Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Gajanana Maharaja | Sahasranamavali Stotram Lyrics in Hindi

Shri Gajanana Maharaja Sahasranamavali Lyrics in Hindi:

॥ श्रीगजाननमहाराजसहस्रनामावलिः ॥
श्रीक्षेत्र शेगांव

श्रीगणेशाय नमः ।
श्रीसमर्थ सद्गुरु गजाननमहाराजाय नमः ।
ॐ अस्य श्रीसद्गुरु गजाननमहाराजसहस्रनाममन्त्रस्य जपे विनियोगः ।
॥ अथ ध्यानम् ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥

बोधात्मकं मुक्तिकरं ब्रह्मसमाधियुक्तम् ।
चक्षुरुन्मीलितम् येन तस्मै श्रीगुरवे नमः ॥

॥ इति ध्यानम् ॥

प्रस्तावना-
श्रीगजानन प्रसाद!
ही सहस्रनामावली कशी रचली गेली? सर्वशक्तिमान् संतांची कृपा
विलक्षण असते! शेगांवचे श्रीगजानन महाराज, माझे आराध्य
गुरु! एकदा अनपेक्षितपणे, प्रभातकाळी मी जागृत होण्याआधी स्वप्नात
त्यांनी मला दर्शन दिले! मला स्वहस्ते कुंकुमतिलक लावला! मी त्या
स्थितीतही स्तब्ध व परमहर्षित झाले! मी काही बोलणार इतक्यात
मला म्हणाले, “श्रीगजानन सहस्रनामावली लिही!” मी कशी
लिहिणार? मी स्वप्नातच त्यांना विचारले, “महाराज, मला हे
कसे शक्य होईल?” तेंव्हा त्यांनी जास्त काही न सांगता, फक्त
“लिही” असा शब्द तीन वेळा उच्चारला! आणि ते अंतर्धान पावले
आणि माझी निद्रा भंग पावली! हा मोठाच चमत्कार वाटून मी वही
घेऊन जशी येत गेली तशी नामे लिहिण्यास प्रारंभ केला व श्रीगजानन
महाराजांच्याच कृपेने सहस्रसंख्या पूर्ण झाली. एवढे झाले तरी
मनात आले, ही नामावली संस्कृत! व्याकरणदृष्टीने तीत दोष असणे
अगदी शक्य आहे! योगायोग असा की श्रीगजानन महाराजांच्या दोन पोथ्या
ज्यांनी लिहिलेल्या प्रसिद्ध आहेत त्या भक्तकवि श्री. दिवाकर अनंत
घैसास यांनी प्रकाशकांमार्फत हे शुद्धीकरणाचे कार्य मोठ्या
आस्थेने केले! या सहकार्याबद्दल मी त्यांची आभारी आहे व ही नामावली
प्रसिद्ध करण्याबद्दल जय हिंद प्रकाशनाचीही मी आभारी आहे.
श्रीगजाननचरणरज, कु. संतोषी

