Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Devi or Parvati | Sahasranama Stotram Lyrics in English

Shri Devi or Parvathisahasranamastotram Lyrics in English:

॥ sridevi athava parvatisahasranamastotram kurmapuranantargatam ॥

atha devimahatmyam ।
suta uvaca
ityakarnyatha munayah kurmarupena bhasitam ।
visnuna punarevainam pranata harim ॥ 12।1 ॥

rsayah ucuh
kaisa bhagavati devi samkararddhasaririni ।
siva sati haimavati yathavadbruhi prcchatam ॥ 12।2 ॥

tesam tadvacanam srutva muninam purusottamah ।
pratyuvaca mahayogi dhyatva svam paramam padam ॥ 12।3 ॥

srikurma uvaca
pura pitamahenoktam meruprsthe susobhane ।
rahasyametad vijnanam gopaniyam visesatah ॥ 12।4 ॥

samkhyanam paramam samkhyam brahmavijnanamuttamam ।
samsararnavamagnanam jantunamekamocanam ॥ 12।5 ॥

ya sa mahesvari saktirjnanarupa’tilalasa ।
vyomasamjna para kastha seyam haimavati mata ॥ 12।6 ॥

siva sarvagata’nanta gunatitatiniskala ।
ekanekavibhagastha jnanarupa’tilalasa ॥ 12।7 ॥

ananya niskale tattve samsthita tasya tejasa ।
svabhaviki ca tanmula prabha bhanorivamala ॥ 12।8 ॥

eka mahesvari saktiranekopadhiyogatah ।
paravarena rupena kriḍate tasya sannidhau ॥ 12।9 ॥

seyam karoti sakalam tasyah karyamidam jagat ।
na karyam napi karanamisvarasyeti surayah ॥ 12।10 ॥

catasrah saktayo devyah svarupatvena samsthitah ।
adhisthanavasattasyah srnudhvam munipumgavah ॥ 12।11 ॥

santirvidya pratistha ca nivrttisceti tah smrtah ।
caturvyuhastato devah procyate paramesvarah ॥ 12।12 ॥

anaya paraya devah svatmanandam samasnute ।
catursvapi ca vedesu caturmurtirmahesvarah ॥ 12।13 ॥

asyastvanadisamsiddhamaisvaryamatulam mahat ।
tatsambandhadanantaya rudrena paramatmana ॥ 12।14 ॥

saisa sarvesvari devi sarvabhutapravartika ।
procyate bhagavan kalo harih prano mahesvarah ॥ 12।15 ॥

tatra sarvamidam protamotamcaivakhilam jagat ।
sa kalo’gnirharo rudro giyate vedavadibhih ॥ 12।16 ॥

kalah srjati bhutani kalah samharate prajah ।
sarve kalasya vasaga na kalah kasyacid vase ॥ 12।17 ॥

pradhanam purusastattvam mahanatma tvahamkrtih ।
kalenanyani tattvani samavistani yogina ॥ 12।18 ॥

tasya sarvajaganmurtih saktirmayeti visruta ।
tadeyam bhramayediso mayavi purusottamah ॥ 12।19 ॥

saisa mayatmika saktih sarvakara sanatani ।
vaisvarupam mahesasya sarvada samprakasayet ॥ 12।20 ॥

anyasca saktayo mukhyastasya devasya nirmitah ।
jnanasaktih kriyasaktih pranasaktiriti trayam ॥ 12।21 ॥

sarvasameva saktinam saktimanto vinirmitah ।
mayayaivatha viprendrah sa canadiranasvarah ॥ 12।22 ॥

sarvasaktyatmika maya durnivara duratyaya ।
mayavi sarvasaktisah kalah kalakarah prabhuh ॥ 12।23 ॥

karoti kalah sakalam samharet kala eva hi ।
kalah sthapayate visvam kaladhinamidam jagat ॥ 12।24 ॥

labdhva devadhidevasya sannidhim paramesthinah ।
anantasyakhilesasya sambhoh kalatmanah prabhoh ॥ 12।25 ॥

pradhanam puruso maya maya caivam prapadyate ।
eka sarvagatananta kevala niskala siva ॥ 12।26 ॥

eka saktih sivaiko’pi saktimanucyate sivah ।
saktayah saktimanto’nye sarvasaktisamudbhavah ॥ 12।27 ॥

saktisaktimatorbhedam vadanti paramarthatah ।
abhedamcanupasyanti yoginastattvacintakah ॥ 12।28 ॥

saktayo giraja devi saktimanatha samkarah ।
visesah kathyate cayam purane brahmavadibhih ॥ 12।29 ॥

bhogya visvesvari devi mahesvarapativrata ।
procyate bhagavan bhokta kapardi nilalohitah ॥ 12।30 ॥

manta visvesvaro devah samkaro manmathantakah ।
procyate matirisani mantavya ca vicaratah ॥ 12।31 ॥

ityetadakhilam viprah saktisaktimadudbhavam ।
procyate sarvavedesu munibhistattvadarsibhih ॥ 12।32 ॥

etatpradarsitam divyam devya mahatmyamuttamam ।
sarvavedantavidesu niscitam brahmavadibhih ॥ 12।33 ॥

ekam sarvagatam suksmam kutasthamacalam dhruvam ।
yoginastatprapasyanti mahadevyah param padam ॥ 12।34 ॥

anandamaksaram brahma kevalam niskalam param ।
yoginastatprapasyanti mahadevyah param padam ॥ 12।35 ॥

paratparataram tattvam sasvatam sivamacyutam ।
anantaprakrtau linam devyastatparamam padam ॥ 12।36 ॥

subham niranjanam suddham nirgunam dvaitavarjitam ।
atmopalabdhivisayam devyastataparamam padam ॥ 12।37 ॥

saisa dhatri vidhatri ca paramanandamicchatam ।
samsaratapanakhilannihantisvarasamsraya ॥ 12।38 ॥

tasmadvimuktimanvicchan parvatim paramesvarim ।
asrayetsarvabhutanamatmabhutam sivatmikam ॥ 12।39 ॥

