavettasya sadyah pritikaro dhruvam ॥ 2 ॥

suta uvaca –
nigamagamatattvajno hyavadhutascidambarah ।
bhaktavatsalyapravano datta eva hi kevalah ॥ 3 ॥

sada prasannavadano bhaktacintaikatatparah ।
tasya namanyanantani vartante’thapyadah param ॥ 4 ॥

dattasya namasahasram tasya pritivivardhanam ।
yastvidam pathate nityam dattatreyaikamanasah ॥ 5 ॥

mucyate sarvapapebhyah sa sasdyo natra samsayah ।
ante taddhama samyati punaravrttidurlabham ॥ 6 ॥

(asya srimaddattatreyasahasranamakasya tu ।
rsirbrahma vinirirdistonustupchandam prakirtim ॥

dattatreyo’syadevata dattatreyatmatarakam ।
dakaramrephasamyuktam dattabijamudahrtam ॥

dramityadi tribhih proktam bijam saktisca kilakam ।
saăugharphu? bijasamyuktaim saḍanganyasa iritah ॥ ??
pitambaralankrta prsthabhagam bhasmavagunthamalarukmadeham ।
vidyutrabhapingajatabhiramam sridattayogisamaham bhajami ॥)

asya srimaddattatreyasahasranamastotramantrasya avadhuta rsih ।
anustupchandah । digambaro devata । Om bijam । hrim saktih ।
kraum kilakam । sridattatreyaprityarthe jape viniyogah ॥

atha dhyanam –
digambaram bhasmavilepitangam bodhatmakam muktikaram parsannam ।
nirmanasam syamatanum bhaje’ham dattatreyam brahmasamadhiyuktam ॥

atha sahasranamastotram ।
dattatreyo mahoyogi yogesascamaraprabhum ।
munirdigambaro balo mayamukto madapahah ॥ 1 ॥

avadhuto mahanathah sankaro’maravallabhah ।
mahadevascadidevah puranaprabhurisvarah ॥ 2 ॥

sattvakrtsattvabhrdbhavah sattvatma sattvasagarah ।
sattvavitsattvasaksi ca sattvasadhyo’maradhipah ॥ 3 ॥

bhutakrdbhutabhrccaiva bhutatma bhutasambhavah ।
bhutabhavo bhavo bhutavittatha bhutakaranah ॥ 4 ॥

bhutasaksi prabhutisca bhutanam parama gatih ।
bhutasangavihinatma bhutatma bhutasankarah ॥ 5 ॥

bhutanatho mahanathascadinatho mahesvarah ।
sarvabhutanivasatma bhutasantapanasanah ॥ 6 ॥

sarvatma sarvabhrtsarvah sarvajnah sarvanirnayah ।
sarvasaksi brhadbhanuh sarvavitsarvamangalah ॥ 7 ॥

santah satyah samah purno hyekaki kamalapatih ।
ramo ramapriyascaiva viramo ramakaranam ॥ 8 ॥

suddhatma pavano’nantah pratitah paramarthabhrt ।
hamsasaksi vibhuscaiva prabhuh pralaya ityapi ॥ 9 ॥

siddhatma paramatma ca siddhanam parama gatih ॥

siddhisiddhastatha sadhyah sadhano hyuttamastatha ॥ 10 ॥

sulaksanah sumedhavi vidyavanvigatantarah ।
vijvarasca mahabahurbahulanandavardhanah ॥ 11 ॥

avyaktapurusah prajnah parajnah paramarthadrk ।
paraparavinirmukto yuktastattvaprakasavan ॥ 12 ॥

dayavanbhagavanbhavi bhavatma bhavakaranah ।
bhavasantapanasasca puspavanpanḍito budhah ॥ 13 ॥

pratyaksavasturvisvatma pratyagbrahma sanatanah ।
pramanavigatascaiva pratyaharaniyojakah ॥ 14 ॥