अथ श्रीगजाननमहाराजसहस्रनामावलिः ।
श्रीगणेशाय नमः ।
श्रीगुरु ॐकाराय नमः ।
श्रीगुरु आदित्याय नमः ।
श्रीगुरु अमृताय नमः ।
श्रीगुरु अलक्ष्यमुद्राय नमः ।
श्रीगुरु आराध्याय नमः ।
श्रीगुरु अक्षराय नमः ।
श्रीगुरु अविनाशाय नमः ।
श्रीगुरु अच्युताय नमः ।
श्रीगुरु अवधूताय नमः ।
श्रीगुरु अनन्तरूपाय नमः । १०
श्रीगुरु अन्तःसाक्षिणे नमः ।
श्रीगुरु अच्युतये नमः ।
श्रीगुरु आवर्तिने नमः ।
श्रीगुरु असम्भवाय नमः ।
श्रीगुरु आत्मप्रभावाय नमः ।
श्रीगुरु अन्नब्रह्मपूजिताय नमः ।
श्रीगुरु अथर्वशीर्षाय नमः ।
श्रीगुरु अनासक्तये नमः ।
श्रीगुरु आत्मनिरञ्जनाय नमः ।
श्रीगुरु अजाय नमः । २०
श्रीगुरु आब्रह्मस्तम्बाय नमः ।
श्रीगुरु अग्निहोत्राय नमः ।
श्रीगुरु अर्थकाराय नमः ।
श्रीगुरु अवतारमायाविने नमः ।
श्रीगुरु आत्मगूढाय नमः ।
श्रीगुरु आध्यात्मिकबोधाय नमः ।
श्रीगुरु अनिरुद्धाय नमः ।
श्रीगुरु अर्थसिद्धये नमः ।
श्रीगुरु अभेदरूपिणे नमः ।
श्रीगुरु अनाथनाथाय नमः । ३०
श्रीगुरु आत्मैकविज्ञानश्रेष्ठिने नमः ।
श्रीगुरु अनाकलनाय नमः ।
श्रीगुरु समर्थाय नमः ।
श्रीगुरु स्वयम्भूताय नमः ।
श्रीगुरु स्वयंनाथाय नमः ।
श्रीगुरु सुप्रधाराय नमः ।
श्रीगुरु सच्चिदानन्दाय नमः ।
श्रीगुरु स्वातिघनाय नमः ।
श्रीगुरु सन्नीताय नमः ।
श्रीगुरु सत्ताधारिणे नमः । ४०
श्रीगुरु सदाचाराय नमः ।
श्रीगुरु सद्विचाराय नमः ।
श्रीगुरु सन्दिग्धाय नमः ।
श्रीगुरु जनार्दनाय नमः ।
श्रीगुरु ज्योतिषे नमः ।
श्रीगुरु जगदीश्वराय नमः ।
श्रीगुरु जितेन्द्रियाय नमः ।
श्रीगुरु जीवित्वगतये नमः ।
श्रीगुरु जगत्पतये नमः ।
श्रीगुरु जह्नवे नमः । ५०
श्रीगुरु जीवनाधाराय नमः ।
श्रीगुरु जलाय नमः ।
श्रीगुरु ज्योतिबिन्दुस्वरूपाय नमः ।
श्रीगुरु जगत्सर्वाय नमः ।
श्रीगुरु ब्रह्मणे नमः ।
श्रीगुरु ब्रह्मिणे नमः ।
श्रीगुरु ब्रह्मरूपाय नमः ।
श्रीगुरु ब्रह्माण्डाय नमः ।
श्रीगुरु ब्रह्माण्डाधीशाय नमः ।
श्रीगुरु ब्रह्मलोकाय नमः । ६०
श्रीगुरु ब्रह्मचालकाय नमः ।
श्रीगुरु ब्रह्मपालकाय नमः ।
श्रीगुरु ब्रह्मबलाय नमः ।
श्रीगुरु ब्रह्मर्षये नमः ।
श्रीगुरु ब्रह्ममूर्तये नमः ।
श्रीगुरु ब्रह्मतेजसे नमः ।
श्रीगुरु ब्रह्मतपसे नमः ।
श्रीगुरु ब्रह्मविग्रहाय नमः ।
श्रीगुरु ब्रह्मगुणाय नमः ।
श्रीगुरु ब्रह्मानुभावाय नमः । ७०
श्रीगुरु ब्रह्माध्यक्षाय नमः ।
श्रीगुरु ब्रह्मजिते नमः ।
श्रीगुरु ब्रह्मप्रज्ञाय नमः ।
श्रीगुरु ब्रह्ममन्त्राय नमः ।
श्रीगुरु ब्रह्मतन्त्राय नमः ।
श्रीगुरु गुणाय नमः ।
श्रीगुरु गजाननाय नमः ।
श्रीगुरु ग्रहाय नमः ।
श्रीगुरु गणपालकाय नमः ।
श्रीगुरु गणपतये नमः । ८०
श्रीगुरु गीताय नमः ।
श्रीगुरु गगनाय नमः ।
श्रीगुरु गोलोकाय नमः ।
श्रीगुरु गर्भाय नमः ।
श्रीगुरु गजप्रियाय नमः ।
श्रीगुरु ग्रन्थरत्नाय नमः ।
श्रीगुरु चिद्रतिप्रियाय नमः ।
श्रीगुरु चक्रवर्तिने नमः ।
श्रीगुरु चैतन्याय नमः ।
श्रीगुरु चमत्काराय नमः । ९०
श्रीगुरु चन्द्रबिंबस्थित-अनघाय नमः ।
श्रीगुरु चलाय नमः ।
श्रीगुरु चतुर्वेदविधये नमः ।
श्रीगुरु चतुराय नमः ।
श्रीगुरु चतुरात्मने नमः ।
श्रीगुरु चेतनवामाङ्काय नमः ।
श्रीगुरु चेतनसंज्ञात्मकाय नमः ।
श्रीगुरु भैरवाय नमः ।
श्रीगुरु भार्गवाय नमः ।
श्रीगुरु भिषग्वराय नमः । १००
श्रीगुरु भद्रकालीनाथाय नमः ।
श्रीगुरु भीमाय नमः ।
श्रीगुरु भवानीनायकाय नमः ।
श्रीगुरु भूतनाथाय नमः ।
श्रीगुरु भस्मप्रियाय नमः ।
श्रीगुरु भवतारकाय नमः ।
श्रीगुरु भवचक्राय नमः ।
श्रीगुरु भूषणाय नमः ।
श्रीगुरु शिवाय नमः ।
श्रीगुरु शाश्वताय नमः । ११०
श्रीगुरु शिल्पकाराय नमः ।
श्रीगुरु शब्दसाधनाय नमः ।
श्रीगुरु शास्त्रविशारदे नमः ।
श्रीगुरु शङ्कराय नमः ।
श्रीगुरु शङ्खचक्रगदाधराय नमः ।
श्रीगुरु शङ्खिने नमः ।
श्रीगुरु हृत्चक्राङ्कितकुण्डलिने नमः ।
श्रीगुरु षट्शास्त्रानुचराय नमः ।
श्रीगुरु कल्पवृक्षाय नमः ।
श्रीगुरु कल्याणाय नमः । १२०
श्रीगुरु कृष्णनाथाय नमः ।
श्रीगुरु कर्मप्रियाय नमः ।
श्रीगुरु कैवल्यपदायिने नमः ।
श्रीगुरु कुबेराय नमः ।
श्रीगुरु कल्याणगुणाय नमः ।
श्रीगुरु कृतज्ञाय नमः ।
श्रीगुरु कस्तूरिणे नमः ।
श्रीगुरु कर्ममोचकगहनाय नमः ।
श्रीगुरु कलियुगोद्धाराय नमः ।
श्रीगुरु परिपूर्णाय नमः । १३०
श्रीगुरु प्रसादाय नमः ।
श्रीगुरु पार्वतीकान्ताय नमः ।
श्रीगुरु परिसाय नमः ।
श्रीगुरु पवित्राय नमः ।
श्रीगुरु पद्मनाभाय नमः ।
श्रीगुरु प्रियतराय नमः ।
श्रीगुरु प्रियदर्शिने नमः ।
श्रीगुरु प्रकाशवते नमः ।
श्रीगुरु प्रतीकाय नमः ।
श्रीगुरु पीडाहराय नमः । १४०
श्रीगुरु देवर्षये नमः ।
श्रीगुरु दिगम्बराय नमः ।
श्रीगुरु दिव्यत्वपूर्णाय नमः ।
श्रीगुरु दयाभूतेश्वराय नमः ।
श्रीगुरु दत्तात्रेयाय नमः ।
श्रीगुरु द्वारकानृपाय नमः ।
श्रीगुरु दम्भनाशकाय नमः ।
श्रीगुरु दिव्यविभूतये नमः ।
श्रीगुरु दिव्यतेजाय नमः ।
श्रीगुरु दिव्यरूपाय नमः । १५०
श्रीगुरु दिव्यदेहाय नमः ।
श्रीगुरु वत्साङ्किताय नमः ।
श्रीगुरु विषार्दनाय नमः ।
श्रीगुरु वाणीप्रभवे नमः ।
श्रीगुरु विश्वकर्मणे नमः ।
श्रीगुरु वशिने नमः ।
श्रीगुरु वैकुण्ठवासिने नमः ।
श्रीगुरु वैराग्ययोगाय नमः ।
श्रीगुरु विश्वपतये नमः ।
श्रीगुरु विज्ञानप्रियाय नमः । १६०
श्रीगुरु वैश्वानराय नमः ।
श्रीगुरु वारिजासनसंस्थिताय नमः ।
श्रीगुरु हरिहराय नमः ।
श्रीगुरु हरमूललिङ्गाय नमः ।
श्रीगुरु हिरण्यकश्यपवे नमः ।
श्रीगुरु हितात्मने नमः ।
श्रीगुरु हिमप्रियाय नमः ।
श्रीगुरु हितकराय नमः ।
श्रीगुरु हितावताराय नमः ।
श्रीगुरु हेतवे नमः । १७०
