Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Lakshmi | Sahasranama Stotram 2 Lyrics in Hindi

Shri Lakshmi Sahasranamastotram Lyrics in Hindi:

॥ श्रीलक्ष्मीसहस्रनामस्तोत्रम् 2 ॥
(नारदीयोपपुराणतः)

मित्रसह उवाच-
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
पावनानां हि महसां निदानं त्वं महामुने ॥ १ ॥

अतर्कितेनागमेन तव तुष्टोऽस्मि सर्वदा ।
हृदयं निर्वृतं मेऽद्य महादुःखौघपीडितम् ॥ २ ॥

देवा गृहेषु सन्तुष्टाः तारिताः पितरश्च ये ।
चिराय मे मनस्यस्ति संशयो बलवत्तरः ॥ ३ ॥

पृच्छामि त्वामहं तं वै उत्तरं दातुमर्हसि ।
इष्टं मया च बहुभिः यज्ञैस्सम्पूर्णदक्षिणैः ॥ ४ ॥

दानानि च महार्हाणि पात्रेषु स्पर्शितानि च ।
अनृतं नोक्तपूर्वं मे प्रजा धर्मेण पालिताः ॥ ५ ॥

पतिव्रता महाभागा नित्यं सुस्निग्धभाषिणी ।
पूज्यान् गृहागतान् सर्वानाराधयति नित्यदा ॥ ६ ॥

तथा हि सेवते देवान् यथाऽहमपि नाशकम् ।
भार्याऽनुकूला मे देवी मदयन्ती मनस्विनी ॥ ७ ॥

तथापि दुःखं सम्प्राप्तं मया द्वादशवार्षिकम् ।
राक्षसत्वं महाघोरं सम्पूर्णनरकोपमम् ॥ ८ ॥

तत्र वृत्तानि कार्याणि स्मृत्वा मे वेपते मनः ।
भक्षिताः कति वा तत्र द्विपदाश्च चतुष्पदाः ॥ ९ ॥

तत्सर्वमस्तु तन्नैव चिन्त्यते शापहेतुकम् ।
गुरुपुत्रे गुरुसमः शक्तिः सम्भक्षितो मया ॥ १० ॥

ब्रह्महत्याकृतं पापं कथं मे न भविष्यति ।
शापाद्राक्षसता काले प्राप्ता यद्यपि तन्मया ॥ ११ ॥

रात्रिन्दिवं मे दहति हृदयं हि सबन्धनम् ।
न रोचते मे भुक्तिर्वा सुप्तिर्वापि गतिर्बहिः ॥ १२ ॥

महाबन्धनमेतन्मे राज्यं हि मनुते मनः ।
किन्नु तत्कारणं येन प्राप्तोऽहं तादृशीं शुचम् ॥ १३ ॥

वक्तुमर्हसि सर्वज्ञ तत्प्रायश्चित्तविस्तरम् ।
उपादिश महामन्त्रतन्त्रज्ञ प्रणताय मे ॥ १४ ॥

श्रीनारद उवाच-
श‍ृणु राजन्प्रवक्ष्यामि प्राग्जन्मचरितं तव ।
येनेदृशं त्वया प्राप्तं दुःखमत्यन्तदुस्सहम् ॥ १५ ॥

पुराभूद्बाह्मणः कश्चित्ताम्रपर्णिनदीतटे ।
दरिद्रोऽत्यन्तदुर्भाग्यः बहुपुत्रकुटुम्बवान् ॥ १६ ॥

कृष्णशर्मेति विख्यातः वेदवेदाङ्गतत्ववित् ।
तव भार्याऽभवत्पुण्या सदा चण्डी कुरूपिणी ॥ १७ ॥

किन्तु शक्तिव्रताचारेऽप्रतिमा शुद्धमानसा ।
कटुवाङ्मानिनी नाम्ना क्षुत्पिपासार्दिता सदा ॥ १८ ॥

दारिद्र्यशमनार्थं त्वं सर्वलक्षणलक्षितम् ।
कल्पयित्व श्रियो मूर्तिं भक्त्या पूजितवान्गृहे ॥ १९ ॥

मानिन्यप्यन्वहं भक्त्या गोमयालेपनादिभिः ।
रङ्गवल्याप्यलङ्कृत्य पूजास्थानं गृहे तव ॥ २० ॥

पायसापूपनैवेद्यैः सा त्वां पर्यचरन्मुदा ।
एकदा भृगुवारे त्वां सहस्रकमलार्चनम् ॥ २१ ॥

विधातुं विष्णुपत्न्यास्तु पद्मान्यानयितुं गतः ।
गतेऽर्धदिवसे गेहं प्राप्य खिन्नोऽनयोदितः ॥ २२ ॥

हन्तार्धदिवसोऽतीतः कदा देवानसङ्ख्यकान् ।
अभ्यर्च्याथ श्रियो देव्याः सहस्रकमलार्चनम् ॥ २३ ॥

कृत्वा भुक्त्वा कदाऽन्नं नो दर्शयिष्यसि ताम्यताम् ।
बाला रुदन्ति क्षुधिताः पक्वं भवति शीतलम् ॥ २४ ॥

इति तस्यां भर्त्सयन्त्यां तूष्णीं पूजामधाद्भवान् ।
सहस्रपद्मपूजायां चलन्त्यां मध्यतस्तु सा ॥ २५ ॥

असमर्था क्षुधं सोढुं बालैस्सह बुभोज ह ।
तदा त्वं कुपितोऽप्येनां न च किञ्चिदपि ब्रुवन् ॥ २६ ॥