labdhva ca putrim sarvanim tapastaptva suduscaran ।
sabharyah saranam yatah parvatim paramesvarim ॥ 12।40 ॥

tam drstva jayamanam ca svecchayaiva varananam ।
mena himavatah patni prahedam parvatesvaram ॥ 12।41 ॥

menovaca
pasya balamimam rajanrajivasadrsananam ।
hitaya sarvabhutanam jata ca tapasavayoh ॥ 12।42 ॥

so’pi drstva tatah devim tarunadityasannibham ।
kapardinim caturvakram trinetramatilalasam ॥ 12।43 ॥

astahastam visalaksim candravayavabhusanam ।
nirgunam sagunam saksatsadasadvyaktivarjitam ॥ 12।44 ॥

pranamya sirasa bhumau tejasa cativihvalah ।
bhitah krtanjalistasyah provaca paramesvarim ॥ 12।45 ॥

himavanuvaca
ka tvam devi visalaksi sasaṅkavayavaṅkite ।
na jane tvamaham vatse yathavadbruhi prcchate ॥ 12।46 ॥

girindravacanam srutva tatah sa paramesvari ।
vyajahara mahasailam yoginamabhayaprada ॥ 12।47 ॥

devyuvaca
mam viddhi paramam saktim paramesvarasamasrayam ॥ 12।48 ॥

ananyamavyayamekam yam pasyanti mumuksavah ।
aham vai sarvabhavanatma sarvantara siva ॥ 12।49 ॥

sasvataisvaryavijnanamurtih sarvapravartika ।
ananta’nantamahima samsararnavatarini ॥ 12।50 ॥

divyam dadami te caksuh pasya me rupamaisvaram ।
etavaduktva vijnanam dattva himavate svayam ॥ 12।51 ॥

svam rupam darsayamasa divyam tat paramesvaram ।
kotisuryapritikasam tejobimbam nirakulam ॥ 12।52 ॥

jvalamalasahasraḍhyam kalanalasatopamam ।
damstrakaralam durddharsam jatamanaḍalamanḍitam ॥ 12।53 ॥

kiritinam gadahastam saṅkacakradharam tatha ।
trisulavarahastam ca ghorarupam bhayanakam ॥ 12।54 ॥

prasantam somyavadanamanantascaryasamyutam ।
candravayavalaksmanam candrakotisamaprabham ॥ 12।55 ॥

kiritinam gadahastam nupurairupasobhitam ।
divyamalyambaradharam divyagandhanulepanam ॥ 12।56 ॥

saṅkhacakradharam kamyam trinetram krttivasasam ।
anḍastham canḍabahyastham bahyamabhyantaram param ॥ 12।57 ॥

sarvasaktimayam subhram sarvakaram sanatanam ।
brahmondropendrayogindrairvandyamanapadambujam ॥ 12।58 ॥

sarvatah panipadantam sarvato’ksisiromukham ।
sarvamavrtya tisthantam dadarsa paramesvaram ॥ 12।59 ॥

drstva tadidrsam rupam devya mahesvaram param ।
bhayena ca samavistah sa raja hrstamanasah ॥ 12।60 ॥

atmanyadhaya catmanamoṅkaram samanusmaran ।
namnamastasahasrena tustava paramesvarim ॥ 12।61 ॥

himavanuvaca
sivoma parama saktirananta niskalamala ।
santa mahesvari nitya sasvati paramaksara ॥ 12।62 ॥

acintya kevala’nantya sivatma paramatmika ।
anadiravyaya suddha devatma sarvaga’cala ॥ 12।63 ॥

ekanekavibhagastha mayatita sunirmala ।
mahamahesvari satya mahadevi niranjana ॥ 12।64 ॥

kastha sarvantarastha ca cicchaktiratilalasa ।
nanda sarvatmika vidya jyotirupa’mrtaksara ॥ 12।65 ॥

santih pratistha sarvesam nivrttiramrtaprada ।
vyomamurtirvyomalaya vyomadhara’cyuta’mara ॥ 12।66 ॥

anadinidhana’mogha karanatmakulakula ।
svatah prathamajanabhiramrtasyatmasamsraya ॥ 12।67 ॥

pranesvarapriya mata mahamahisaghatini ।
pranesvari pranarupa pradhanapurusesvari ॥ 12।68 ॥

mahamaya suduspura mulaprakrtirisvari
sarvasaktikalakara jyotsna dyormahimaspada ॥ 12।69 ॥

sarvakaryaniyantri ca sarvabhutesvaresvari ।
samsarayonih sakala sarvasaktisamudbhava ॥ 12।70 ॥

samsarapota durvara durniriksya durasada ।
pranasaktih pranavidya yoganiparama kala ॥ 12।71 ॥

mahavibhutidurdarsa mulaprakrtisambhava ।
anadyanantavibhava paramadyapakarsini ॥ 12।72 ॥

sargasthityantakarani sudurvacyaduratyaya ।
sabdayonih sabdamayi nadakhya nadavigraha ॥ 12।73 ॥

anadiravyaktaguna mahananda sanatani ।
akasayoniryogastha mahayogesvaresvari ॥ 12।74 ॥

mahamaya suduspara mulaprakrtirisvari
pradhanapurusatita pradhanapurusatmika ॥ 12।75 ॥

purani cinmayi pumsamadih purusarupini ।
bhutantaratma kutastha mahapurusasamjnita ॥ 12।76 ॥

janmamrtyujaratita sarvasaktisamanvita ।
vyapini canavacchinna pradhananupravesini ॥ 12।77 ॥

ksetrajnasaktiravyaktalaksana malavarjita ।
anadimayasambhinna tritattva prakrtigraha ॥ 12।78 ॥

mahamayasamutpanna tamasi paurusi dhruva ।
vyaktavyaktatmika krsna rakta sukla prasutika ॥ 12।79 ॥

akarya karyajanani nityam prasavadharmini ।
sargapralayanirmukta srstisthityantadharmini ॥ 12।80 ॥

brahmagarbha caturvisa padmanabha’cyutatmika ।
vaidyuti sasvati yonirjaganmatesvarapriya ॥ 12।81 ॥