pranavah pranavatitah pramukhah pralayatmakah ।
mrtyunjayo viviktatma sankaratma paro vapuh ॥ 15 ॥

paramastanuvijneyah paramatmani samsthitah ।
prabodhakalanadharah prabhavapravarottamah ॥ 16 ॥

cidambarascidvilasascidakasasciduttamah ।
cittacaitanyacittatma devanam parama gatih ॥ 17 ॥

acetyascetanadharascetanacittavikramah ।
cittatma cetanarupo lasatpankajalocanah ॥ 18 ॥

parabrahma param jyotih param dhama parantapah ।
param sutram param tantram pavitram paramohavan ॥ 19 ॥

ksetrajnah ksetragah ksetrah ksetradharah puranjanah ।
ksetrasunyo lokasaksi ksetravanbahunayakah ॥ 20 ॥

yogendo yogapujyasca yoga atmavidam sucih ।
yogamayadharah sthanuracalah kamalapatih ॥ 21 ॥

yogeso yoganirmata yogajnanaprakasanah ।
yogapalo lokapalah samsaratamanasanah ॥ 22 ॥

guhyo guhyatamo gupto mukto yuktah sanatanah ।
gahano gaganakaro gambhiro gananayakah ॥ 23 ॥

govindo gopatirgopta gobhago bhavasamsthitah ।
gosaksi gotamarisca gandharo gaganakrtih ॥ 24 ॥

yogayukto bhogayuktah sankamuktasamadhiman ।
sahajah sakalesanah kartaviryavarapradah ॥ 25 ॥

saraja virajah pumso pavanah papanasanah । puman
paravaravinirmuktah paranjyotih puratanah ॥ 26 ॥

nanajyotiranekatma svayanjyotih sadasivah ।
divyajyotirmayascaiva satyavijnanabhaskarah ॥ 27 ॥

nityasuddhah parah purnah prakasah prakatodbhavah ।
pramadavigatascaiva paresah paravikramah ॥ 28 ॥

yogi yogo yogapasca yogabhyasaprakasanah ।
yokta mokta vidhata ca trata pata nirayudhyah ॥ 29 ॥

nityamukto nityayuktah satyah satyaparakramah ।
sattvasuddhikarah sattvastatha sattvambhrtam gatih ॥ 30 ॥

sridharah srivapuh sriman srinivaso’mararcitah ।
srinidhih sripatih sresthah sreyaskascaramasrayah ॥ 31 ॥

tyagi tyagarthasampannastyagatma tyagavigrahah ।
tyagalaksanasiddhatma tyagajnastyagakaranah ॥ 32 ॥

bhogo bhokta tatha bhogyo bhogasadhanakaranah ।
bhogi bhogarthasampanno bhogajnanaprakasanah ॥ 33 ॥

kevalah kesavah krsnah kamvasah kamalalayah ।
kamalasanapujyasca harirajnanakhanḍanah ॥ 34 ॥

mahatma mahadadisca mahesottamavanditah ।
manobuddhivihinatma manatma manavadhipah ॥ 35 ॥

bhuvaneso vibhutisca dhrtirmedha smrtirdaya ।
duhkhadavanalo buddhah prabuddhah paramesvarah ॥ 36 ॥

kamaha krodhaha caiva dambhadarpamadapahah ।
ajnanapatimirarisca bhavarirbhuvanesvarah ॥ 37 ॥

rupakudrupabhrdrupi rupatma rupakaranah ।
rupajno rupasaksi ca namarupo gunantakah ॥ 38 ॥

aprameyah prameyasca pramanam pranavasrayah ।
pramanarahito’cintyascetanavigato’jarah ॥ 39 ॥

aksaro’ksaramuktasca vijvaro jvaranasanah ।
visisto vittasastri ca drsto drstantavarjitah ॥ 40 ॥

guneso gunakayasca gunatma ganabhavanah ।
anantagunasampanno gunagarbho gunadhipah ॥ 41 ॥