गृहान्निर्गत्य शान्तात्मा किं कृत्यमिति चिन्तयन् ।
निर्यान्तं त्वां तु सा प्राह क्व गच्छसि सुदुर्मते ॥ २७ ॥

अनिर्वर्त्य श्रियः पूजां प्रारब्धां सुमहादरम् ।
पृथङ्नैवेद्यमस्तीह नास्माभिर्भक्षितं हि तत् ॥ २८ ॥

कालात्ययात्क्षुधार्तानां भुक्तिं देवी सहिष्यते ।
तद्विधेहि श्रियः पूजां मा स्म निष्कारणं क्रुधः ॥ २९ ॥

नरके मा पतो बुद्ध्या मां च पातय मा वृथा ।
इति तस्यां ब्रुवाणायां त्वं गृहान्निरगाः क्रुधा ॥ ३० ॥

सद्यः सन्यस्य विपिनेऽवात्सीस्त्वं विधिना किल ।
यतित्वेऽपि सदा बुद्ध्या पूर्वाश्रमकथां स्मरन् ॥ ३१ ॥

दारिद्र्यं सर्वधर्माणां प्रत्यूहाय प्रवर्तते ।
सत्यप्यस्मिन्धर्मपत्नी अनुकूला भवेद्यदि ॥ ३२ ॥

नरस्य जन्म सुखितं नान्यथाऽर्थशतैरपि ।
वन्ध्याजानिस्स भवतु अनुकूलकलत्रवान् ॥ ३३ ॥

लभते जन्मसाफल्यमेतद्देव्याः प्रसादजम् ।
इत्येवं चिन्तयन्नेव त्यक्त्वा देहं तरोस्तले ॥ ३४ ॥

इक्ष्वाकुवंशे जातस्त्वं राजा मित्रसहाभिधः ।
रुषा परवशो यस्मादसमाप्य श्रियोऽर्चनम् ॥ ३५ ॥

निर्गतोऽसि गृहात्तस्माद्दुःखमेतदुपस्थितम् ।
सापि त्वयि विनिर्याते पश्चात्तापवती भृशम् ॥ ३६ ॥

प्रक्षालिताङ्घ्रिहस्ताऽथ प्रयताऽऽचम्य सत्वरम् ।
नैवेद्यं स्वयमीश्वर्यै प्रणम्य च निवेद्य च ॥ ३७ ॥

अम्ब सर्वस्य लोकस्य जनन्यसि सहस्व तत् ।
आगांसि मम नागारिकेतनोरःस्थलालये ॥ ३८ ॥

यस्यां जातौ तु मे भर्ता तत्पूजापुण्यतो भवेत् ।
भवेयमहमप्यत्र जातौ तं चाप्नुयां यथा ॥ ३९ ॥

कामक्रोधादिहीना स्यां तथाम्बानुग्रहं कुरु ।
इति देवीं प्रार्थयन्ती जीवन्ती कृच्छ्रतो भुवि ॥ ४० ॥

त्यक्त्वा देहं पुनर्जाता राजवंशे सुपावने ।
मदयन्तीति नाम्ना वै तव भार्याऽभवत्पुनः ॥ ४१ ॥

अभुक्ते त्वयि भुत्क्या सा वन्ध्या जाता वधूमणिः ।
उभयोर्भवतोर्लक्ष्मीपूजायामपराधतः ॥ ४२ ॥

उभावपि महादुःखं प्राप्तौ द्वादशवर्षिकम् ।
त्यक्त्वा राज्यं च कोशञ्च दरिद्रावतिदुःखितौ ॥ ४३ ॥

मा ब्रह्महत्यादोषात्त्वं भैषी राजन् कथञ्चन ।
यां जातिमनुविष्टो हि तादृशीं त्वं क्रियामधाः ॥ ४४ ॥

किन्तु भूयश्च्युते राज्याद्भेतव्यं श्रीप्रकोपतः ।
नाम्नां तदद्य श्रीदेव्याः सहस्रेण शतेन च ॥ ४५ ॥

अष्टोत्तरेण पद्मानां पुञ्जतस्तां प्रपूजय ।
भवेत्तव स्थिरं राज्यं दुःखं नाण्वपि ते भवेत् ॥ ४६ ॥

भार्या ते सापि शुश्रूषां स्वयमेव करोतु ते ।
वर्षमात्रं पूजिता सा लक्ष्मीर्नारायणप्रिया ॥ ४७ ॥

युवयोस्सर्वकामानां दात्री स्यान्नात्र संशयः ।
स्त्रीसङ्गप्रतिहन्ताऽस्ति शापो यद्यपि ते प्रभो ॥ ४८ ॥

प्रसोष्यते च तनयं तव भार्या कथञ्चन ।
पुत्रपौत्राभिवृद्ध्या त्वं मोदिष्यसि महेन्द्रवत् ॥ ४९ ॥

यथा पृष्टं महाभाग दुःखहेतुस्तवोदितः ।
उक्तस्तत्परिहारोऽपि किमिच्छसि पुनर्वद ॥ ५० ॥

राजोवाच-
धन्योऽस्म्यनुगृहीतोऽस्मि महर्षे कृपया तव ।
मत्तो न विद्यते कश्चिल्लोकेऽस्मिन् भाग्यवत्तरः ॥ ५१ ॥

तव पादाब्जयुगले प्रणामानां शतं शतम् ।
करोमि पाहि मां विप्र कुलोत्तंस दयानघ ॥ ५२ ॥