श्रीगुरु हेतुसिद्धये नमः ।
श्रीगुरु हविष्यप्रियाय नमः ।
श्रीगुरु हविर्भागप्रियाय नमः ।
श्रीगुरु तपस्विने नमः ।
श्रीगुरु त्रिकालज्ञाय नमः ।
श्रीगुरु तिमिरनाशकाय नमः ।
श्रीगुरु त्रिनेत्राय नमः ।
श्रीगुरु तत्त्वविमर्शिने नमः ।
श्रीगुरु तपोयज्ञाय नमः ।
श्रीगुरु तपोबलाय नमः । १८०
श्रीगुरु तारकाय नमः ।
श्रीगुरु त्रिलोकेशाय नमः ।
श्रीगुरु तत्त्वप्रबोधकाय नमः ।
श्रीगुरु तर्कवितर्काय नमः ।
श्रीगुरु तेजोमङ्गलाय नमः ।
श्रीगुरु त्रिगुणस्वरूपाय नमः ।
श्रीगुरु त्रिभुवनश्रेष्ठाय नमः ।
श्रीगुरु नरश्रेष्ठाय नमः ।
श्रीगुरु नृसिंहाय नमः ।
श्रीगुरु नीतिप्रियाय नमः । १९०
श्रीगुरु निर्विकाराय नमः ।
श्रीगुरु निर्गुणाय नमः ।
श्रीगुरु नवचैतन्याय नमः ।
श्रीगुरु नाथाय नमः ।
श्रीगुरु आद्याय नमः ।
श्रीगुरु अष्टगन्धप्रियाय नमः ।
श्रीगुरु अश्वनिजाङ्गशयनाय नमः ।
श्रीगुरु अग्निश्रेष्ठाय नमः ।
श्रीगुरु अरिष्टान्तकाय नमः ।
श्रीगुरु अवतार-अखण्डाय नमः । २००
श्रीगुरु समलोष्टाश्मकाञ्चनाय नमः ।
श्रीगुरु अनासक्ताय नमः ।
श्रीगुरु अजपाजपाय नमः ।
श्रीगुरु आदिब्रह्मणे नमः ।
श्रीगुरु अब्जहस्ताय नमः ।
श्रीगुरु अब्जपादाय नमः ।
श्रीगुरु औदार्यपूर्णाय नमः ।
श्रीगुरु अनूर्मिमते नमः ।
श्रीगुरु अनङ्गाय नमः ।
श्रीगुरु स्थिराय नमः । २१०
श्रीगुरु सार्थकाय नमः ।
श्रीगुरु स्वानन्दाय नमः ।
श्रीगुरु शिवस्वरूपाय नमः ।
श्रीगुरु सर्वपूजिताय नमः ।
श्रीगुरु सर्वगुणसम्पन्नाय नमः ।
श्रीगुरु सर्वस्पर्शने नमः ।
श्रीगुरु सुखार्पिणे नमः ।
श्रीगुरु सर्ववरिष्ठाय नमः ।
श्रीगुरु सर्वसिद्धिवशाय नमः ।
श्रीगुरु सार्वभौमाय नमः । २२०
श्रीगुरु सत्यप्रियाय नमः ।
श्रीगुरु सङ्कीर्तनाय नमः ।
श्रीगुरु सुरासुरवन्द्याय नमः ।
श्रीगुरु सदाप्रसन्नाय नमः ।
श्रीगुरु जगद्गुरवे नमः ।
श्रीगुरु ज्वरनाशिने नमः ।
श्रीगुरु जडमूढतारकाय नमः ।
श्रीगुरु जीवन्मुक्ताय नमः ।
श्रीगुरु जितविक्रमाय नमः ।
श्रीगुरु जगत्प्रतिष्ठिताय नमः । २३०
श्रीगुरु जलस्थलकाष्ठस्थिताय नमः ।
श्रीगुरु जगत्त्रयवशीकरणाय नमः ।
श्रीगुरु जनकाय नमः ।
श्रीगुरु जीवनाय नमः ।
श्रीगुरु जनप्रियाय नमः ।
श्रीगुरु जङ्गमाय नमः ।
श्रीगुरु जिताजिताय नमः ।
श्रीगुरु जीवोपकाराय नमः ।
श्रीगुरु ब्रह्मानुभवाय नमः ।
श्रीगुरु ब्रह्मसाक्षात्काराय नमः । २४०
श्रीगुरु ब्रह्मसाकाराय नमः ।
श्रीगुरु ब्रह्माकाराय नमः ।
श्रीगुरु ब्रह्मप्रतीकाय नमः ।
श्रीगुरु ब्रह्मकर्त्रे नमः ।
श्रीगुरु ब्रह्मसेनापतये नमः ।
श्रीगुरु ब्रह्ममूर्धगाय नमः ।
श्रीगुरु ब्रह्मधृगे नमः ।
श्रीगुरु ब्रह्मकामवराय नमः ।
श्रीगुरु ब्रह्मपूजिताय नमः ।
श्रीगुरु ब्रह्मसाधुत्वाय नमः । २५०
श्रीगुरु ब्रह्मसाधनहरये नमः ।
श्रीगुरु ब्रह्मगर्भपरायणाय नमः ।
श्रीगुरु ब्रह्मयज्ञाय नमः ।
श्रीगुरु गोचराय नमः ।
श्रीगुरु गूढचमत्काराय नमः ।
श्रीगुरु गूढातर्क्याय नमः ।
श्रीगुरु गूढात्मने नमः ।
श्रीगुरु गूढाय नमः ।
श्रीगुरु गूढदृश्याय नमः ।
श्रीगुरु गूढसञ्चारचेष्टिताय नमः । २६०
श्रीगुरु गूढाशीर्वादाय नमः ।
श्रीगुरु गौरवमहिम्ने नमः ।
श्रीगुरु गूढशान्ताय नमः ।
श्रीगुरु गूढकृत्याय नमः ।
श्रीगुरु गूढकर्मणे नमः ।
श्रीगुरु गूढकारणाय नमः ।
श्रीगुरु गूढविवेकाय नमः ।
श्रीगुरु गन्धर्वाय नमः ।
श्रीगुरु चित्ताकर्षाय नमः ।
श्रीगुरु चित्तहारिणे नमः । २७०
श्रीगुरु चिरन्तनाय नमः ।
श्रीगुरु चिन्तामणये नमः ।
श्रीगुरु चैतन्यघनाय नमः ।
श्रीगुरु चिद्भावाय नमः ।
श्रीगुरु ज्ञानविज्ञानतृप्तात्मने नमः ।
श्रीगुरु चिद्घनैकाय नमः ।
श्रीगुरु चिताभस्मप्रियाय नमः ।
श्रीगुरु चित्तचैतन्याय नमः ।
श्रीगुरु चित्तलुब्धाय नमः ।
श्रीगुरु श्यामलवर्णाय नमः । २८०
श्रीगुरु तपोनिधये नमः ।
श्रीगुरु कौस्तुभप्रियाय नमः ।
श्रीगुरु पद्मनयनाय नमः ।
श्रीगुरु भवाय नमः ।
श्रीगुरु भावाय नमः ।
श्रीगुरु तत्त्वाय नमः ।
श्रीगुरु भवविदारकाय नमः ।
श्रीगुरु भक्तिरसाय नमः ।
श्रीगुरु भेदखण्डनाय नमः ।
श्रीगुरु भक्तकामकल्पद्रुमाय नमः । २९०
श्रीगुरु भगवते नमः ।
श्रीगुरु भावसौन्दर्याय नमः ।
श्रीगुरु भाग्योद्धाराय नमः ।
श्रीगुरु भूतपिशाच्चविनाशिने नमः ।
श्रीगुरु भविष्यात्मने नमः ।
श्रीगुरु भक्तानुकम्पिताय नमः ।
श्रीगुरु भूगर्भस्थिताय नमः ।
श्रीगुरु भवाब्धितरणाय नमः ।
श्रीगुरु शिवलिलये नमः ।
श्रीगुरु शत्रुसंहारिणे नमः । ३००
श्रीगुरु शिवशक्तिरूपिणे नमः ।
श्रीगुरु शक्तिमते नमः ।
श्रीगुरु शमीपत्रप्रियाय नमः ।
श्रीगुरु शान्तिप्रियाय नमः ।
श्रीगुरु शान्तिदायिने नमः ।
श्रीगुरु शीतलाय नमः ।
श्रीगुरु शुद्धभावाय नमः ।
श्रीगुरु शेगावनिवासाय नमः ।
श्रीगुरु शुचये नमः ।
श्रीगुरु शान्ताय नमः । ३१०
श्रीगुरु शान्तिनिरपेक्षाय नमः ।
श्रीगुरु शैलासनप्रियाय नमः ।
श्रीगुरु शुद्धबुद्धनिरञ्जनाय नमः ।
श्रीगुरु क्रियाशक्तिरूपाय नमः ।
श्रीगुरु कलाविकरणाय नमः ।
श्रीगुरु क्रव्यादगणभञ्जकाय नमः ।
श्रीगुरु कान्तारस्थाय नमः ।
श्रीगुरु काञ्चीनाथाय नमः ।
श्रीगुरु कृपानाथाय नमः ।
श्रीगुरु कौमोदकीयुताय नमः । ३२०
श्रीगुरु कृपाघनाय नमः ।
श्रीगुरु कालाय नमः ।
श्रीगुरु काशीविश्वेश्वराय नमः ।
श्रीगुरु कल्पान्ताय नमः ।
श्रीगुरु कलाविशारदाय नमः ।
श्रीगुरु कमलप्रियाय नमः ।
श्रीगुरु कमलासनाय नमः ।
श्रीगुरु कर्मप्रवीणाय नमः ।
श्रीगुरु प्रेतसञ्जीवकाय नमः ।
श्रीगुरु प्रपन्नार्तिहराय नमः । ३३०
श्रीगुरु पारायणप्रियाय नमः ।
श्रीगुरु प्रभुपादाय नमः ।
श्रीगुरु परञ्ज्योतिषे नमः ।
श्रीगुरु परंतेजसे नमः ।
श्रीगुरु परमपूज्याय नमः ।