ganeso gunanathasca gunatma ganabhavanah ।
ganabandhurvivekatma gunayuktah parakrami ॥ 42 ॥

atarkyah kraturagnisca krtajnah saphalasrayah ।
yajnasca yajnaphaldo yajna ijyo’marottamah ॥ 43 ॥

hiranyagarbhah srigarbhah khagarbhah kunapesvarah ।
mayagarbho lokagarbhah svayambhurbhuvanantakah ॥ 44 ॥

nispapo nibiḍo nandi bodhi bodhasamasrayah ।
bodhatma bodhanatma ca bhedavaitanḍakhanḍanah ॥ 45 ॥

svabhavyo bhavanirmukto vyakto’vyaktasamasrayah ।
nityatrpto nirabhaso nirvanah saranah suhrt ॥ 46 ॥

guhyeso gunagambhiro gunadosanivaranah ।
gunasangavihinasca yogarerdarpanasanah ॥ 47 ॥

anandah paramanandah svanandasukhavardhanah ।
satyanandascidanandah sarvanandaparayanah ॥ 48 ॥

sadrupah sahajah satyah svanandah sumanoharah ।
sarvah sarvantarascaiva purvatpurvatarastatha ॥ 49 ॥

khamayah khaparah khadih khambrahma khatanuh khagah ।
khavasah khavihinasca khanidhih khaparasrayah ॥ 50 ॥

anantascadirupasca suryamanḍalamadhyagah ।
amoghah paramamoghah paroksah varadah kavih ॥ 51 ॥

visvacaksurvisvasaksi visvabahurdhanesvarah ।
dhananjayo mahatejastejisthastaijasah sukhi ॥ 52 ॥

jyotirjyotirmayo jeta jyotisam jyotiratmakah ।
jyotisamapi jyotisca janako janamohanah ॥ 53 ॥

jitendriyo jitakrodho jitatma jitamanasah ।
jitasango jitaprano jitasamsaravasanah ॥ 54 ॥

nirvasano niralambo niryogaksemavarjitah ।
niriho nirahankaro nirasirnirupadhikah ॥ 55 ॥

nityabodho viviktatma visuddhottamagauravah ।
vidyarthi paramarthi ca sraddharthi sadhanatmakah ॥ 56 ॥

pratyahari nirahari sarvaharaparayanah ।
nityasuddho nirakanksi parayanaparayanah ॥ 57 ॥

anoranutarah suksmah sthulah sthulatarastatha ।
ekastatha’nekarupo visvarupah sanatanah ॥ 58 ॥

naikarupo virupatma naikabodhamayo’pi ca ।
naikanamamayascaiva naikavidyavivardhanah ॥ 59 ॥

ekascaikantikascaiva nanabhavavivarjitah ।
ekaksarastatha bijah purnabimbah sanatanah ॥ 60 ॥

mantraviryo mantrabijah sastraviryo jagatpatih ।
nanaviryadharascaiva sakresah prthivipatih ॥ 61 ॥

pranesah pranadah pranah pranayamaparayanah ।
pranapancakanirmuktah kosapancakavarjitah ॥ 62 ॥

niscalo niskalo’sango nisprapanco niramayah ।
niradharo nirakaro nirvikaro niranjanah ॥ 63 ॥

nispratito nirabhaso nirasakto nirakulah ।
nisthasarvagatascaiva nirarambho nirasrayah ॥ 64 ॥

nirantarah sattvagopta santo danto mahamunih ।
nihsabdah sukrtah svasthah satyavadi suresvarah ॥ 65 ॥

jnanado jnanavijnani jnanatma”nandapuritah ।
jnanayajnavidam dakso jnanagnirjvalano budhah ॥ 66 ॥

dayavanbhavarogariscikitsacaramagatih ।
candramanḍalamadhyasthascandrakotisusitalah ॥ 67 ॥