नाम्नां सहस्रं श्रीदेव्या अष्टोत्तरशताधिकम् ।
प्रब्रूहि मे मुनिश्रेष्ठ पूजाया विधिमप्यथ ॥ ५३ ॥

जपस्य च विधिं तेषां नाम्नां शुश्रूषवे वद ।
सूत उवाच-
इति राज्ञा मुनिश्रेष्ठः पृष्टस्सविनयं ततः ॥ ५४ ॥

नमस्कृत्य श्रियै पश्चाद्ध्यात्वोवाच महीपतिम् ।
श्रीनारद उवाच-
सम्यक् पृष्टं महाराज सर्वलोकहितं त्वया ॥ ५५ ॥

वक्ष्यामि तानि नामानि पूजाञ्चापि यथाक्रमम् ।
पलमानसुवर्णेन रजतेनाथ ताम्रतः ॥ ५६ ॥

चतुर्भुजां पद्मधरां वराभयविशोभिनीम् ।
निषण्णां फुल्लकमले चतुर्दन्तैः सितैर्गजैः ॥ ५७ ॥

सुवर्णघण्टामुखरैः कृतक्षीराभिषेचनाम् ।
कटकाङ्गदमञ्जीररशनादि विभूषणैः ॥ ५८ ॥

विभूषितां क्षौमवस्त्रां सिन्दूरतिलकाञ्चिताम् ।
प्रसन्नवदनाम्भोजां प्रपन्नार्तिविनाशिनीम् ॥ ५९ ॥

छत्रचामरहस्ताढ्यैः सेवितामप्सरोगणैः ।
कृत्वैवं प्रतिमां तां च प्रतिष्ठाप्य यथाविधि ॥ ६० ॥

श्रीं लक्ष्म्यै नम इत्येव ध्यानावाहनपूर्वकान् ।
उवचारांश्चतुष्षष्टिं कल्पयेत गृहे सुधीः ॥ ६१ ॥

प्रतिमाया अलाभे तु लक्ष्म्यास्सम्प्राप्य चालयम् ।
कारयेदुपचारांस्तु यथाविध्यर्चकैर्मुदा ॥ ६२ ॥

तस्याप्यभावे त्वालेख्ये लिखितां वर्णकैस्तथा ।
पूजयेत्तस्य चाभावे कृतां चन्दनदारुणा ॥ ६३ ॥

तदभावे चन्दनेन रचितां पूजयेद्रमाम् ।
एषामभावे विकचे कमले कर्णिकागताम् ॥ ६४ ॥

ध्यात्वा तथाविधां देवीमादरेण प्रपूजयेत् ।
कमलानां सहस्रेणाप्यष्टोत्तरशतेन च ॥ ६५ ॥

अर्चयेदिन्दिरापादौ ध्यात्वाभीष्टानि चेतसि ।
श्रीदेव्या नामसाहस्रं अष्टोत्तरशताधिकम् ॥ ६६ ॥

अथातस्सम्प्रवक्ष्यामि श‍ृणु नान्यमना नृप ।
पारायणप्रकारः ॥

ॐ अस्य श्रीमहालक्ष्मीसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः ।
अनुष्टुपछन्दः । श्रीमहालक्ष्मीर्देवता ।
ह्रां बीजम् । ह्रिं शक्तिः । ह्रूं कीलकम् ।
श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे
श्रीमहालक्ष्मीसहस्रनाममन्त्रजपे विनियोगः ॥

ॐ ह्लां हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । अङ्गुष्ठाभ्याण् नमः ।
मं ह्लीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो न आवह । तर्जनीभ्यां नमः ।
हां ह्लूं तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । मध्यमाभ्यां नमः ।
लं ह्लैं यस्यां हिरण्यं विन्देयं गामश्वम्पुरुषानहम् । अनामिकाभ्यां नमः ।
क्ष्म्यैं ह्लौं श्रियं देवीमुपह्वये श्रीर्मा देवी जुषतम् ।
करतलकरपृष्ठाभ्यां नमः ॥

ॐ ह्लां कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
हृदयाय नमः ।
मं ह्लीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।
शिरसे स्वाहा ।
हां ह्लूं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
शिखायै वषट् ।
लं ह्लैं तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे
नश्यतां त्वां वृणे ।
कवचाय हुम् ।
क्ष्म्यैं ह्रौं आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव
वृक्षोऽथ बिल्वः । नेत्रत्रयाय वौषट् ।
नमः ह्लः तस्य फलानि तपसा नुदान्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ।
अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम्-
लक्ष्मीदेवीं द्विपद्माभयवरदकरां तप्तकार्तस्वराभां
शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमानाम् ।
रत्नौघाबद्धमौलिं विमलतरदुकूलार्तवालेपनाढ्यां
पद्माक्षीं पद्मनाभोरसि कृतवसतिं पद्मगां चिन्तयामि ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं वह्न्यात्मिकायै । दीपं दर्शयामि ।
वं अमृतात्मिकायै । अमृतं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ।
पारायणान्ते ॐ ह्लां उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
हृदयाय नमः ।
मं ह्लीं प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ।
शिरसे स्वाहा ।
हां ह्लूं क्षुत्पिपासामलां ज्येष्ठां अलक्ष्मीं नाशयाम्यहम् ।
शिखायै वषट् ।
लं ह्लैं अभूतिमसमृद्धिञ्च सर्वां निर्णुद मे गृहात् ।
कवचाय हुम् ।
क्ष्म्यैं ह्लौं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
नैत्रत्रयाय वौषट् ।
नमः ह्लः ईश्वरीं सर्वभूतानां तामिहोपह्नये श्रियम् ।
अस्त्राय हट् ॥