श्रीगुरु प्रार्थनाप्रियाय नमः ।
श्रीगुरु प्रणतार्तिविनाशकाय नमः ।
श्रीगुरु प्रज्ञानाय नमः ।
श्रीगुरु प्रत्ययकर्त्रे नमः ।
श्रीगुरु प्रधानरूपाय नमः । ३४०
श्रीगुरु परतत्त्वबोधकाय नमः ।
श्रीगुरु प्रत्यगात्मानुष्ठाय नमः ।
श्रीगुरु पीताम्बरप्रियाय नमः ।
श्रीगुरु दयाघनाय नमः ।
श्रीगुरु दीनोद्धाराय नमः ।
श्रीगुरु दात्रे नमः ।
श्रीगुरु देवदेवेश्वराय नमः ।
श्रीगुरु दूरदर्शिने नमः ।
श्रीगुरु दूरश्रवणाय नमः ।
श्रीगुरु दुःस्पर्शाय नमः । ३५०
श्रीगुरु दिव्याञ्जनाय नमः ।
श्रीगुरु दिव्यज्ञानिने नमः ।
श्रीगुरु दयाधर्मवते नमः ।
श्रीगुरु दीनवत्सलाय नमः ।
श्रीगुरु दीनाङ्किताय नमः ।
श्रीगुरु दीपकाय नमः ।
श्रीगुरु दिव्यकान्तये नमः ।
श्रीगुरु देवताश्रेष्ठाय नमः ।
श्रीगुरु विहङ्गस्थाय नमः ।
श्रीगुरु वनप्रियाय नमः । ३६०
श्रीगुरु वदननिर्मलाय नमः ।
श्रीगुरु वासुदेवाय नमः ।
श्रीगुरु वात्सल्यमूर्तये नमः ।
श्रीगुरु वासरमणये नमः ।
श्रीगुरु वर्धमानाय नमः ।
श्रीगुरु वेदज्ञाय नमः ।
श्रीगुरु वेदप्रियाय नमः ।
श्रीगुरु वेदपूज्याय नमः ।
श्रीगुरु वेदरहस्याय नमः ।
श्रीगुरु वैराग्यसागराय नमः । ३७०
श्रीगुरु वाचिकाय नमः ।
श्रीगुरु विश्वाकाराय नमः ।
श्रीगुरु विश्वकर्त्रे नमः ।
श्रीगुरु त्रिगुणस्वरूपिणे नमः ।
श्रीगुरु तर्कप्रियाय नमः ।
श्रीगुरु तर्कशास्त्रज्ञाय नमः ।
श्रीगुरु त्रिगुणात्मकाय नमः ।
श्रीगुरु ताण्डवप्रियाय नमः ।
श्रीगुरु त्रिपुण्ड्रधारिणे नमः ।
श्रीगुरु त्रिलोकसत्तैशाय नमः । ३८०
श्रीगुरु त्रैलोक्यवर्धिने नमः ।
श्रीगुरु तीर्थप्रियाय नमः ।
श्रीगुरु त्रिमूर्तिस्वरूपाय नमः ।
श्रीगुरु तिलकप्रियाय नमः ।
श्रीगुरु त्रिविक्रमाय नमः ।
श्रीगुरु तमोहराय नमः ।
श्रीगुरु नन्दीप्रियाय नमः ।
श्रीगुरु नवकोटिनारायणाय नमः ।
श्रीगुरु निर्भेदाय नमः ।
श्रीगुरु नारायणाय नमः । ३९०
श्रीगुरु नरोत्तमाय नमः ।
श्रीगुरु नीलवर्णाय नमः ।
श्रीगुरु नमस्कृतये नमः ।
श्रीगुरु नवनाथाय नमः ।
श्रीगुरु निर्ममत्वाय नमः ।
श्रीगुरु निरहङ्कृतये नमः ।
श्रीगुरु नैकाय नमः ।
श्रीगुरु नादब्रह्मणे नमः ।
श्रीगुरु निदिध्यासनाय नमः ।
श्रीगुरु निरृतये नमः । ४००
श्रीगुरु निर्मुक्तये नमः ।
श्रीगुरु नूपुरनादप्रियाय नमः ।
श्रीगुरु निजगुजाय नमः ।
श्रीगुरु निःसङ्गाय नमः ।
श्रीगुरु नैकभुजाय नमः ।
श्रीगुरु नक्षत्राय नमः ।
श्रीगुरु निष्परिग्रहस्थितये नमः ।
श्रीगुरु नामामृताय नमः ।
श्रीगुरु नन्दिकेश्वराय नमः ।
श्रीगुरु नीतिप्रियाय नमः । ४१०
श्रीगुरु मृगमदाङ्कितभालाय नमः ।
श्रीगुरु महते नमः ।
श्रीगुरु महर्षये नमः ।
श्रीगुरु मङ्गलाय नमः ।
श्रीगुरु महोद्भूताय नमः ।
श्रीगुरु मूलब्रह्मणे नमः ।
श्रीगुरु महद्दन्तिने नमः ।
श्रीगुरु महाक्रोधाय नमः ।
श्रीगुरु मुद्रादर्शिने नमः ।
श्रीगुरु महायज्ञाय नमः । ४२०
श्रीगुरु महाकालाय नमः ।
श्रीगुरु महादेवाय नमः ।
श्रीगुरु मेघाय नमः ।
श्रीगुरु महोदयाय नमः ।
श्रीगुरु महामन्त्राय नमः ।
श्रीगुरु मङ्गलाय नमः ।
श्रीगुरु मङ्गलमूर्तये नमः ।
श्रीगुरु महदाकाशाय नमः ।
श्रीगुरु मोहनाशकाय नमः ।
श्रीगुरु महागुणाय नमः । ४३०
श्रीगुरु मनमोहनाय नमः ।
श्रीगुरु मनोजिते नमः ।
श्रीगुरु मायाविनाशकाय नमः ।
श्रीगुरु महिम्ने नमः ।
श्रीगुरु मिताय नमः ।
श्रीगुरु मित्राय नमः ।
श्रीगुरु मनोजवाय नमः ।
श्रीगुरु साम्बरुद्राय नमः ।
श्रीगुरु स्मरणमात्रसन्तुष्टाय नमः ।
श्रीगुरु सर्वपल्लवस्वरूपाय नमः । ४४०
श्रीगुरु सान्द्रकरुणाय नमः ।
श्रीगुरु सर्वोत्तुङ्गाय नमः ।
श्रीगुरु सर्वधामस्वरूपाय नमः ।
श्रीगुरु सर्वमङ्गलाय नमः ।
श्रीगुरु स्वर्धुन्यै नमः ।
श्रीगुरु सोपानाय नमः ।
श्रीगुरु स्वस्तिय नमः ।
श्रीगुरु सङ्गीतप्रियाय नमः ।
श्रीगुरु सञ्चाराय नमः ।
श्रीगुरु सञ्चारसाधनाय नमः । ४५०
श्रीगुरु सत्यशास्त्राय नमः ।
श्रीगुरु सत्यग्रन्थाय नमः ।
श्रीगुरु सत्यवेदाय नमः ।
श्रीगुरु सत्पूजिताय नमः ।
श्रीगुरु सत्प्रीतये नमः ।
श्रीगुरु सत्साराय नमः ।
श्रीगुरु सन्महेश्वराय नमः ।
श्रीगुरु सत्पुराणाय नमः ।
श्रीगुरु सत्क्षेत्राय नमः ।
श्रीगुरु सद्धिताय नमः । ४६०
श्रीगुरु सत्त्वाय नमः ।
श्रीगुरु सद्वन्दिताय नमः ।
श्रीगुरु सत्तत्त्वाय नमः ।
श्रीगुरु सत्श्रयाय नमः ।
श्रीगुरु सत्यबोधाय नमः ।
श्रीगुरु सत्यनारायणाय नमः ।
श्रीगुरु सत्यप्रियाय नमः ।
श्रीगुरु संसारसुखाय नमः ।
श्रीगुरु इभवक्त्राय नमः ।
श्रीगुरु इन्दिरारमणाय नमः । ४७०
श्रीगुरु ईशाय नमः ।
श्रीगुरु ईश्वराय नमः ।
श्रीगुरु ईशान्यस्थिताय नमः ।
श्रीगुरु ईश्वरस्थितये नमः ।
श्रीगुरु ईशिताय नमः ।
श्रीगुरु इन्द्रस्थाय नमः ।
श्रीगुरु प्रेमानुष्ठानाय नमः ।
श्रीगुरु भवव्यथाहरये नमः ।
श्रीगुरु ऋक्सामयजुषाम्पते नमः ।
श्रीगुरु ऋतुसखायै नमः । ४८०
श्रीगुरु क्षपाकरविभूषणाय नमः ।
श्रीगुरु क्षेयज्ञस्मरणाय नमः ।
श्रीगुरु क्षमास्वरूपाय नमः ।
श्रीगुरु क्षराक्षरस्वरूपाय नमः ।
श्रीगुरु उमापतये नमः ।
श्रीगुरु उदात्तहृदयाय नमः ।
श्रीगुरु उदकप्रियाय नमः ।
श्रीगुरु उदकस्थिताय नमः ।
श्रीगुरु उन्नतये नमः ।
श्रीगुरु उत्स्फूर्तये नमः । ४९०
श्रीगुरु उत्थापनाय नमः ।
श्रीगुरु उल्हासिताय नमः ।
श्रीगुरु उद्गारपूर्तये नमः ।
श्रीगुरु उत्तमगतये नमः ।
श्रीगुरु उपनिषत्प्रियाय नमः ।
श्रीगुरु उषःकालाय नमः ।
श्रीगुरु अक्षीणविक्रमाय नमः ।
श्रीगुरु आज्ञाऽप्रतिहतगतये नमः ।
श्रीगुरु आदिद्रष्ट्रे नमः ।
श्रीगुरु आधिपत्याय नमः । ५००
श्रीगुरु आलोचनाय नमः ।
श्रीगुरु आदितत्त्वाय नमः ।
श्रीगुरु अक्षयिताय नमः ।