sarvadhara maharupa sarvaisvaryasamanvita ।
visvarupa mahagarbha visvesecchanuvartini ॥ 12।82 ॥

mahiyasi brahmayonih mahalaksmisamudbhava
mahavimanamadhyastha mahanidratmahetuka ॥ 12।83 ॥

sarvasadharani suksma hyavidya paramarthika ।
anantarupa’nantastha devi purusamohini ॥ 12।84 ॥

anekakarasamsthana kalatrayavivarjita ।
brahmajanma harermurtirbrahmavisnusivatmika ॥ 12।85 ॥

brahmesavisnujanani brahmakhya brahmasamsraya ।
vyakta prathamaja brahmi mahati jnanarupini ॥ 12।86 ॥

vairagyaisvaryadharmatma brahmamurtirhrdisthita ।
apamyonih svayambhutirmanasi tattvasambhava ॥ 12।87 ॥

isvarani ca sarvani samkararddhasaririni ।
bhavani caiva rudrani mahalaksmirathambika ॥ 12।88 ॥

mahesvarasamutpanna bhuktimuktiphalaprada ।
sarvesvari sarvavandya nityam muditamanasa ॥ 12।89 ॥

brahmendropendranamita samkarecchanuvartini ।
isvararddhasanagata mahesvarapativrata ॥ 12।90 ॥

sakrdvibhata sarvarti samudraparisosini ।
parvati himavatputri paramanandadayini ॥ 12।91 ॥

gunaḍhya yogaja yogya jnanamurtirvikasini ।
savitrikamala laksmih sriranantorasi sthita ॥ 12।92 ॥

sarojanilaya mudra yoganidra surardini ।
sarasvati sarvavidya jagajjyestha sumaṅgala ॥ 12।93 ॥

vagdevi varada vacya kirtih sarvarthasadhika ।
yogisvari brahmavidya mahavidya susobhana ॥ 12।94 ॥

guhyavidyatmavidya ca dharmavidyatmabhavita ।
svaha visvambhara siddhih svadha medha dhrtih srutih ॥ 12।95 ॥

nitih sunitih sukrtirmadhavi naravahini ।
pujya vibhavari saumya bhogini bhogasayini ॥ 12।96 ॥

sobha vamsakari lola malini paramesthini ।
trailokyasundari ramya sundari kamacarini ॥ 12।97 ॥

mahanubhava sattvastha mahamahisamardini ।
padmamala papahara vicitra mukutanana ॥ 12।98 ॥

kanta citrambaradhara divyabaranabhusita ।
hamsakhya vyomanilaya jagatsrstivivarddhini ॥ 12।99 ॥

niryantra yantravahastha nandini bhadrakalika ।
adityavarna kaumari mayuravaravahana ॥ 12।100 ॥

vrsasanagata gauri mahakali surarcita ।
aditirniyata raudra padmagarbha vivahana ॥ 12।101 ॥

virupaksi lelihana mahapuranivasini ।
mahaphala’navadyaṅgi kamarupa vibhavari ॥ 12।102 ॥

vicitraratnamukuta pranatartiprabhanjani ।
kausiki karsani ratristridasartivinasini ॥ 12।103 ॥

bahurupa svarupa ca virupa rupavarjita ।
bhaktartisamani bhavya bhavabharavinasani ॥ 12।104 ॥

nirguna nityavibhava nihsara nirapatrapa ।
yasasvini samagitirbhavaṅganilayalaya ॥ 12।105 ॥

diksa vidyadhari dipta mahendravinipatini ।
sarvatisayini visva sarvasiddhipradayini ॥ 12।106 ॥

sarvesvarapriya bharya samudrantaravasini ।
akalaṅka niradhara nityasiddha niramaya ॥ 12।107 ॥

kamadhenurbrhadgarbha dhimati mohanasini ।
nihsaṅkalpa nirataṅka vinaya vinayapriya ॥ 12।108 ॥

jvalamalasahasraḍhya devadevi manomayi ।
mahabhagavati bharga vasudevasamudbhava ॥ 12।109 ॥

mahendropendrabhagini bhaktigamya paravara ।
jnanajneya jaratita vedantavisaya gatih ॥ 12।110 ॥

daksina dahana maya sarvabhutanamaskrta ।
yogamaya vibhagajna mahamoha mahiyasi ॥ 12।111 ॥

samdhya sarvasamudbhutirbrahmavrksasrayanatih ।
bijaṅkurasamudbhutirmahasaktirmahamatih ॥ 12।112 ॥

khyatih prajna citih samccinmahabhogindrasayini ।
vikrtih samsari sastirganagandharvasevita ॥ 12।113 ॥

vaisvanari mahasala devasena guhapriya ।
maharatrih sivamanda saci duhsvapnanasini ॥ 12।114 ॥

ijya pujya jagaddhatri durvijneya surupini ।
tapasvini samadhistha trinetra divi samsthita ॥ 12।115 ॥

guhambika gunotpattirmahapitha marutsuta ।
havyavahantaragadih havyavahasamudbhava ॥ 12।116 ॥

jagadyonirjaganmata janmamrtyujaratiga ।
buddhimata buddhimati purusantaravasini ॥ 12।117 ॥

tarasvini samadhistha trinetra divisamsthita ।
sarvendriyamanomata sarvabhutahrdi sthita ॥ 12।118 ॥

samsaratarini vidya brahmavadimanolaya ।
brahmani brhati brahmi brahmabhuta bhavarani ॥ 12।119 ॥

hiranmayi maharatrih samsaraparivarttika ।
sumalini surupa ca bhavini tarini prabha ॥ 12।120 ॥

unmilani sarvasaha sarvapratyayasaksini ।
susaumya candravadana tanḍavasaktamanasa ॥ 12।121 ॥

sattvasuddhikari suddhirmalatrayavinasini ।
jagatpriya jaganmurtistrimurtiramrtas ॥ 12।122 ॥

nirasraya nirahara niraṅkuravanodbhava ।
candrahasta vicitraṅgi sragvini padmadharini ॥ 12।123 ॥