भूर्भुवस्सुवरोमिति दिग्विमोकः ।

ध्यानम् ।
लमित्यादि पञ्चपूजा ।

अथ श्रीलक्ष्मीसहस्रनामस्तोत्रम् ॥

श्रीनारद उवाच –
महालक्ष्मीर्महेशाना महामाया मलापहा ।
विष्णुपत्नी विधीशार्च्या विश्वयोनिर्वरप्रदा ॥ १ ॥

धात्री विधात्री धर्मिष्ठा धम्मिल्लोद्भासिमल्लिका ।
भार्गवी भक्तिजननी भवनाथा भवार्चिता ॥ २ ॥

भद्रा भद्रप्रदा भव्या भक्ताभीष्टफलप्रदा ।
प्रळयस्था प्रसिद्धा मा प्रकृष्टैश्वर्यदायिनी ॥ ३ ॥

विष्णुशक्तिर्विष्णुमाया विष्णुवक्षःस्थलस्थिता ।
वाग्रूपा वाग्विभूतिज्ञा वाक्प्रदा वरदा वरा ॥ ४ ॥

सम्पत्प्रदा सर्वशक्तिः संविद्रूपा समाऽसमा ।
हरिद्राभा हरिन्नाथपूजिता हरिमोहिनी ॥ ५ ॥

हतपापा हतखला हिताहितविवर्जिता ।
हिताहितपराऽहेया हर्षदा हर्षरूपिणी ॥ ६ ॥

वेदशास्त्रालिसंसेव्या वेदरूपा विधिस्तुता ।
श्रुतिः स्मृतिर्मतिः साध्वी श्रुताऽश्रुतधरा धरा ॥ ७ ॥

श्रीः श्रिताघध्वान्तभानुः श्रेयसी श्रेष्ठरूपिणी ।
इन्दिरा मन्दिरान्तस्था मन्दुरावासिनी मही ॥ ८ ॥

धनलक्ष्मीर्धनकरी धनिप्रीता धनप्रदा ।
धानासमृद्धिदा धुर्या धुताघा धौतमानसा ॥ ९ ॥

धान्यलक्ष्मीर्दारिताघा दारिद्र्यविनिवारिणी ।
वीरलक्ष्मीर्वीरवन्द्या वीरखड्गाग्रवासिनी ॥ १० ॥

अक्रोधनाऽलोभपरा ललिता लोभिनाशिनी ।
लोकवन्द्या लोकमाता लोचनाधःकृतोत्पला ॥ ११ ॥

हस्तिहस्तोपमानोरुः हस्तद्वयधृताम्बुजा ।
हस्तिकुम्भोपमकुचा हस्तिकुम्भस्थलस्थिता ॥ १२ ॥

राजलक्ष्मी राजराजसेविता राज्यदायिनी ।
राकेन्दुसुन्दरी रस्या रसालरसभाषणा ॥ १३ ॥

कोशवृद्धिः कोटिदात्री कोटिकोटिरविप्रभा ।
कर्माराढ्या कर्मगम्या कर्मणां फलदायिनी ॥ १४ ॥

धैर्यप्रदा धैर्यरूपा धीरा धीरसमर्चिता ।
पतिव्रता परतरपुरुषार्थप्रदाऽपरा ॥ १५ ॥

पद्मालया पद्मकरा पद्माक्षी पद्मधारिणी ।
पद्मिनी पद्मदा पद्मा पद्मशङ्खादिसेविता ॥ १६ ॥

दिव्या दिव्याङ्गरागाढ्या दिव्यादिव्यस्वरूपधृत् ।
दयानिधिर्दानपरा दानवारातिभामिनी ॥ १७ ॥

देवकार्यपरा देवी दैत्येन्द्रपरिपूजिता ।
नारायणी नादगता नाकराजसमर्चिता ॥ १८ ॥

नक्षत्रनाथवदना नरसिंहप्रियाऽनला ।
जगद्रूपा जगन्नाथा जङ्गमाजङ्गमाकृतिः ॥ १९ ॥

कविता कञ्जनिलया कम्रा कलिनिषेधिनी ।
कारुण्यसिन्धुः कमला कमलाक्षी कुचोन्नता ॥ २० ॥

बलिप्रिया बलिहरी बलिनी बलिसंस्तुता ।
हीरभूषा हीनदोषा हानिहर्त्री हतासुरा ॥ २१ ॥

हव्यकव्यार्चिता हत्यादिकपातकनाशिणी ।
विशुद्धसत्त्वा विवशा विश्वबाधाहरी वधूः ॥ २२ ॥

ब्रह्माणी ब्रह्मजननी ब्रह्मरूपा बृहद्वपुः ।
बन्दीकृतामरवधूमोचिनी बन्धुरालका ॥ २३ ॥

बिलेशयाङ्गनावन्द्या बीभत्सरहिताऽबला ।
भोगिनी भुवनाधीशा भोगिभोगशयाऽभया ॥ २४ ॥

दामोदरप्रिया दान्ता दाशेशपरिसेविता ।
जामदग्न्यप्रिया जह्नुतनया पावनाङ्घिरका ॥ २५ ॥

क्षीरोदमथनोद्भूता क्षीराक्ता क्षितिरूपिणी ।
क्षेमङ्करी क्षयकरी क्षेत्रज्ञा क्षेत्रदायिनी ॥ २६ ॥

स्वयंवृताच्युता स्वीयरक्षिणी स्वत्वदायिनी ।
तारकेशमुखी तार्क्ष्यस्वामिनी तारिताश्रिता ॥ २७ ॥