श्रीगुरु अनादिने नमः ।
श्रीगुरु आत्मौपमन्याय नमः ।
श्रीगुरु अभयाय नमः ।
श्रीगुरु आनन्दयात्रिणे नमः ।
श्रीगुरु अयोनिजाय नमः ।
श्रीगुरु आनन्दमोक्षाय नमः ।
श्रीगुरु अचिन्त्याय नमः । ५१०
श्रीगुरु अमृतविधये नमः ।
श्रीगुरु अमृतकुम्भाय नमः ।
श्रीगुरु अमृतबन्धवे नमः ।
श्रीगुरु अव्यक्ताय नमः ।
श्रीगुरु आत्मप्रभवे नमः ।
श्रीगुरु आनन्दकन्दाय नमः ।
श्रीगुरु आदिसंहिताय नमः ।
श्रीगुरु अतुलनीयाय नमः ।
श्रीगुरु अमर्त्याय नमः ।
श्रीगुरु अनाकलनीयाय नमः । ५२०
श्रीगुरु अकालमूर्तये नमः ।
श्रीगुरु असीमाय नमः ।
श्रीगुरु अर्चनप्रियाय नमः ।
श्रीगुरु गर्वहराय नमः ।
श्रीगुरु गमनागमनवर्जिताय नमः ।
श्रीगुरु गोष्ठाय नमः ।
श्रीगुरु गोत्रश्रेष्ठाय नमः ।
श्रीगुरु गुणावगुणाय नमः ।
श्रीगुरु वाणीप्रभवे नमः ।
श्रीगुरु गिरिराजर्षये नमः । ५३०
श्रीगुरु गुर्वीशाय नमः ।
श्रीगुरु श्लोकप्रियाय नमः ।
श्रीगुरु श्लोकाय नमः ।
श्रीगुरु श्रमप्रियाय नमः ।
श्रीगुरु श्रुतिस्मृतये नमः ।
श्रीगुरु श्रीपादाय नमः ।
श्रीगुरु श्रमफलप्रदायिने नमः ।
श्रीगुरु श्रीबल्लाळेश्वराय नमः ।
श्रीगुरु श्रुतिवाक्यालङ्करणाय नमः ।
श्रीगुरु रमानाथाय नमः । ५४०
श्रीगुरु रक्तचन्दनप्रियाय नमः ।
श्रीगुरु रत्नाकराय नमः ।
श्रीगुरु रुक्मिणीकान्ताय नमः ।
श्रीगुरु रुद्राय नमः ।
श्रीगुरु रौद्राय नमः ।
श्रीगुरु रुद्रप्रियाय नमः ।
श्रीगुरु रुद्रस्थाय नमः ।
श्रीगुरु राजयोगेशाय नमः ।
श्रीगुरु राजराजेश्वराय नमः ।
श्रीगुरु रमणाय नमः । ५५०
श्रीगुरु रुद्रमूर्तये नमः ।
श्रीगुरु रचनाकाराय नमः ।
श्रीगुरु “रामे गिणान्त बोते” नमः ।
श्रीगुरु रुद्ररूपाय नमः ।
श्रीगुरु रेवतीरूपाय नमः ।
श्रीगुरु रक्षिणे नमः ।
श्रीगुरु रुद्रमयाय नमः ।
श्रीगुरु बिल्वपत्रस्थिताय नमः ।
श्रीगुरु बाललीलापटवे नमः ।
श्रीगुरु बदरीनाथाय नमः । ५६०
श्रीगुरु बुद्धिदात्रे नमः ।
श्रीगुरु ब्रह्मविवेचकाय नमः ।
श्रीगुरु ब्रह्मनियन्त्रकाय नमः ।
श्रीगुरु ब्रह्मस्वरूपाय नमः ।
श्रीगुरु ब्रह्मसंहिताय नमः ।
श्रीगुरु ब्रह्मविमोचनाय नमः ।
श्रीगुरु ब्रह्मयुगाय नमः ।
श्रीगुरु ब्रह्मारम्भाय नमः ।
श्रीगुरु ब्रह्माग्रणिने नमः ।
श्रीगुरु ब्रह्मस्थिताय नमः । ५७०
श्रीगुरु ब्रह्माधाराय नमः ।
श्रीगुरु ब्रह्मभूषणाय नमः ।
श्रीगुरु ब्रह्मविदे नमः ।
श्रीगुरु बोधसूर्याय नमः ।
श्रीगुरु ब्रह्माङ्किताय नमः ।
श्रीगुरु ब्रह्मानन्दाय नमः ।
श्रीगुरु ब्रह्मनिर्गुणतत्त्वाय नमः ।
श्रीगुरु बुद्धिजनकाय नमः ।
श्रीगुरु बुद्धिशास्त्रकाराय नमः ।
श्रीगुरु ब्रह्मपण्डिताय नमः । ५८०
श्रीगुरु ब्रह्मसत्ताधारिणे नमः ।
श्रीगुरु ब्रह्मेश्वराय नमः ।
श्रीगुरु ब्रह्मरत्नाय नमः ।
श्रीगुरु धन्वन्तरिणे नमः ।
श्रीगुरु धर्मप्रियाय नमः ।
श्रीगुरु धर्मश्रेष्ठाय नमः ।
श्रीगुरु धर्मोपदेशकाय नमः ।
श्रीगुरु ध्येयवादाय नमः ।
श्रीगुरु ध्येयप्रीतये नमः ।
श्रीगुरु ध्येयमूर्तये नमः । ५९०
श्रीगुरु ध्यानप्रियाय नमः ।
श्रीगुरु ध्यानस्थाय नमः ।
श्रीगुरु ध्यानधारणाय नमः ।
श्रीगुरु धर्मदात्रे नमः ।
श्रीगुरु धर्मशास्त्रिणे नमः ।
श्रीगुरु धनान्विताय नमः ।
श्रीगुरु धनप्रदाय नमः ।
श्रीगुरु धर्मग्रन्थकाराय नमः ।
श्रीगुरु धीवराय नमः ।
श्रीगुरु धीरोदात्ताय नमः । ६००
श्रीगुरु धनदाय नमः ।
श्रीगुरु धर्माध्यक्षाय नमः ।
श्रीगुरु धात्रे नमः ।
श्रीगुरु द्रव्ययज्ञाय नमः ।
श्रीगुरु दहराकाशाय नमः ।
श्रीगुरु दानवान्तकाय नमः ।
श्रीगुरु दयाभूतेश्वराय नमः ।
श्रीगुरु दम्भनाशिने नमः ।
श्रीगुरु दम्भविकारान्ताय नमः ।
श्रीगुरु दिव्याग्नये नमः । ६१०
श्रीगुरु दिव्यप्रचीतये नमः ।
श्रीगुरु द्रुतगतये नमः ।
श्रीगुरु दण्डप्रियाय नमः ।
श्रीगुरु दानप्रियाय नमः ।
श्रीगुरु दारिद्र्यहराय नमः ।
श्रीगुरु धीषणाय नमः ।
श्रीगुरु पुण्यावताराय नमः ।
श्रीगुरु परमब्रह्मणे नमः ।
श्रीगुरु प्रगल्भप्रवचनाय नमः ।
श्रीगुरु पावित्र्यसत्याय नमः । ६२०
श्रीगुरु प्रकाशतरणये नमः ।
श्रीगुरु परमश्रेयसे नमः ।
श्रीगुरु परातत्त्वाय नमः ।
श्रीगुरु पञ्चामृतप्रियाय नमः ।
श्रीगुरु प्रतिस्तम्भिने नमः ।
श्रीगुरु प्राकट्याय नमः ।
श्रीगुरु परचित्ताभिज्ञाय नमः ।
श्रीगुरु परशुधराय नमः ।
श्रीगुरु पवनप्रियाय नमः ।
श्रीगुरु पावनाय नमः । ६३०
श्रीगुरु पवनाय नमः ।
श्रीगुरु प्रेरणास्थाणवे नमः ।
श्रीगुरु पङ्कजलोचनाय नमः ।
श्रीगुरु प्राक्तनविक्रमाय नमः ।
श्रीगुरु परमशंसिताय नमः ।
श्रीगुरु पाण्डुरङ्गाय नमः ।
श्रीगुरु प्रफुल्लिताय नमः ।
श्रीगुरु पञ्चाग्निविधये नमः ।
श्रीगुरु प्रारब्धबोधिने नमः ।
श्रीगुरु प्रेरकाय नमः । ६४०
श्रीगुरु प्रेषिताय नमः ।
श्रीगुरु पुलकिताय नमः ।
श्रीगुरु परिवर्तनप्रियाय नमः ।
श्रीगुरु प्रियान्तःकरणाय नमः ।
श्रीगुरु प्रियदर्शनाय नमः ।
श्रीगुरु प्राणदायिने नमः ।
श्रीगुरु पुराणप्रियाय नमः ।
श्रीगुरु पद्मप्रियाय नमः ।
श्रीगुरु पञ्चमहाभूतवशिने नमः ।
श्रीगुरु पञ्चमहातत्त्वप्रियाय नमः । ६५०
श्रीगुरु मुक्तिनारायणाय नमः ।
श्रीगुरु परमाश्चर्याय नमः ।
श्रीगुरु कृतये नमः ।
श्रीगुरु कृतयुगाय नमः ।
श्रीगुरु कृपापौर्णिमारूपाय नमः ।
श्रीगुरु कृपापूर्णाय नमः ।
श्रीगुरु कामनाशून्याय नमः ।
श्रीगुरु कामजिते नमः ।
श्रीगुरु कैवल्यधनाय नमः ।
श्रीगुरु केशरप्रियाय नमः । ६६०
श्रीगुरु कस्तुरीप्रियाय नमः ।
श्रीगुरु कुष्ठनाशाय नमः ।
श्रीगुरु क्रान्तदर्शने नमः ।
श्रीगुरु कलिमलदहनाय नमः ।
श्रीगुरु क्लेशहरये नमः ।
श्रीगुरु कालदर्पणाय नमः ।
श्रीगुरु कालज्योतिषे नमः ।
श्रीगुरु कर्मकृतज्ञाय नमः ।