yantakrtparamo yantri yantraruḍhaparajitah ।
yantravidyantravasasca yantradharo dharadharah ॥ 68 ॥

tattvajnastattvabhutatma mahattattvaprakasanah ।
tattvasankhyanayogajnah sankhyasastrapravartakah ॥ 69 ॥

anantavikramo devo madhavasca dhanesvarah ।
sadhuh sadhuvaristhatma savadhano’marottamah ॥ 70 ॥

nihsankalpo niradharo durdharo hyatmavitpatih ।
arogyasukhadascaiva pravaro vasavastatha ॥ 71 ॥

paresah paramodarah pratyakcaitanyadurgamah ।
duradharso duravaso duratvaparinasanah ॥ 72 ॥

vedavidvedakrdvedo vedatma vimalasayah ।
viviktasevi ca samsarasramanasanastatha ॥ 73 ॥

brahmayonirbrhadyonirvisvayonirvidehavan ।
visalakso visvanatho hatakangadabhusanah ॥ 74 ॥

abadhyo jagadaradhyo jagadarjavapalanah ।
janavandhanavandharmi dharmago dharmavardhanah ॥ 75 ॥

amrtah sasvatah sadyah siddhidah sumanoharah ।
khalubrahmakhalusthano muninam parama gatih ॥ 76 ॥

upadrasta tatha sresthah sucirbhuto hyanamayah ।
vedasiddhantavedyasca manasahladavardhanah ॥ 77 ॥

dehadanyo gunadanyo lokadanyo vivekavit ।
dustasvapnaharascaiva gururguruvarottamah ॥ 78 ॥

karmi karmavinirmuktah samnyasi sadhakesvarah ।
sarvabhavavihinasca trsnasanganivarakah ॥ 79 ॥

tyagi tyagavapustyagastyagadanavivarjitah ।
tyagakaranatyagatma sadguruh sukhadayakah ॥ 80 ॥

dakso daksadivandyasca jnanavadapravartakah ।
sabdabrahmamayatma ca sabdabrahmaprakasavan ॥ 81 ॥

grasisnuh prabhavisnusca sahisnurvigatantarah ।
vidvattamo mahavandyo visalottamavanmunih ॥ 82 ॥

brahmavidbrahmabhavasca brahmarsirbahmanapriyah ।
brahma brahmaprakasatma brahmavidyaprakasanah ॥ 83 ॥

atrivamsaprabhutatma tapasottamavanditah ।
atmavasi vidheyatma hyatrivamsavivardhanah ॥ 84 ॥

pravartano nivrttatma pralayodakasannibhah ।
narayano mahagarbho bhargavapriyakrttamah ॥ 85 ॥

sankalpaduhkhadalanah samsaratamanasanah ।
trivikramastridhakarastrimurtistrigunatmakah ॥ 86 ॥

bhedatrayaharascaiva tapatrayanivarakah ।
dosatrayavibhedi ca samsayarnavakhanḍanah ॥ 87 ॥

asamsayastvasammuḍho hyavadi rajananditah ।
rajayogi mahayogi svabhavagalitastatha ॥ 88 ॥

punyaslokah pavitranghrirdhyanayogaparayanah ।
dhyanastho dhyanagamyasca vidheyatma puratanah ॥ 89 ॥

avijneyo hyantaratma mukhyabimbasanatanah ।
jivasanjivano jivascidvilasascidasrayah ॥ 90 ॥

mahendro’maramanyasca yogendro yogavittamah ।
yogadharmastatha yogastattvastattvaviniscayah ॥ 91 ॥

naikabahuranantatma naikanamaparakramah ।
naikaksi naikapadasca nathanathottamottamah ॥ 92 ॥

sahasrasirsa purusah sahasraksah sahasrapat ।
sahasrarupadrkcaiva sahasraramayoddhavah ॥ 93 ॥

tripadapurusascaiva tripadurdhvastathaiva ca ।
tryambakasca mahaviryo yogaviryavisaradah ॥ 94 ॥