गुणातीता गुणवती गुण्या गरुडसंस्थिता ।
गेया गयाक्षेत्रगता गानतुष्टा गतिप्रदा ॥ २८ ॥

शेषरूपा शेषशायिभामिनी शिष्टसम्मता ।
शेवधिः शोषिताशेषभुवना शोभनाकृतिः ॥ २९ ॥

पाञ्चरात्रार्चिता पाञ्चजन्यधार्यङ्कवासिनी ।
पाषण्डद्वेषिणी पाशमोचनी पामरप्रिया ॥ ३० ॥

भयङ्करी भयहरी भर्तृभक्ता भवापहा ।
ह्रीर्ह्रीमती हृततमाः हतमाया हताशुभा ॥ ३१ ॥

रघुवंशस्नुषा रामा रम्या रामप्रिया रमा ।
सीरध्वजसुता सीता सीमातीतगुणोज्ज्वला ॥ ३२ ॥

जानकी जगदानन्ददायिनी जगतीभवा ।
भूगर्भसम्भवा भूतिः भूषिताङ्गी भृतानता ॥ ३३ ॥

वेदस्तवा वेदवती वैदेही वेदवित्प्रिया ।
वेदान्तवेद्या वीर्याढ्या वीरपत्नी विशिष्टधीः ॥ ३४ ॥

शिवचापारोपपणा शिवा शिवपरार्चिता ।
साकेतवासिनी साधुस्वान्तगा स्वादुभक्षिणी ॥ ३५ ॥

गुहागता गुहनता गुहागतमुनिस्तुता ।
दरस्मिता दनुजसंहर्त्री दशरथस्नुषा ॥ ३६ ॥

दायप्रदा दानफला दक्षा दाशरथिप्रिया ।
कान्ता कान्तारगा काम्या कारणातीतविग्रहा ॥ ३७ ॥

वीरा विराधसंहर्त्री विश्वमायाविधायिनी ।
वेद्या वैद्यप्रिया वैद्या वेधोविष्णुशिवाकृतिः ॥ ३८ ॥

खरदूषणकालाग्निः खरभानुकुलस्नुषा ।
शूरा शूर्पणखाभङ्गकारिणी श्रुतवल्लभा ॥ ३९ ॥

सुवर्णमृगतृष्णाढ्या सुवर्णसदृशाङ्गका ।
सुमित्रासुखदा सूतसंस्तुता सुतदारदा ॥ ४० ॥

सुमित्रानुग्रहपरा सुमन्त्रा सुप्रतिष्ठिता ।
श्यामा श्यामलनेत्रान्ता श्यामन्यग्रोधसेविनी ॥ ४१ ॥

तुङ्गस्थानप्रदा तुङ्गा गङ्गाप्रार्थनतत्परा ।
गतिप्रिया गर्भरूपा गतिर्गतिमती च गौः ॥ ४२ ॥

गर्वदूरा गर्वहरी गतिनिर्जितहंसिका ।
दशाननवधोद्युक्ता दयासिन्धुर्दशातिगा ॥ ४३ ॥

सेतुहेतुर्हेतुहीना हेतुहेतुमदात्मिका ।
हनूमत्स्वामिनी हृष्टा हृष्टपुष्टजनस्तुता ॥ ४४ ॥

वामकेशी वामनेत्री वाद्या वादिजयप्रदा ।
धनधान्यकरी धर्म्या धर्माधर्मफलप्रदा ॥ ४५ ॥

समुद्रतनया स्तुत्या समुद्रा सद्रसप्रदा ।
सामप्रिया सामनुता सान्त्वोक्तिः सायुधा सती ॥ ४६ ॥

शीतीकृताग्निः शीतांशुमुखी शीलवती शिशुः ।
भस्मीकृतासुरपुरा भरताग्रजभामिनी ॥ ४७ ॥

राक्षसीदुःखदा राज्ञी राक्षसीगणरक्षिणी ।
सरस्वती सरिद्रूपा सन्नुता सद्गतिप्रदा ॥ ४८ ॥

क्षमावती क्षमाशीला क्षमापुत्री क्षमाप्रदा ।
भर्तृभक्तिपरा भर्तृदैवता भरतस्तुता ॥ ४९ ॥

दूषणारातिदयिता दयितालिङ्गनोत्सुका ।
अल्पमध्याऽल्पधीदूरा कल्पवल्ली कलाधरा ॥ ५० ॥

सुग्रीववन्द्या सुग्रीवा व्यग्रीभावावितानता ।
नीलाश्मभूषा नीलादिस्तुता नीलोत्पलेक्षणा ॥ ५१ ॥

न्याय्या न्यायपराऽऽराध्या न्यायान्यायफलप्रदा ।
पुण्यदा पुण्यलभ्या च पुरुषोत्तमभामिनी ॥ ५२ ॥

पुरुषार्थप्रदा पुण्या पण्या फणिपतिस्तुता ।
अशोकवनिकास्थानाऽशोका शोकविनाशिनी ॥ ५३ ॥

शोभारूपा शुभा शुभ्रा शुभ्रदन्ता शुचिस्मिता ।
पुरुहूतस्तुता पूर्णा पूर्णरूपा परेशया ॥ ५४ ॥

दर्भाग्रधीर्दहरगा दर्भब्रह्मास्त्रभामिनी ।
त्रैलोक्यमाता त्रैलोक्यमोहिनी त्रातवायसा ॥ ५५ ॥