श्रीगुरु काञ्चनवर्णाय नमः ।
श्रीगुरु कालगौरवाय नमः । ६७०
श्रीगुरु कालगुरवे नमः ।
श्रीगुरु कालसत्ताधीशाय नमः ।
श्रीगुरु कालरूपाय नमः ।
श्रीगुरु कालकीर्तये नमः ।
श्रीगुरु कालज्ञानाय नमः ।
श्रीगुरु कालगम्याय नमः ।
श्रीगुरु कालमयाय नमः ।
श्रीगुरु कालचेतनाय नमः ।
श्रीगुरु कालप्राणाय नमः ।
श्रीगुरु कालाश्रयाय नमः । ६८०
श्रीगुरु कालोत्कटाय नमः ।
श्रीगुरु कालकर्मिणे नमः ।
श्रीगुरु कीर्तिसम्पन्नाय नमः ।
श्रीगुरु कीर्तनप्रियाय नमः ।
श्रीगुरु कीर्तये नमः ।
श्रीगुरु कर्णधारिणे नमः ।
श्रीगुरु कर्मिणे नमः ।
श्रीगुरु सङ्कल्पसिद्धये नमः ।
श्रीगुरु कल्पवृक्षाय नमः ।
श्रीगुरु कल्याणाय नमः । ६९०
श्रीगुरु करुणालयाय नमः ।
श्रीगुरु क्रमाय नमः ।
श्रीगुरु केतवे नमः ।
श्रीगुरु युगेशाय नमः ।
श्रीगुरु विदेहिने नमः ।
श्रीगुरु यज्ञशेषामृताय नमः ।
श्रीगुरु योगानिवासिने नमः ।
श्रीगुरु योगभास्कराय नमः ।
श्रीगुरु योगयज्ञाय नमः ।
श्रीगुरु योगसम्प्रदाय नमः । ७००
श्रीगुरु यतिलीलाकृते नमः ।
श्रीगुरु योगसिद्धये नमः ।
श्रीगुरु योगवपुषे नमः ।
श्रीगुरु यतिवेषाय नमः ।
श्रीगुरु “यत्कामस्तदवस्यति”मयाय नमः ।
श्रीगुरु योगिने नमः ।
श्रीगुरु युगेन्द्राय नमः ।
श्रीगुरु युगधर्माय नमः ।
श्रीगुरु योगेशाय नमः ।
श्रीगुरु योगगोत्रे नमः । ७१०
श्रीगुरु यशोगुणाय नमः ।
श्रीगुरु यज्ञोपवीतिने नमः ।
श्रीगुरु योगरूपिणे नमः ।
श्रीगुरु युगप्रवर्तनाय नमः ।
श्रीगुरु योनि-असम्भवाय नमः ।
श्रीगुरु मुक्तानुवादप्रियाय नमः ।
श्रीगुरु मनोजवाय नमः ।
श्रीगुरु मनोहराय नमः ।
श्रीगुरु मनोयोगाय नमः ।
श्रीगुरु मायाविपिनदहनाय नमः । ७२०
श्रीगुरु महत्सन्ताय नमः ।
श्रीगुरु मोक्षधाम्ने नमः ।
श्रीगुरु महामुनये नमः ।
श्रीगुरु मुनिश्रेष्ठाय नमः ।
श्रीगुरु मन्त्रपुष्पाञ्जलये नमः ।
श्रीगुरु मन्त्रमुग्धाय नमः ।
श्रीगुरु महाबोधाय नमः ।
श्रीगुरु महोद्भूताय नमः ।
श्रीगुरु मुद्रादर्शनाय नमः ।
श्रीगुरु मङ्गलदर्शनाय नमः । ७३०
श्रीगुरु महाराजाय नमः ।
श्रीगुरु मरीचिमते नमः ।
श्रीगुरु महातेजसे नमः ।
श्रीगुरु लघिम्ने नमः ।
श्रीगुरु लीलावताराय नमः ।
श्रीगुरु लीलाधाराय नमः ।
श्रीगुरु लीलाप्रियाय नमः ।
श्रीगुरु लक्ष्मीवल्लभाय नमः ।
श्रीगुरु लोकनायकाय नमः ।
श्रीगुरु लज्जास्थिताय नमः । ७४०
श्रीगुरु लाक्षणिकाय नमः ।
श्रीगुरु लक्षणसुखाय नमः ।
श्रीगुरु लोकोपकाराय नमः ।
श्रीगुरु ललिताय नमः ।
श्रीगुरु लिङ्गस्थितये नमः ।
श्रीगुरु विश्वात्मकाय नमः ।
श्रीगुरु विषयनाशाय नमः ।
श्रीगुरु विषयत्यागिने नमः ।
श्रीगुरु वात्सल्यभावाय नमः ।
श्रीगुरु योगाधिराजाय नमः । ७५०
श्रीगुरु विश्वात्मने नमः ।
श्रीगुरु विश्वाधाराय नमः ।
श्रीगुरु विश्वसम्पन्नाय नमः ।
श्रीगुरु विश्वधर्माय नमः ।
श्रीगुरु व्यञ्जकाय नमः ।
श्रीगुरु विश्वगुरुत्वाय नमः ।
श्रीगुरु विचारसम्पन्नाय नमः ।
श्रीगुरु निराशीरपरिग्रहाय नमः ।
श्रीगुरु विकारशुद्धये नमः ।
श्रीगुरु वैराग्ययोगाय नमः । ७६०
श्रीगुरु वापीजलाय नमः ।
श्रीगुरु वैराग्यभोगाय नमः ।
श्रीगुरु विरक्ताय नमः ।
श्रीगुरु विश्वप्रकाशाय नमः ।
श्रीगुरु विश्वोद्गमाय नमः ।
श्रीगुरु विश्वलोलुपाय नमः ।
श्रीगुरु वेदसेतवे नमः ।
श्रीगुरु विधिधर्माय नमः ।
श्रीगुरु विधिवेदकर्माय नमः ।
श्रीगुरु विजयाय नमः । ७७०
श्रीगुरु वल्लये नमः ।
श्रीगुरु सुहृन्मित्राय नमः ।
श्रीगुरु विदेहीदेहरूपाय नमः ।
श्रीगुरु व्याकरणरूपाय नमः ।
श्रीगुरु विधात्रे नमः ।
श्रीगुरु वायव्यस्थितये नमः ।
श्रीगुरु विधिकर्मकृते नमः ।
श्रीगुरु वलयाङ्किताय नमः ।
श्रीगुरु विमलाय नमः ।
श्रीगुरु विश्ववन्द्याय नमः । ७८०
श्रीगुरु विघ्नान्तकाय नमः ।
श्रीगुरु विघ्नहरये नमः ।
श्रीगुरु विमलकीर्तये नमः ।
श्रीगुरु विशालाय नमः ।
श्रीगुरु विशालाक्षिणे नमः ।
श्रीगुरु विशालालकाय नमः ।
श्रीगुरु विधिनिषेधाय नमः ।
श्रीगुरु वाङ्मयरूपाय नमः ।
श्रीगुरु विराटस्वरूपाय नमः ।
श्रीगुरु विश्वरूपाय नमः । ७९०
श्रीगुरु वनचारिणे नमः ।
श्रीगुरु विश्वम्भराय नमः ।
श्रीगुरु विघ्नभस्माय नमः ।
श्रीगुरु वेदज्ञाय नमः ।
श्रीगुरु ज्ञानसम्पन्नाय नमः ।
श्रीगुरु ज्ञानधात्रे नमः ।
श्रीगुरु ज्ञानदीपाय नमः ।
श्रीगुरु ज्ञानचित्कलारूपाय नमः ।
श्रीगुरु ज्ञानपूर्णाय नमः ।
श्रीगुरु ज्ञानसागराय नमः । ८००
श्रीगुरु ज्ञानविज्ञानिने नमः ।
श्रीगुरु ज्ञानेन्द्राय नमः ।
श्रीगुरु ज्ञानप्रणेत्रे नमः ।
श्रीगुरु ज्ञानदात्रे नमः ।
श्रीगुरु ज्ञानदेवाय नमः ।
श्रीगुरु ज्ञानबिन्दुकलातीताय नमः ।
श्रीगुरु ज्ञानाधाराय नमः ।
श्रीगुरु ज्ञानश्रेष्ठिने नमः ।
श्रीगुरु ज्ञानदिनकराय नमः ।
श्रीगुरु ज्ञानोपकाराय नमः । ८१०
श्रीगुरु ज्ञानवरिष्ठाय नमः ।
श्रीगुरु ज्ञानध्यानाय नमः ।
श्रीगुरु ज्ञानार्पणे नमः ।
श्रीगुरु ज्ञानसुखाय नमः ।
श्रीगुरु ज्ञानमहाज्ञानिने नमः ।
श्रीगुरु ज्ञानाध्यक्षाय नमः ।
श्रीगुरु ज्ञानलक्ष्याय नमः ।
श्रीगुरु ज्ञानाचार्याय नमः ।
श्रीगुरु ज्ञानप्रियाय नमः ।
श्रीगुरु ज्ञानपवित्राय नमः । ८२०
श्रीगुरु ज्ञानदानाय नमः ।
श्रीगुरु ज्ञानेश्वराय नमः ।
श्रीगुरु ज्ञानचमत्काराय नमः ।
श्रीगुरु वरदाय नमः ।
श्रीगुरु वज्रशक्तये नमः ।
श्रीगुरु विनोदस्थिताय नमः ।
श्रीगुरु वसन्तसखायै नमः ।
श्रीगुरु वामाय नमः ।
श्रीगुरु अङ्किताय नमः ।
श्रीगुरु अधिकाराय नमः । ८३०
श्रीगुरु आदिद्रष्ट्रे नमः ।
श्रीगुरु अश्वत्थस्थिताय नमः ।
श्रीगुरु आलम्बवरदाय नमः ।
श्रीगुरु आलम्बप्रियाय नमः ।
श्रीगुरु अन्नपरब्रह्मणे नमः ।
श्रीगुरु अर्थसिद्धाय नमः ।