paravaravidhanajna mahapurusapurvaja ।
vidyesvarapriya vidya vidyujjihva jitasrama ॥ 12।124 ॥

vidyamayi sahasraksi sahasravadanatmaja ।
sahasrarasmih sattvastha mahesvarapadasraya ॥ 12।125 ॥

ksalini sanmayi vyapta taijasi padmabodhika ।
mahamayasraya manya mahadevamanorama ॥ 12।126 ॥

vyomalaksmih siharatha cekitanamitaprabha ।
viresvari vimanastha visokasokanasini ॥ 12।127 ॥

anahata kunḍalini nalini padmavasini ।
sadananda sadakirtih sarvabhutasrayasthita ॥ 12।128 ॥

vagdevata brahmakala kalatita kalarani ।
brahmasrirbrahmahrdaya brahmavisnusivapriya ॥ 12।129 ॥

vyomasaktih kriyasaktirjnanasaktih paragatih ।
ksobhika bandhika bhedya bhedabhedavivarjita ॥ 12।130 ॥

abhinnabhinnasamsthana vamsini vamsaharini ।
guhyasaktirgunatita sarvada sarvatomukhi ॥ 12।131 ॥

bhagini bhagavatpatni sakala kalakarini ।
sarvavit sarvatobhadra guhyatita guhavalih ॥ 12।132 ॥

prakriya yogamata ca gaṅga visvesvaresvari ।
kapila kapila kantakanakabhakalantara ॥ 12।133 ॥

punya puskarini bhoktri puramdarapurassara ।
posani paramaisvaryabhutida bhutibhusana ॥ 12।134 ॥

pancabrahmasamutpattih paramartharthavigraha ।
dharmodaya bhanumati yogijneya manojava ॥ 12।135 ॥

manohara manorastha tapasi vedarupini ।
vedasaktirvedamata vedavidyaprakasini ॥ 12।136 ॥

yogesvaresvari mata mahasaktirmanomayi ।
visvavastha viyanmurttirvidyunmala vihayasi ॥ 12।137 ॥

kimnari surabhirvandya nandini nandivallabha ।
bharati paramananda paraparavibhedika ॥ 12।138 ॥

sarvapraharanopeta kamya kamesvaresvari ।
acintya’cintyavibhava hrllekha kanakaprabha 12।139 ॥

kusmanḍi dhanaratnaḍhya sugandha gandhayini ।
trivikramapadodbhuta dhanuspanih sivodaya ॥ 12।140 ॥

sudurlabha dhanadyaksa dhanya piṅgalalocana ।
santih prabhavati diptih paṅkajayatalocana ॥ 12।141 ॥

adya hrtkamalodbhuta gavam mata ranapriya ।
satkriya girija sudirnityapusta nirantara ॥ 12।142 ॥

durgakatyayanicanḍi carcika santavigraha ।
hiranyavarna rajani jagadyantrapravartika ॥ 12।143 ॥

mandaradrinivasa ca sarada svarnamalini ।
ratnamala ratnagarbha prthvi visvapramathini ॥ 12।144 ॥

padmanana padmanibha nityatusta’mrtodbhava ।
dhunvati duhprakampa ca suryamata drsadvati ॥ 12।145 ॥

mahendrabhagini manya varenya varadayika ।
kalyani kamalavasa pancacuḍa varaprada ॥ 12।146 ॥

vacya varesvari vandya durjaya duratikrama ।
kalaratrirmahavega virabhadrapriya hita ॥ 12।147 ॥

bhadrakali jaganmata bhaktanam bhadradayini ।
karala piṅgalakara kamabheda’mahamada ॥ 12।148 ॥

yasasvini yasoda ca saḍadhvaparivarttika ।
saṅkhini padmini samkhya samkhyayogapravartika ॥ 12।149 ॥

caitra samvatsararuḍha jagatsampuranidhvaja ।
sumbharih khecarisvastha kambugrivakalipriya ॥ 12।150 ॥

khagadhvaja khagaruḍha pararya paramalini ।
aisvaryapadmanilaya virakta garuḍasana ॥ 12।151 ॥

jayanti hrdguha gamya gahvarestha ganagranih ।
samkalpasiddha samyastha sarvavijnanadayini ॥ 12।152 ॥

kalikalpavihantri ca guhyopanisaduttama ।
nistha drstih smrtirvyaptih pustistustih kriyavati ॥ 12।153 ॥

visvamaresvaresana bhuktirmuktih siva’mrta ।
lohita sarpamala ca bhisani vanamalini ॥ 12।154 ॥

anantasayana’nanta naranarayanodbhava ।
nrsimhi daityamathani saṅkhacakragadadhara ॥ 12।155 ॥

samkarsanasamutpattirambikapadasamsraya ।
mahajvala mahamurttih sumurttih sarvakamadhuk ॥ 12।156 ॥

suprabha sustana sauri dharmakamarthamoksada ।
bhrumadhyanilaya purva puranapurusaranih ॥ 12।157 ॥

mahavibhutida madhya sarojanayana sama ।
astadasabhujanadya nilotpaladalaprabha12।158 ॥

sarvasaktyasanaruḍha sarvadharmarthavarjita ।
vairagyajnananirata niraloka nirindriya ॥ 12।159 ॥

vicitragahanadhara sasvatasthanavasini ।
sthanesvari nirananda trisulavaradharini ॥ 12।160 ॥

asesadevatamurttirdevata varadevata ।
ganambika gireh putri nisumbhavinipatini ॥ 12।161 ॥

avarna varnarahita trivarna jivasambhava ।
anantavarna’nanyastha samkari santamanasa ॥ 12।162 ॥

agotra gomati goptri guhyarupa gunottara ।
gaurgirgavyapriya gauni ganesvaranamaskrta ॥ 12।163 ॥

satyamata satyasamdha trisamdhya samdhivarjita ।
sarvavadasraya samkhya samkhyayogasamudbhava ॥ 12।164 ॥

asamkhyeya’prameyakhya sunya suddhakulodbhava ।
bindunadasamutpattih sambhuvama sasiprabha ॥ 12।165 ॥

pisaṅga bhedarahita manojna madhusudani ।
mahasrih srisamutpattistamahpare pratisthita ॥ 12।166 ॥