त्राणैककार्या त्रिदशा त्रिदशाधीशसेविता ।
लक्ष्मणा लक्ष्मणाराध्या लक्ष्मणाग्रजनायिका ॥ ५६ ॥

लङ्काविनाशिनी लक्ष्या ललना ललिताशया ।
तारकाख्यप्रिया तारा तारिका तार्क्ष्यगा तरिः ॥ ५७ ॥

ताटकारातिमहिषी तापत्रयकुठारिका ।
ताम्राधरा तार्क्ष्यनुता ताम्राक्षी तारितानता ॥ ५८ ॥

रघुवंशपताका श्रीरघुनाथसधर्मिणी ।
वनप्रिया वनपरा वनजाक्षी विनीतिदा ॥ ५९ ॥

विद्याप्रिया विद्वदीड्या विद्याऽविद्याविनाशिनी ।
सर्वाधारा शमपरा शरभङ्गमुनिस्तुता ॥ ६० ॥

बिल्वप्रिया बलिमती बलिसंस्तुतवैभवा ।
बलिराक्षससंहर्त्री बहुका बहुविग्रहा ॥ ६१ ॥

क्षत्रियान्तकरारातिभार्या क्षत्रियवंशजा ।
शरणागतसंरक्षा शरचापासिपूजिता ॥ ६२ ॥

शरीरभाजितरतिः शरीरजहरस्तुता ।
कल्याणी करुणामूर्तिः कलुषघ्नी कविप्रिया ॥ ६३ ॥

अचक्षुरश्रुतिरपादाप्राणा चामना अधीः ।
अपाणिपादाऽप्यव्यक्ता व्यक्ता व्यञ्जितविष्टपा ॥ ६४ ॥

शमीप्रिया सकलदा शर्मदा शर्मरूपिणी ।
सुतीक्ष्णवन्दनीयाङ्घ्रिः सुतवद्वत्सला सुधीः ॥ ६५ ॥

सुतीक्ष्णदण्डा सुव्यक्ता सुतीभूतजगत्त्रया ।
मधुरा मधुरालापा मधुसूदनभामिनी ॥ ६६ ॥

माध्वी च माधवसती माधवीकुसुमप्रिया ।
परा परभृतालापा परापरगतिप्रदा ॥ ६७ ॥

वाल्मीकिवदनाम्भोधिसुधा बलिरिपुस्तुता ।
नीलाङ्गदादिविनुता नीलाङ्गदविभूषिता ॥ ६८ ॥

विद्याप्रदा वियन्मध्या विद्याधरकृतस्तवा ।
कुल्या कुशलदा कल्या कला कुशलवप्रसूः ॥ ६९ ॥

वशिनी विशदा वश्या वन्द्या वन्दारुवत्सला ।
माहेन्द्री महदा मह्या मीनाक्षी मीनकेतना ॥ ७० ॥

कमनीया कलामूर्तिः कुपिताऽकुपिता कृपा ।
अनसूयाङ्गरागाङ्काऽनसूया सूरिवन्दिता ॥ ७१ ॥

अम्बा बिम्बाधरा कम्बुकन्धरा मन्थरा उमा ।
रामानुगाऽऽरामचरी रात्रिञ्चरभयङ्करी ॥ ७२ ॥

एकवेणीधरा भूमिशयना मलिनाम्बरा ।
रक्षोहरी गिरिलसद्वक्षोजा ज्ञानविग्रहा ॥ ७३ ॥

मेधा मेधाविनी मेध्या मैथिली मातृवर्जिता ।
अयोनिजा वयोनित्या पयोनिधिसुता पृथुः ॥ ७४ ॥

वानरर्क्षपरीवारा वारिजास्या वरान्विता ।
दयार्द्राऽभयदा भद्रा निद्रामुद्रा मुदायतिः ॥ ७५ ॥

गृध्रमोक्षप्रदा गृध्नुः गृहीतवरमालिका ।
श्वश्रेयसप्रदा शश्वद्भवा शतधृतिप्रसूः ॥ ७६ ॥

शरत्पद्मपदा शान्ता श्वशुरार्पितभूषणा ।
लोकाधारा निरानन्दा नीरागा नीरजप्रिया ॥ ७७ ॥

नीरजा निस्तमा निःस्वा नीरीतिर्नीतिनैपुणा ।
नारीमणिर्नराकारा निराकाराऽनिराकृता ॥ ७८ ॥

कौमारी कौशलनिधिः कौशिकी कौस्तुभस्वसा ।
सुधाकरानुजा सुभ्रूः सुजाता सोमभूषणा ॥ ७९ ॥

काली कलापिनी कान्तिः कौशेयाम्बरमण्डिता ।
शशक्षतजसंरक्तचन्दनालिप्तगात्रका ॥ ८० ॥

मञ्जीरमण्डितपदा मञ्जुवाक्या मनोरमा ।
गायत्र्यर्थस्वरूपा च गायत्री गोगतिप्रदा ॥ ८१ ॥

धन्याऽक्षरात्मिका धेनुः धार्मिका धर्मवर्धिनी ।
एलालकाऽप्येधमानकृपा कृसरतर्पिता ॥ ८२ ॥

कृष्णा कृष्णालका कृष्टा कष्टघ्नी खण्डिताशरा ।
कलालापा कलहकृद्दूरा काव्याब्धिकौमुदी ॥ ८३ ॥