श्रीगुरु अनादिशक्त्यै नमः ।
श्रीगुरु अभेदरूपाय नमः ।
श्रीगुरु सौभाग्यपूर्णाय नमः ।
श्रीगुरु सौभाग्यदायिने नमः । ८४०
श्रीगुरु सर्वेश्वराय नमः ।
श्रीगुरु स्वर्गदाय नमः ।
श्रीगुरु सत्यसङ्गाय नमः ।
श्रीगुरु सर्वात्मकाय नमः ।
श्रीगुरु सकलेन्द्रियप्रवर्तकाय नमः ।
श्रीगुरु सप्तसिन्धुस्थिताय नमः ।
श्रीगुरु सर्वमङ्गलाय नमः ।
श्रीगुरु सुखवर्धनाय नमः ।
श्रीगुरु सर्वसिद्धाय नमः ।
श्रीगुरु सर्वार्थपूर्णाय नमः । ८५०
श्रीगुरु सिद्धार्थाय नमः ।
श्रीगुरु सिद्धसर्वाय नमः ।
श्रीगुरु सुन्दराय नमः ।
श्रीगुरु सर्वचारिणे नमः ।
श्रीगुरु सर्वचराय नमः ।
श्रीगुरु सर्वचराचरप्रियाय नमः ।
श्रीगुरु सुवर्णवर्णाय नमः ।
श्रीगुरु स्वानुभवाय नमः ।
श्रीगुरु स्वात्मने नमः ।
श्रीगुरु सव्याय नमः । ८६०
श्रीगुरु सूक्ष्मात्मने नमः ।
श्रीगुरु सूक्ष्मसाधनाय नमः ।
श्रीगुरु स्वाध्यायरूपाय नमः ।
श्रीगुरु स्वाध्यायज्ञाय नमः ।
श्रीगुरु स्वधाकाराय नमः ।
श्रीगुरु सगुणाय नमः ।
श्रीगुरु सगुणनिर्गुणाय नमः ।
श्रीगुरु सुरेश्वराय नमः ।
श्रीगुरु सञ्जीवकाय नमः ।
श्रीगुरु सञ्जीवनाय नमः । ८७०
श्रीगुरु संन्यासिने नमः ।
श्रीगुरु संन्यस्ताय नमः ।
श्रीगुरु साराय नमः ।
श्रीगुरु सर्वमान्याय नमः ।
श्रीगुरु हरिणाक्षाय नमः ।
श्रीगुरु हरिहराय नमः ।
श्रीगुरु हृदयस्थिताय नमः ।
श्रीगुरु हृद्गतये नमः ।
श्रीगुरु हृषीकेशाय नमः ।
श्रीगुरु निरहङ्कर्तृत्वाय नमः । ८८०
श्रीगुरु शंकर्त्रे नमः ।
श्रीगुरु शरदृतवे नमः ।
श्रीगुरु सर्वेक्षणविनिर्मुक्ताय नमः ।
श्रीगुरु सत्यशिवाय नमः ।
श्रीगुरु सत्यभावाय नमः ।
श्रीगुरु सत्यस्वाभाव्याय नमः ।
श्रीगुरु सत्यसुन्दराय नमः ।
श्रीगुरु सत्यमोहनाय नमः ।
श्रीगुरु सत्यविनायकाय नमः ।
श्रीगुरु सत्यलक्षणाय नमः । ८९०
श्रीगुरु सत्यचक्षुषे नमः ।
श्रीगुरु सत्यशिवसुन्दराय नमः ।
श्रीगुरु सत्यभासाय नमः ।
श्रीगुरु सत्यतृप्ताय नमः ।
श्रीगुरु सत्यधनेश्वराय नमः ।
श्रीगुरु सत्यश्रद्धाय नमः ।
श्रीगुरु सत्याणोरणुतराय नमः ।
श्रीगुरु सत्याक्षराय नमः ।
श्रीगुरु सत्यबीजाय नमः ।
श्रीगुरु सत्याङ्कुराय नमः । ९००
श्रीगुरु सत्यवीर्याय नमः ।
श्रीगुरु सत्यभावनाय नमः ।
श्रीगुरु सत्यानन्ताय नमः ।
श्रीगुरु सत्याश्रयाय नमः ।
श्रीगुरु सत्यसनातनाय नमः ।
श्रीगुरु सत्याद्याय नमः ।
श्रीगुरु सत्यदेवाय नमः ।
श्रीगुरु सत्याद्भुताय नमः ।
श्रीगुरु शिरोरत्नाय नमः ।
श्रीगुरु सायुज्यपदप्रदायिने नमः । ९१०
श्रीगुरु सद्वैद्याय नमः ।
श्रीगुरु समीक्षकाय नमः ।
श्रीगुरु सत्त्वगुणाय नमः ।
श्रीगुरु स्वयंभूजिताय नमः ।
श्रीगुरु सकलसिद्धिमयाय नमः ।
श्रीगुरु साधनराजर्षये नमः ।
श्रीगुरु संस्कृतिपूजकाय नमः ।
श्रीगुरु संस्कृतिरूपाय नमः ।
श्रीगुरु संस्कृतभाषिणे नमः ।
श्रीगुरु जनोद्धारावताराय नमः । ९२०
श्रीगुरु स्वाध्यायाय नमः ।
श्रीगुरु स्वाध्याययज्ञाय नमः ।
श्रीगुरु सजीवनिर्जीवाय नमः ।
श्रीगुरु सुखकारकाय नमः ।
श्रीगुरु सुखकीर्तये नमः ।
श्रीगुरु सुखकर्त्रे नमः ।
श्रीगुरु सदाशिवाय नमः ।
श्रीगुरु संयमाय नमः ।
श्रीगुरु सदुपदेशाय नमः ।
श्रीगुरु सुवचनाय नमः । ९३०
श्रीगुरु सुमनसे नमः ।
श्रीगुरु सुमनप्रियाय नमः ।
श्रीगुरु सुमनार्चिताय नमः ।
श्रीगुरु सर्वधीसाक्षिभूताय नमः ।
श्रीगुरु सुसंस्काराय नमः ।
श्रीगुरु सुविचाराय नमः ।
श्रीगुरु सहिष्णवे नमः ।
श्रीगुरु सुदर्शिने नमः ।
श्रीगुरु स्वदर्शिने नमः ।
श्रीगुरु स्वरूपसुन्दराय नमः । ९४०
श्रीगुरु साहित्यकाराय नमः ।
श्रीगुरु स्मृतिवचनाय नमः ।
श्रीगुरु स्मृतिश्लोकाय नमः ।
श्रीगुरु सचेतनाय नमः ।
श्रीगुरु सर्वस्पर्शिने नमः ।
श्रीगुरु गहनतत्त्वार्थज्ञाय नमः ।
श्रीगुरु शिवमूर्तये नमः ।
श्रीगुरु स्वरूपशोभमानाय नमः ।
श्रीगुरु शार्ङ्गधराय नमः ।
श्रीगुरु सनातननिर्दोषाय नमः । ९५०
श्रीगुरु सुरवरविनीताय नमः ।
श्रीगुरु पाण्डुरकान्तये नमः ।
श्रीगुरु पद्मप्रबोधाय नमः ।
श्रीगुरु प्रचण्डाय नमः ।
श्रीगुरु पित्रे नमः ।
श्रीगुरु प्रभाविने नमः ।
श्रीगुरु प्रजयाय नमः ।
श्रीगुरु विश्वभावनाय नमः ।
श्रीगुरु कृतघ्नघ्नाय नमः ।
श्रीगुरु कोमलाय नमः । ९६०
श्रीगुरु कवये नमः ।
श्रीगुरु मार्तण्डाय नमः ।
श्रीगुरु हिरण्यरेतसे नमः ।
श्रीगुरु अवधूतसगुणाय नमः ।
श्रीगुरु लीलाकौतुकाय नमः ।
श्रीगुरु वचनसत्याय नमः ।
श्रीगुरु श्रीनिकेतनाय नमः ।
श्रीगुरु प्रज्ञानघनाय नमः ।
श्रीगुरु परमावताराय नमः ।
श्रीगुरु परिमलप्रियाय नमः । ९७०
श्रीगुरु चित्तप्रकाशाय नमः ।
श्रीगुरु समुद्यते नमः ।
श्रीगुरु ग्रहनक्षत्रताराणामधिपतये नमः ।
श्रीगुरु आतपाय नमः ।
श्रीगुरु ऋग्यजुस्सामपारङ्गाय नमः ।
श्रीगुरु त्वष्ट्रे नमः ।
श्रीगुरु तमोभेदाय नमः ।
श्रीगुरु तपनाय नमः ।
श्रीगुरु तिमिरोन्मथाय नमः ।
श्रीगुरु तेजसामपि तेजसे नमः । ९८०
श्रीगुरु तमोघ्नाय नमः ।
श्रीगुरु तमोऽभिविघ्नाय नमः ।
श्रीगुरु तप्तचामीकराभाय नमः ।
श्रीगुरु दिनाधिपतये नमः ।
श्रीगुरु ज्योतिर्गणानां पतये नमः ।
श्रीगुरु अनुभवसिद्धये नमः ।
श्रीगुरु भक्तस्नेहाङ्किताय नमः ।
श्रीगुरु श्रुतिशास्त्रागमाय नमः ।
श्रीगुरु प्रणवार्तिप्रभञ्जनाय नमः ।
श्रीगुरु दीननाथाय नमः । ९९०
श्रीगुरु दीनदयाळाय नमः ।
श्रीगुरु दक्षाध्यक्षाय नमः ।
श्रीगुरु तत्त्वमालाभूषिताय नमः ।
श्रीगुरु भार्गवेशाय नमः ।
श्रीगुरु भयकृद्भयनाशनाय नमः ।
श्रीगुरु महापापहरये नमः ।
श्रीगुरु महादोषहरये नमः ।
श्रीगुरु मुक्तिदात्रे नमः ।
श्रीगुरु ब्रह्मेशानाच्युतेशाय नमः ।
श्रीगुरु अनन्तकोटिब्रह्माण्डनायकाय नमः । १०००