vijayi vinayi jeta vitaragi virajitah ।
rudro raudro mahabhimah prajnamukhyah sadasucih ॥ 95 ॥

antarjyotiranantatma pratyagatma nirantarah ।
arupascatmarupasca sarvabhavavinirvrtah ॥ 96 ॥

antah sunyo bahih sunyah sunyatma sunyabhavanah ।
antahpurno bahihpurnah purnatma purnabhavanah ॥ 97 ॥

antastyagi bahistyagi tyagatma sarvayogavan ।
antaryagi bahiryagi sarvayogaparayanah ॥ 98 ॥

antarbhogi bahirbhogi sarvabhogaviduttamah ।
antarnistho bahirnisthah sarvanisthamayastatha ॥ 99 ॥

bahyantaravimuktasca bahyantaravivarjitah ।
santah suddho visuddhasca nirvanah prakrteh parah ॥ 100 ॥

akalah kalanemi ca kalakalo janesvarah ।
kalatma kalakarta ca kalajnah kalanasanah ॥ 101 ॥

kaivalyapadadata ca kaivalyasukhadayakah ।
kaivalyakalanadharo nirbharo harsavardhanah ॥ 102 ॥

hrdayastho hrsikeso govindo garbhavarjitah ।
sakalagamapujyasca nigamo nigamasrayah ॥ 103 ॥

parasaktih parakirtih paravrttirnidhismrtih ।
paravidya paraksantirvibhaktiryuktasadgatih ॥ 104 ॥

svaprakasah prakasatma parasamvedanatmakah ।
svasevyah svavidam svatma svasamvedyo’naghah ksami ॥ 105 ॥

svanusandhanasilatma svanusandhanagocarah ।
svanusandhanasunyatma svanusandhanasrayastatha ॥ 106 ॥

svabodhadarpano’bhangah kandarpakulanasanah ।
brahmacari brahmavetta brahmano brahmavittamah ॥ 107 ॥

tattvabodhah sudhavarsah pavanah papapavakah ।
brahmasutravidheyatma brahmasutrardhanirnayah ॥ 108 ॥

atyantiko mahakalpah sankalpavartanasanah ।
adhivyadhiharascaiva samsayarnavasosakah ॥ 109 ॥

tattvatmajnanasandeso mahanubhavabhavitah ।
atmanubhavasampannah svanubhavasukhasrayah ॥ 110 ॥

acintyasca brhadbhanuh pramadotkarsanasanah ।
aniketaprasantatma sunyavaso jagadvapuh ॥ 111 ॥

cidgatiscinmayascakri mayacakrapravartakah ।
sarvavarnavidarambhi sarvarambhaparayanah ॥ 112 ॥

puranah pravaro data sundarah kanakangadi ।
anisuyatmajo dattah sarvajnah sarvakamadah ॥ 113 ॥

kamajitkamapalasca kami kamapradagamah ।
kamavankamaposasca sarvakamanivartakah ॥ 114 ॥

sarvakarmaphalotpattih sarvakamaphalapradah ।
sarvakarmaphalaih pujyah sarvakarmaphalasrayah ॥ 115 ॥

visvakarma krtatma ca krtajnah sarvasaksikah ।
sarvarambhaparityagi jaḍonmattapisacavan ॥ 116 ॥

bhiksurbhiksakarascaiva bhaiksahari nirasrami ।
akulascanukulasca vikalo hyakalastatha ॥ 117 ॥

jatilo vanacari ca danḍi munḍi ca ganḍavan ।
dehadharmavihinatma hyekaki sangavarjitah ॥ 118 ॥

asramyanasramarambho’nacari karmavarjitah ।
asandehi ca sandehi na kincinna ca kincanah ॥ 119 ॥

nrdehi dehasunyasca nabhavi bhavanirgatah ।
nabrahmaca parabrahma svayameva nirakulah ॥ 120 ॥