अकारणा कारणात्मा कारणाविनिवर्तिनी ।
कविप्रिया कवनदा कृतार्था कृष्णभामिनी ॥ ८४ ॥

रुक्मिणी रुक्मिभगिनी रुचिरा रुचिदा रुचिः ।
रुक्मप्रिया रुक्मभूषा रूपिणी रूपवर्जिता ॥ ८५ ॥पृ
अभीष्मा भीष्मतनया भीतिहृद्भूतिदायिनी ।
सत्या सत्यव्रता सह्या सत्यभामा शुचिव्रता ॥ ८६ ॥

सम्पन्ना संहिता सम्पत् सवित्री सवितृस्तुता ।
द्वारकानिलया द्वारभूता द्विपदगा द्विपात् ॥ ८७ ॥

एकैकात्मैकरूपैकपत्नी चैकेश्वरी प्रसूः ।
अज्ञानध्वान्तसूर्यार्चिः दारिद्र्याग्निघनावली ॥ ८८ ॥

प्रद्युम्नजननी प्राप्या प्रकृष्टा प्रणतिप्रिया ।
वासुदेवप्रिया वास्तुदोषघ्नी वार्धिसंश्रिता ॥ ८९ ॥

वत्सला कृत्स्नलावण्या वर्ण्या गण्या स्वतन्तिरका ।
भक्ता भक्तपराधीना भवानी भवसेविता ॥ ९० ॥

राधापराधसहनी राधिताशेषसज्जना ।
कोमला कोमलमतिः कुसुमाहितशेखरा ॥ ९१ ॥

कुरुविन्दमणिश्रेणीभूषणा कौमुदीरुचिः ।
अम्लानमाल्या सम्मानकारिणी सरयूरुचिः ॥ ९२ ॥

कटाक्षनृत्यत्करुणा कनकोज्ज्वलभूषणा ।
निष्टप्तकनकाभाङ्गी नीलकुञ्चितमूर्धजा ॥ ९३ ॥

विश‍ृङ्खला वियोनिस्था विद्यमाना विदांवरा ।
श‍ृङ्गारिणी शिरीषाङ्गी शिशिरा शिरसि स्थिता ॥ ९४ ॥

सूर्यात्मिका सूरिनम्या सूर्यमण्डलवासिनी ।
वह्निशैत्यकरी वह्निप्रविष्टा वह्निशोभिता ॥ ९५ ॥

निर्हेतुरक्षिणी निष्काभरणा निष्कदायिनी ।
निर्ममा निर्मितजगन्निस्तमस्का निराश्रया ॥ ९६ ॥

निरयार्तिहरी निघ्ना निहिता निहतासुरा ।
राज्याभिषिक्ता राज्येशी राज्यदा राजिताश्रिता ॥ ९७ ॥

राकेन्दुवदना रात्रिचरघ्नी राष्ट्रवल्लभा ।
श्रिताच्युतप्रिया श्रोत्री श्रीदामसखवल्लभा ॥ ९८ ॥

रमणी रमणीयाङ्गी रमणीयगुणाश्रया ।
रतिप्रिया रतिकरी रक्षोघ्नी रक्षिताण्डका ॥ ९९ ॥

रसरूपा रसात्मैकरसा रसपराश्रिता ।
रसातलस्थिता रासतत्परा रथगामिनी ॥ १०० ॥

अश्वारूढा गजारूढा शिबिकातलशायिनी ।
चलत्पादा चलद्वेणी चतुरङ्गबलानुगा ॥ १०१ ॥

चञ्चच्चन्द्रकराकारा चतुर्थी चतुराकृतिः ।
चूर्णीकृताशरा चूर्णालका चूतफलप्रिया ॥ १०२ ॥

शिखाशीघ्रा शिखाकारा शिखाविधृतमल्लिका ।
शिक्षाशिक्षितमूर्खालिः शीताऽशीता शताकृतिः ॥ १०३ ॥

वैष्णवी विष्णुसदृशी विष्णुलोकप्रदा वृषा ।
वीणागानप्रिया वीणा वीणाधरमुनिस्तुता ॥ १०४ ॥

वैदिकी वैदिकाचारप्रीता वैदूर्यभूषणा ।
सुन्दराङ्गी सुहृत्स्फीता साक्षिणी साक्षमालिका ॥ १०५ ॥

क्रिया क्रियापरा क्रूरा क्रूरराक्षसहारिणी ।
तल्पस्था तरणिस्थाना तापत्रयनिवारिणी ॥ १०६ ॥

तीर्णप्रतिज्ञा तीर्थेशी तीर्थपादा तिथिप्रिया ।
चर्या चरणदा चीर्णा चीराङ्का चत्वरस्थिता ॥ १०७ ॥

लता लताङ्गी लावण्या लघ्वी लक्ष्याशरालया ।
लीला लीलाहतखला लीना लीढा शुभावलिः ॥ १०८ ॥

लूतोपमाना लूनाघा लोलाऽलोलविभूतिदा ।
अमर्त्या मर्त्यसुलभा मानुषी मानवी मनुः ॥ १०९ ॥

सुगन्धा सुहिता सूक्ष्मा सूक्ष्ममध्या सुतोज्ज्वला ।
मणिर्मणिमती मञ्जुगमना महिता मुनिः ॥ ११० ॥

मिताऽमितसुखाकारा मीलिता मीनलोचना ।
गोमती गोकुलस्थाना गोदा गोकुलवासिनी ॥ १११ ॥

गजेन्द्रगामिनी गम्या माद्री मायाविनी मधुः ।
त्रिलोचननुता त्रिष्टुबनष्टुप्पङ्क्तिरूपिणी ॥ ११२ ॥

द्विपात्त्रिपादष्टपदी नवपाच्च चतुष्पदी ।
पङ्क्त्याननोपदेष्ट्री च शारदा पङ्क्तिपावनी ॥ ११३ ॥