श्रीमोक्षफलप्रदाय त्रिगुणात्मकाय नमः ।
इति श्रीमद्सद्गुरु समर्थ गजाननमहाराजसहस्रनामावलिः सम्पूर्णा ॥

श्रीगजाननमहाराजार्पणमस्तु ।
(गण गण गणात बोते । गण गण गणात बोते । गण गण गणात बोते ।
अनन्तकोटी ब्रह्माण्डनायक महाराजाधिराज योगीराज परब्रह्म
सच्चिदानन्द भक्तप्रतिपालक शेगांवनिवासी समर्थ सद्गुरु
श्रीगजानन अवधूतो विजयतेतरां विजयतेतरां विजयतेतराम् ॥

ॐ शान्तिः शान्तिः शान्तिः ।)

आरती (दुपारची)
श्रीमत् सद्गुरू स्वामी जय जय गणराया ।
आपण अवतरला जगि जड जिव ताराया ॥ धृ० ॥

ब्रह्म सनातन जे का ते तू साक्षात
स्थावरजंगमि भरला तुम्हि ओतप्रोत ।
तव लीलेचा लागे कवणा नच अंत
तुज वानाया नुरले शब्दहि भाषेत ॥ १ ॥

वरिवरि वेडेपण ते धारण जरि केले
परि सत्स्वरूपा आपुल्या भक्ता दाखविले ।
निर्जल गदडिसी जल ते आणविले
विहग नभीचे काननि आज्ञेत वागविले ॥ २ ॥

दांभिक गोसाव्याते प्रत्यय दावून
ज्ञानिपणाचा त्याचा हरिला अभिमान ।
ओङ्कारेश्वर क्षेत्री साक्षात् दर्शन
नर्मदेचे भक्ता करवियले आपण ॥ ३ ॥

अगाध शक्ती ऐशी तव सद्गुरुनाथा
दुस्तरशा भवसागरि तरण्या दे हाता ।
वारी सदैव अमुची गुरूवर्या चिंता
दासगणूच्या ठेवा वरद करा माथा ॥ ४ ॥

आरती (संध्याकाळची)
जयजय सत्चित्स्वरूपा स्वामी गणराया ।
अवतरलासी भूवर जडमूढ ताराया ॥ जय० ॥ धृ० ॥

निर्गुणब्रह्म सनातन अव्यय अविनाशी
स्थिरचर व्यापून उरले जे या जगतासी ।
ते तू तत्त्व खरोखर निःसंशय अससी
लीलामात्रे धरिले मानवदेहासी ॥ जय० ॥ १ ॥

होऊ न देशी त्याची जाणीव तू कवणा
करूनी “गणी गण गणात बोते” या भजना ।
धाता हरिहर गुरुवर तूचि सुखसदना
जिकडे पहावे तिकडे तू दिससी नयना ॥ २ ॥

लीला अनंत केल्या बंकटसदनास
पेटविले त्या अग्नीवाचूनि चिलमेस ।
क्षणात आणिले जीवन निर्जल वापीस
केला ब्रह्मगिरीच्या गर्वाचा नाश ॥ जय० ॥ ३ ॥

व्याधी वारून केले कैकां संपन्न
करविले भक्तांलागी विठ्ठल दर्शन ।
भवसिंधू हा तरण्या नौका तव चरण
स्वामी दासगणूचे मान्य करा कवन ॥ जय० ॥ ४ ॥

प्रकाशक : रायकर ब्रदर्स पब्लिशिंग हाऊस प्रा. लि.
२१२ क्रिएटिव्ह इंड. इस्टेट, मुंबई – ११.
मुद्रक – सरस्वती प्रिंटर्स, मुंबई – ११.
लेझरजुळणी – अक्षय फोटोटाईप सेटर्स, चित्रकूट सोसा. ठाणे ४००६०१
नवीन आवृत्ती – २६ जानेवारी २००१ किंमत ६ रुपये

Also Read 1000 Names of Shri Gajanana Maharaja:

1000 Names of Sri Gajanana Maharaja | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Gajanana Maharaja | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top