tritattvamata trividha susuksmapadasamsraya ।
santa bhita malatita nirvikara nirasraya ॥ 12।167 ॥

sivakhya cittanilaya sivajnanasvarupini ।
daityadanavanirmatri kasyapi kalakarnika ॥ 12।168 ॥

sastrayonih kriyamurtiscaturvargapradarsika ।
narayani narodbhutih kaumudi liṅgadharini ॥ 12।169 ॥

kamuki lalitabhava paraparavibhutida ।
parantajatamahima baḍava vamalocana ॥ 12।170 ॥

subhadra devaki sita vedavedaṅgaparaga ।
manasvini manyumata mahamanyusamudbhava ॥ 12।171 ॥

amrtyuramrtasvada puruhuta purustuta ।
asocya bhinnavisaya hiranyarajatapriya ॥ 12।172 ॥

hiranya rajati haima hemabharanabhusita ।
vibhrajamana durjneya jyotistomaphalaprada ॥ 12।173 ॥

mahanidrasamudbhutiranidra satyadevata ।
dirghakakudmini hrdya santida santivarddhini ॥ 12।174 ॥

laksmyadisaktijanani sakticakrapravartika ।
trisaktijanani janya saḍurmiparivarjita ॥ 12।175 ॥

sudhama karmakarani yugantadahanatmika ।
samkarsani jagaddhatri kamayonih kiritini ॥ 12।176 ॥

aindri trailokyanamita vaisnavi paramesvari ।
pradyumnadayita datri yugmadrstistrilocana ॥ 12।177 ॥

madotkata hamsagatih pracanḍa canḍavikrama ।
vrsavesa viyanmata vindhyaparvatavasini ॥ 12।178 ॥

himavanmerunilaya kailasagirivasini ।
canurahantrtanaya nitijna kamarupini ॥ 12।179 ॥

vedavidyavratasnata dharmasila’nilasana ।
virabhadrapriya vira mahakamasamudbhava ॥ 12।180 ॥

vidyadharapriya siddha vidyadharanirakrtih ।
apyayani haranti ca pavani posani kala ॥ 12।181 ॥

matrka manmathodbhuta varija vahanapriya ।
karisini sudhavani vinavadanatatpara ॥ 12।182 ॥

sevita sevika sevya sinivali garutmati ।
arundhati hiranyaksi mrgamka manadayini ॥ 12।183 ॥

vasuprada vasumati vasorddhara vasumdhara ।
dharadhara vararoha varavarasahasrada ॥ 12।184 ॥

sriphala srimati srisa srinivasa sivapriya ।
sridhara srikari kalya sridhararddhasaririni ॥ 12।185 ॥

anantadrstiraksudra dhatrisa dhanadapriya ।
nihantri daityasaṅghanam sihika sihavahana ॥ 12।186 ॥

susena candranilaya sukirtischinnasamsaya ।
rasajna rasada rama lelihanamrtasrava ॥ 12।187 ॥

nityodita svayamjyotirutsuka mrtajivana ।
vajradanḍa vajrajihva vaidehi vajravigraha ॥ 12।188 ॥

maṅgalya maṅgala mala malina malaharini ।
gandharvi garuḍi candri kambalasvatarapriya ॥ 12।189 ॥

saudamini janananda bhrukutikutilanana ।
karnikarakara kaksya kamsapranapaharini ॥ 12।190 ॥

yugamdhara yugavartta trisamdhya harsavarddhani ।
pratyaksadevata divya divyagandha diva para ॥ 12।191 ॥

sakrasanagata sakri sandhya carusarasana ।
ista visista sistesta sistasistaprapujita ॥ 12।192 ॥

satarupa satavartta vinata surabhih sura ।
surendramata sudyumna susumna suryasamsthita ॥ 12।193 ॥

samiksya satpratistha ca nivrttirjnanaparaga ।
dharmasastrarthakusala dharmajna dharmavahana ॥ 12।194 ॥

dharmadharmavinirmatri dharmikanam sivaprada ।
dharmasaktirdharmamayi vidharma visvadharmini ॥ 12।195 ॥

dharmantara dharmamayi dharmapurva dhanavaha ।
dharmopadestri dharmatma dharmagamya dharadhara ॥ 12।196 ॥

kapali sakala murttih kala kalitavigraha ।
sarvasaktivinirmukta sarvasaktyasrayasraya ॥ 12।197 ॥

sarva sarvesvari suksma suksmajnanasvarupini ।
pradhanapurusesesa mahadevaikasaksini ॥ 12।198 ॥

sadasiva viyanmurttirvisvamurttiramurttika ।
evam namnam sahasrena stutva’sau himavan girih ॥ 12।199 ॥

bhuyah pranamya bhitatma provacedam krtanjalih ।
yadetadaisvaram rupam ghoram te paramesvari ॥ 12।200 ॥

bhito’smi sampratam drstva rupamanyat pradarsaya ।
evamukta’tha sa devi tena sailena parvati ॥ 12।201 ॥

samhrtya darsayamasa svarupamaparam punah ।
nilotpaladalaprakhyam nilotpalasugandhikam ॥ 12।202 ॥

dvinetram dvibhujam saumyam nilalakavibhusitam ।
raktapadambujatalam suraktakarapallavam ॥ 12।203 ॥

srimadvisalasamvrttamlalatatilakojjvalam ।
bhusitam carusarvaṅgam bhusanairatikomalam ॥ 12।204 ॥

dadhanamurasa malam visalam hemanirmitam ।
isatsmitam subimbostham nupuraravasamyutam ॥ 12।205 ॥

prasannavadanam divyamanantamahimaspadam ।
tadidrsam samalokya svarupam sailasattamah ॥ 12।206 ॥

bhitim samtyajya hrstatma babhase paramesvarim ।
himavanuvaca
adya me saphalam janma adya me saphalam tapah ॥ 12।207 ॥

yanme saksattvamavyakta prasanna drstigocara ।
tvaya srstam jagat sarvam pradhanadyam tvayi sthitam ॥ 12।208 ॥