शेखरीभूतशीतांशुः शेषतल्पाधिशायिनी ।
शेमुषी मुषिताशेषपातका मातृकामयी ॥ ११४ ॥

शिववन्द्या शिखरिणी हरिणी करिणी सृणिः ।
जगच्चक्षुर्जगन्माता जङ्गमाजङ्गमप्रसूः ॥ ११५ ॥

सर्वशब्दा सर्वमुक्तिः सर्वभक्तिस्समाहिता ।
क्षीरप्रिया क्षालिताघा क्षीराम्बुधिसुताऽक्षया ॥ ११६ ॥

मायिनी मथनोद्भूता मुग्धा दुग्धोपमस्थिता ।
वशगा वामनयना हंसिनी हंससेविता ॥ ११७ ॥

अनङ्गाऽनङ्गजननी सुतुङ्गपददायिनी ।
विश्वा विश्वेडिता विश्वधात्री विश्वाधिकार्थदा ॥ ११८ ॥

गद्यपद्यस्तुता गन्त्री गच्छन्ती गरुडासना ।
पश्यन्ती श‍ृण्वती स्पर्शकर्त्री रसनिरूपिणी ॥ ११९ ॥

भृत्यप्रिया भृतिकरी भरणीया भयापहा ।
प्रकर्षदा प्रसिद्धेशा प्रमाणं प्रमितिः प्रमा ॥ १२० ॥

आकाशरूपिण्यध्यस्ता मध्यस्था मध्यमा मितिः ।
तलोदरी तलकरी तटिद्रूपा तरङ्गिणी ॥ १२१ ॥

अकम्पा कम्पितरिपुः जम्भारिसुखदायिनी ।
दयाविष्टा शिष्टसुहृत् विष्टरश्रवसःप्रिया ॥ १२२ ॥

हृषीकसुखदा हृद्याऽभीता भीतार्तिहारिणी ।
माता मनुमुखाराध्या मातङ्गी मानिताखिला ॥ १२३ ॥

भृगुप्रिया भ्रुगुसुता भार्गवेड्या महाबला ।
अनुकूलाऽमलतनुः लोपहीना लिपिस्तुता ॥ १२४ ॥

अन्नदाऽन्नस्वरूपऽन्नपूर्णाऽपर्णा ऋणापहा ।
वृन्दा वृन्दावनरतिः बन्दीभूतामरीस्तुता ॥ १२५ ॥

तेजस्विनी तुर्यपूज्या तेजस्त्रितयरूपिणी ।
षडास्यजयदा षष्ठी षडूर्मिपरिवर्जिता ॥ १२६ ॥

षड्जप्रिया सत्त्वरूपा सव्यमार्गप्रपूजिता ।
सनातनतनुस्सन्ना सम्पन्मूर्तिः सरीसृपा ॥ १२७ ॥

जिताशा जन्मकर्मादिनाशिनी ज्येष्ठरूपिणी ।
जनार्दनहृदावासा जनानन्दा जयाऽजनिः ॥ १२८ ॥

वासना वासनाहन्त्री वामा वामविलोचना ।
पयस्विनी पूततनुः पात्री परिषदर्चिता ॥ १२९ ॥

महामोहप्रमथिनी महाहर्षा महाधृतिः ।
महावीर्या महाचर्या महाप्रीता महागुणा ॥ १३० ॥

महाशक्तिर्महासक्तिः महाज्ञाना महारतिः ।
महापूज्या महेज्या च महालाभप्रदा मही ॥ १३१ ॥

महासम्पन्महाकम्पा महालक्ष्या महाशया ।
महारूपा महाधूपा महामतिर्महामहा ॥ १३२ ॥

महारोगहरी मुक्ता महालोभहरी मृडा ।
मेदस्विनी मातृपूज्या मेया मा मातृरूपिणी ॥ १३३ ॥

नित्यमुक्ता नित्यबुद्धा नित्यतृप्ता निधिप्रदा ।
नीतिज्ञा नीतिमद्वन्द्या नीता प्रीताच्युतप्रिया ॥ १३४ ॥

मित्रप्रिया मित्रविन्दा मित्रमण्डलशोभिनी ।
निरङ्कुशा निराधारा निरास्थाना निरामया ॥ १३५ ॥

निर्लेपा निःस्पृहा नीलकबरी नीरजासना ।
निराबाधा निराकर्त्री निस्तुला निष्कभूषिता ॥ १३६ ॥

निरञ्जना निर्मथना निष्क्रोधा निष्परिग्रहा ।
निर्लोभा निर्मला नित्यतेजा नित्यकृपान्विता ॥ १३७ ॥

धनाढ्या धर्मनिलया धनदा धनदार्चिता ।
धर्मकर्त्री धर्मगोप्त्री धर्मिणी धर्मदेवता ॥ १३८ ॥

धारा धरित्री धरणिः धुतपापा धुताशरा ।
स्त्रीदेवताऽक्रोधनाथाऽमोहाऽलोभाऽमितार्थदा ॥ १३९ ॥

कालरूपाऽकालवशा कालज्ञा कालपालिनी ।
ज्ञानिध्येया ज्ञानिगम्या ज्ञानदानपरायणा ॥ १४० ॥

इति श्रीनारदीयोपपुराणान्तर्गतं श्रीलक्ष्मीसहस्रनामस्तोत्रं २ सम्पूर्णम् ॥

Also Read 1000 Names of Shri Laxmi:

1000 Names of of Sri Lakshmi | Sahasranama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Lakshmi | Sahasranama Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top