anaghascaguruscaiva nathanathottamo guruh ।
dvibhujah prakrtascaiva janakasca pitamahah ॥ 121 ॥

anatma na ca nanatma nitirnitimatam varah ।
sahajah sadrsah siddhascaikascinmatra eva ca ॥ 122 ॥

na kartapi ca karta ca bhokta bhogavivarjitah ।
turiyasturiyatitah svacchah sarvamayastatha ॥ 123 ॥

sarvadhisthanarupasca sarvadhyeyavivarjitah ।
sarvalokanivasatma sakalottamavanditah ॥ 124 ॥

dehabhrddehakrccaiva dehatma dehabhavanah ।
dehi dehavibhaktasca dehabhavaprakasanah ॥ 125 ॥

layastho layaviccaiva layabhavasca bodhavan ।
layatito layasyanto layabhavanivaranah ॥ 126 ॥

vimukhah pramukhascaiva pratyanmukhavadacari ।
visvabhugvisvadhrgvisvo visvaksemakarastatja ॥ 127 ॥

aviksipto’pramadi ca pararddhih paramarthadrk ।
svanubhavavihinasca svanubhavaprakasanah ॥ 128 ॥

nirindriyasca nirbuddhirnirabhaso nirakrtah ।
nirahankarascarupatma nirvapuh sakalasrayah ॥ 129 ॥

sokaduhkhaharascaiva bhogamoksaphalapradah ।
suprasannastatha suksmah sabdabrahmarthasangrahah ॥ 130 ॥

agamapayasunyasca sthanadasca satangatih ।
akrtah sukrtascaiva krtakarma vinirvrtah ॥ 131 ॥

bhedatrayavarascaiva dehatrayavinirgatah ।
sarvakamamayascaiva sarvakamanivartakah ॥ 132 ॥

siddhesvaro’jarah pancabanadarpahutasanah ।
caturaksarabijatma svabhuscitkirtibhusanah ॥ 133 ॥

agadhabuddhiraksubdhascandrasuryagnilocanah ।
yamadamstro’tisamharta paramanandasagarah ॥ 134 ॥

lilavisvambharo bhanurbhairavo bhimalocanah ।
brahmacaryambarah kalastvacalascalanantakah ॥ 135 ॥

adidevo jagadyonirvasavarivimardanah ।
vikarmakarmakarmajno’nanyagamako’gamah ॥ 136 ॥

abaddhakarmasunyasca kamaragakulaksayah ।
yogandhakaramathanah padmajanmadivanditah ॥ 137 ॥

bhaktakamo’grajascakri bhavanirbhavabhavakah ।
bhedantako mahanagryo niguho gocarantakah ॥ 138 ॥

kalagnisamanah sankhacakrapadmagadadharah ।
dipto dinapatih sasta svacchando muktidayakah ॥ 139 ॥

vyomadharmambaro bhetta bhasmadhari dharadharah ।
dharmagupto’nvayatma ca vyatirekarthanirnayah ॥ 140 ॥

ekanekagunabhasabhasanirbhasavarjitah ।
bhavabhavasvabhavatma bhavabhavavibhavavit ॥ 141 ॥

yogihrdayavisramo’nantavidyavivardhanah ।
vighnantakastrikalajnastattvatma jnanasagarah ॥ 142 ॥

itidam dattasahasram sayam pratah pathettu yah ।
sa ihamutra labhate nirvanam paramam sukham ॥ 143 ॥

guruvare dattabhakto bhaktibhavasamanvitah ।
pathetsadaiva to hyetatsa labheccintitam dhruvam ॥ 144 ॥

iti srimaddattatreyapuranoktam
srimaddattatreyasahasranamastotram sampurnam ॥

Also Read 1000 Names of Shri Dattatreya 2:

1000 Names of Sri Dattatreya | Sahasranama Stotram 2 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Dattatreya | Sahasranama Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top