tvayyeva liyate devi tvameva ca para gatih ।
vadanti kecit tvameva prakrtim prakrteh param ॥ 12।209 ॥

apare paramarthajnah siveti sivasamsrayat ।
tvayi pradhanam puruso mahan brahma tathesvarah ॥ 12।210 ॥

avidya niyatirmaya kaladyah sataso’bhavan ।
tvam hi sa parama saktirananta paramesthini ॥ 12।211 ॥

sarvabhedavinirmukta sarvebhedasrayasraya ।
tvamadhisthaya yogesi mahadevo mahesvarah ॥ 12।212 ॥

pradhanadyam jagat krtsnam karoti vikaroti ca ।
tvayaiva samgato devah svamanandam samasnute ॥ 12।213 ॥

tvameva paramanandastvamevanandadayini ।
tvamaksaram param vyoma mahajjyotirniranjanam ॥ 12।214 ॥

sivam sarvagatam suksmam param brahma sanatanam ।
tvam sakrah sarvadevanam brahma brahmavidamasi ॥ 12।215 ॥

vayurbalavatam devi yoginam tvam kumarakah ।
rsinam ca vasisthastvam vyaso vedavidamasi ॥ 12।216 ॥

samkhyanam kapilo devo rudranamasi samkarah ।
adityanamupendrastvam vasunam caiva pavakah ॥ 12।217 ॥

vedanam samavedastvam gayatri chandasamasi ।
adhyatmavidya vidyanam gatinam parama gatih ॥ 12।218 ॥

maya tvam sarvasaktinam kalah kalayatamasi ।
oṅkarah sarvaguhyanam varnanam ca dvijattamah ॥ 12।219 ॥

asramanam ca garhasthyamisvaranam mahesvarah ।
pumsam tvamekah purusah sarvabhutahrdi sthitah ॥ 12।220 ॥

sarvopanisadam devi guhyopanisaducyate ।
isanascasi kalpanam yuganam krtameva ca ॥ 12।221 ॥

adityah sarvamarganam vacam devi sarasvati ।
tvam laksmiscarurupanam visnurmayavinamasi ॥ 12।222 ॥

arundhati satinam tvam suparnah patatamasi ।
suktanam paurusam suktam sama jyestam ca samasu ॥ 12।223 ॥

savitri casi japyanam yajusam satarudriyam ।
parvatanam mahamerurananto bhoginamasi ॥ 12।224 ॥

sarvesam tvam param brahma tvanmayam sarvameva hi ॥ 12।225 ॥

rupam tavasesakalavihina-
magocaram nirmalamekarupam ।
anadimadhyantamanantamadyam
namami satyam tamasah parastat ॥ 12।226 ॥

yadeva pasyanti jagatprasutim
vedantavijnanaviniscitarthah ।
anandamatram pranavabhidhanam
tadeva rupam saranam prapadye ॥ 12।227 ॥

asesabhutantarasannivistam
pradhanapumyogaviyogahetum ।
tejomayam janmavinasahinam
pranabhidhanam pranato’smi rupam ॥ 12।228 ॥

adyantahinam jagadatmabhutam
vibhinnasamstham prakrteh parastat ।
kutasthamavyaktavapustathaiva
namami rupam purusabhidhanam ॥ 12।229 ॥

sarvasrayam sarvajagadvidhanam
sarvatragam janmavinasahinam ।
suksmam vicitram trigunam pradhanam
nato’smi te rupamarupabhedam ॥ 12।230 ॥

adyam mahantam purusatmarupam
prakrtyavastham trigunatmabijam ।
aisvaryavijnanaviragadharmaih
samanvitam devi nato’smi rupam ॥ 12।231 ॥

dvisaptalokatmakamambusamstham
vicitrabhedam purusaikanatham ।
anantabhutairadhivasitam te
nato’smi rupam jagadanḍasamjnam ॥ 12।231 ॥

asesavedatmakamekamadyam
svatejasa puritalokabhedam ।
trikalahetum paramesthisamjnam
namami rupam ravimanḍalastham ॥ 12।232 ॥

sahasramurdhanamanantasaktim
sahasrabahum purusam puranam ।
sayanamantah salile tathaiva
narayanakhyam pranato’smi rupam ॥ 12।233 ॥

damstrakaralam tridasabhivandyam
yugantakalanalakalparupam ।
asesabhutanḍavinasahetum
namami rupam tava kalasamjnam ॥ 12।234 ॥

phanasahasrena virajamanam
bhogindramukhyairabhipujyamanam ।
janardanaruḍhatanum prasuptam
nato’smi rupam tava sesasamjnam ॥ 12।235 ॥

avyahataisvaryamayugmanetram
brahmamrtanandarasajnamekam ।
yugantasesam divi nrtyamanam
nato’smi rupam tava rudrasamjnam ॥ 12।236 ॥

prahinasokam vimalam pavitram
surasurairarcitapadapadmam ।
sukomalam devi vibhasi subhram
namami te rupamidam bhavani ॥ 12।237 ॥

Om̃ namaste’stu mahadevi namaste paramesvari ।
namo bhagavatisani sivayai te namo namah ॥ 12।238 ॥

tvanmayo’ham tvadadharastvameva ca gatirmama ।
tvameva saranam yasye prasida paramesvari ॥ 12।239 ॥

maya nasti samo loke devo va danavo’pi va ।
jaganmataiva matputri sambhuta tapasa yatah ॥ 12।240 ॥

esa tavambika devi kilabhutpitrkanyaka ।
mena’sesajaganmaturaho punyasya gauravam ॥ 12।241 ॥

pahi mamamaresani menaya saha sarvada ।
namami tava padabjam vrajami saranam sivam ॥ 12।242 ॥

aho me sumahad bhagyam mahadevisamagamat ।
ajnapaya mahadevi kim karisyami samkari ॥ 12।243 ॥

etavaduktva vacanam tada himagirisvarah ।
sampreksanamano girijam pranjalih parsvato’bhavat ॥ 12।244 ॥

atha sa tasya vacanam nisamya jagato’ranih ।
sasmitam praha pitaram smrtva pasupatim patim ॥ 12।246 ॥

devyuvaca
srnusva caitat prathamam guhyamisvaragocaram ।
upadesam girisrestha sevitam brahmavadibhih ॥ 12।247 ॥

yanme saksat param rupamaisvaram drstamadbhutam ।
sarvasaktisamayuktamanantam prerakam param ॥ 12।248 ॥

santah samahitamana dambhahamkaravarjitah ।
tannisthastatparo bhutva tadeva saranam vraja ॥ 12।249 ॥

bhaktya tvananyaya tata padbhavam paramasritah ।
sarvayajnatapodanaistadevarccaya sarvada ॥ 12।250 ॥

tadeva manasa pasya tad dhyayasva yajasva ca ।
mamopadesatsamsaram nasayami tavanagha ॥ 12।251 ॥

aham vai matparan bhaktanaisvaram yogamasthitan ।
samsarasagaradasmaduddharamyacirena tu ॥ 12।252 ॥

dhyanena karmayogena bhaktya jnanena caiva hi ।
prapya’ham te girisrestha nanyatha karmakotibhih ॥ 12।253 ॥

srutismrtyuditam samyak karma varnasramatmakam ।
adhyatmajnanasahitam muktaye satatam kuru ॥ 12।254 ॥

dharmatsamjayate bhaktirbhaktya samprapyate param ।
srutismrtibhyamudito dharmo yajnadiko matah ॥ 12।255 ॥

nanyato jayate dharmo vedad dharmo hi nirbabhau ।
tasmanmumuksurdharmarthi madrupam vedamasrayet ॥ 12।256 ॥

mamaivaisa para saktirvedasamjna puratani ।
rgyajuh samarupena sargadau sampravarttate ॥ 12।257 ॥

tesameva ca guptyartham vedanam bhagavanajah ।
brahmanadin sasarjatha sve sve karmanyayojayat ॥ 12।258 ॥

ye na kurvanti tad dharmam tadartham brahmanirmitah ।
tesamadhastad narakamstamistradinakalpayat ॥ 12।259 ॥

na ca vedadrte kincicchastram dharmabhidhayakam ।
yo’nyatraramateso’sau na sambhasyo dvijatibhih ॥ 12।260 ॥

yani sastrani drsyante loke’smin vividhanitu ।
srutismrtiviruddhani nistha tesam hi tamasi ॥ 12।261 ॥

kapalam pancaratram ca yamalam vamamarhatam ।
evamvidhani canyani mohanarthani tani tu ॥ 12।262 ॥

ye kusastrabhiyogena mohayantiha manavan ।
maya srstani sastrani mohayaisam bhavantare ॥ 12।263 ॥

vedarthavittamaih karyam yat smrtam karma vaidikam ।
tatprayatnena kurvanti matpriyaste hi ye narah ॥ 12।264 ॥

varnanamanukampartham manniyogadvirat svayam ।
svayambhuvo manurdharman muninam purvamuktavan ॥ 12।265 ॥

srutva canye’pi munayastanmukhad dharmamuttamam ।
cakrurdharmapratisthartham dharmasastrani caiva hi ॥ 12।266 ॥

tesu cantarhitesvevam yugantesu maharsayah ।
brahmano vacanattani karisyanti yuge yuge ॥ 12।267 ॥

astadasa puranani vyasena kathitani tu ।
niyogad brahmano rajamstesu dharmah pratisthitah ॥ 12।268 ॥

anyanyupapuranani tacchisyaih kathitani tu ।
yuge yuge’tra sarvesam karta vai dharmasastravit ॥ 12।269 ॥

siksa kalpo vyakaranam niruktam chanda eva ca ।
jyotih sastram nyayavidya mimamsa copabrmhanam ॥ 12।270 ॥

evam caturdasaitani vidyasthanani sattama ।
caturvedaih sahoktani dharmo nanyatra vidyate ॥ 12।271 ॥

evam paitamaham dharmam manuvyasadayah param ।
sthapayanti mamadesad yavadabhutasamplavam ॥ 12।272 ॥

brahmana saha te sarve samprapte pratisamcare ।
parasyante krtatmanah pravisanti param padam ॥ 12।273 ॥

tasmat sarvaprayatnena dharmartham vedamasrayet ।
dharmena sahitam jnanam param brahma prakasayet ॥ 12।274 ॥

ye tu saṅgan parityajya mameva saranam gatah ।
upasate sada bhaktya yogamaisvaramasthitah ॥ 12।275 ॥

sarvabhutadayavantah santa danta vimatsarah ।
amanino buddhimantastapasah samsitavratah ॥ 12।276 ॥

maccitta madgataprana majjnanakathane ratah ।
samnyasino grhasthasca vanastha brahmacarinah ॥ 12।277 ॥

tesam nityabhiyuktanam mayatattvam samutthitam ।
nasayami tamah krtsnam jnanadipena ma cirat ॥ 12।278 ॥

te sunirdhutatamaso jnanenaikena manmayah ।
sadanandastu samsare na jayante punah punah ॥ 12।279 ॥

tasmat sarvaprakarena madbhakto matparayanah ।
mamevarcaya sarvatra manasa saranam gatah ॥ 12।280 ॥

asakto yadi me dhyatumaisvaram rupamavyayam ।
tato me sakalam rupam kaladyam saranam vraja ॥ 12।281 ॥

yadyat svarupam me tata manaso gocaram tava ।
tannisthastatparo bhutva tadarcanaparo bhava ॥ 12।282 ॥

yattu me niskalam rupam cinmatram kevalam sivam ।
sarvopadhivinirmuktamanantamamrtam param ॥ 12।283 ॥

jnanenaikena tallabhyam klesena paramam padam ।
jnanameva prapasyanto mameva pravisanti te ॥ 12।284 ॥

tadbuddhayastadatmanastannisthastatparayanah ।
gacchantyapunaravrttim jnananirdhutakalmasah ॥ 12।285 ॥

mamanasritya paramam nirvanamamalam padam ।
prapyate na hi rajendra tato mam saranam vraja ॥ 12।286 ॥

ekatvena prthaktvena tatha cobhayathapi va ।
mamupasya maharaja tato yasyasi tatpadam ॥ 12।287 ॥

mamanasritya tattattvam svabhavavimalam sivam ।
jnayate na hi rajendra tato mam saranam vraja ॥ 12।288 ॥

tasmat tvamaksaram rupam nityam carupamaisvaram ।
aradhaya prayatnena tato bandham prahasyasi ॥ 12।289 ॥

karmana manasa vaca sivam sarvatra sarvada ।
samaradhaya bhavena tato yasyasi tatpadam ॥ 12।290 ॥

na vai pasyanti tattattvam mohita mama mayaya ।
anadyanantam paramam mahesvaramajam sivam ॥ 12।291 ॥

sarvabhutatmabhutastham sarvadharam niranjanam ।
nityanandam nirabhasam nirgunam tamasah param ॥ 12।292 ॥

advaitamacalam brahma niskalam nisprapancakam ।
svasamvedyamavedyam tat pare vyomni vyavasthitam ॥ 12।293 ॥

suksmena tamasa nityam vestita mama mayaya ।
samsarasagare ghore jayante ca punah punah ॥ 12।294 ॥

bhaktya tvananyaya rajan samyag jnanena caiva hi ।
anvestavyam hi tad brahma janmabandhanivrttaye ॥ 12।295 ॥

ahamkaram ca matsaryam kamam krodhaparigraham ।
adharmabhinivesam ca tyaktva vairagyamasthitah ॥ 12।296 ॥

sarvabhutesu catmanam sarvabhutani catmani ।
anviksya catmanatmanam brahmabhuyaya kalpate ॥ 12।297 ॥

brahmabhutah prasannatma sarvabhutabhayapradah ।
aisvarim paramam bhaktim vindetananyagaminim ॥ 12।298 ॥

viksate tatparam tattvamaisvaram brahmaniskalam ।
sarvasamsaranirmukto brahmaneyavavatisthate ॥ 12।299 ॥

brahmano hi pratistha’yam parasya paramah sivah ।
ananyascavyayascaikascatmadharo mahesvarah ॥ 12।300 ॥

jnanena karmayogena bhaktiyogena va nrpa ।
sarvasamsaramuktyarthamisvaram saranam vraja ॥ 12।301 ॥

esa guhyopadesaste maya datto girisvara ।
anviksya caitadakhilam yathestam karttumarhasi ॥ 12।302 ॥

aham vai yacita devaih samjata paramesvarat ।
vinindya daksam pitaram mahesvaravinindakam ॥ 12।303 ॥

dharmasamsthapanarthaya tavaradhanakaranat ।
menadehasamutpanna tvameva pitaram srita ॥ 12।304 ॥

sa tvam niyogaddevasya brahmanah paramatmanah ।
pridasyase mam rudraya svayamvarasamagame ॥ 12।305 ॥

tatsambandhacca te rajan sarve devah savasavah ।
tvam namasyanti vai tata prasidati ca samkarah ॥ 12।306 ॥

tasmatsarvaprayatnena mam viddhisvaragocaram ।
sampujya devamisanam saranyam saranam vraja ॥ 12।307 ॥

sa evamukto bhagavan devadevya girisvarah ।
pranamya sirasa devim pranjalih punarabravit ॥ 12।308 ॥

vistarena mahesani yogam mahesvaram param ।
jnanam vai catmano yogam sadhanani pracaksva me ॥ 12।309 ॥

tasyaitat paramam jnanamatmayogamuttamam ।
yathavad vyajaharesasadhananica vistarat ॥ 12।310 ॥

nisamya vadanambhojad girindro lokapujitah ।
lokamatuh param jnanam yogasakto’bhavatpunah ॥ 12।311 ॥

pradadau ca mahesaya parvatim bhagyagauravat ।
niyogadbrahmanah sadhvim devanam caiva samnidhau ॥ 12।312 ॥

ya imam pathate’dhyayam devya mahatmyakirtanam ।
sivasya samnidhau bhaktya sucistadbhavabhavitah ॥ 12।313 ॥

sarvapapavinirmukto divyayogasamanvitah ।
ullaṅghya brahmano lokam devyah sthanamavapnuyat ॥ 12।314 ॥

yascaitat pathati stotram brahmananam samipatah ।
samahitamanah so’pi sarvapapaih pramucyate ॥ 12।315 ॥

namnamastasahasram tu devya yat samudiritam ।
jnatva’rkamanḍalagatam sambhavya paramesvarim ॥ 12।316 ॥

abhyarcya gandhapuspadyairbhaktiyogasamanvitah ।
samsmaranparamam bhavam devya mahesvaram param ॥ 12।317 ॥

ananyamanaso nityam japedamaranad dvijah ।
so’ntakale smrtim labdhva param brahmadhigacchati ॥ 12।318 ॥

athava jayate vipro brahmananam kule sucau ।
purvasamskaramahatmyad brahmavidyamavapnuyat ॥ 12।319 ॥

samprapya yogam paramam divyam tat paramesvaram ।
santah sarvagato bhutva sivasayujyamapnuyat ॥ 12।320 ॥

pratyekam catha namani juhuyat savanatrayam ।
putanadikrtairdosairgrahadosaisca mucyate ॥ 12।321 ॥

japed va’haraharnityam samvatsaramatandritah ।
srikamah parvatim devim pujayitva vidhanatah ॥ 12।322 ॥

sampujya parsvatah sambhum trinetram bhaktisamyutah ।
labhate mahatim laksmim mahadevaprasadatah ॥ 12।323 ॥

tasmat sarvaprayatnena japtavyam hi dvijatibhih ।
sarvapapapanodartham devya nama sahasrakam ॥ 12।324 ॥

prasaṅgat kathitam vipra devya mahatmyamuttamam ।
atah param prajasargam bhrgvadinam nibodhata ॥ 12।325 ॥

iti srikurmapurane satsahastryam samhitayam purvavibhage
dvadaso’dhyayah ॥12 ॥

Also Read 1000 Names of Sri Devi or Paravti:

1000 Names of Sri Devi or Parvati | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Devi or Parvati | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top