Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Lakshmi | Sahasranama Stotram 2 Lyrics in English

Shri Lakshmi Sahasranamastotram Lyrics in English:

॥ srilaksmisahasranamastotram  2 ॥

(naradiyopapuranatah)

mitrasaha uvaca-
bhagavan sarvadharmajna sarvasastravisarada ।
pavananam hi mahasam nidanam tvam mahamune ॥ 1 ॥

atarkitenagamena tava tusto’smi sarvada ।
hrdayam nirvrtam me’dya mahaduhkhaughapiḍitam ॥ 2 ॥

deva grhesu santustah taritah pitarasca ye ।
ciraya me manasyasti samsayo balavattarah ॥ 3 ॥

prcchami tvamaham tam vai uttaram datumarhasi ।
istam maya ca bahubhih yajnaissampurnadaksinaih ॥ 4 ॥

danani ca maharhani patresu sparsitani ca ।
anrtam noktapurvam me praja dharmena palitah ॥ 5 ॥

pativrata mahabhaga nityam susnigdhabhasini ।
pujyan grhagatan sarvanaradhayati nityada ॥ 6 ॥

tatha hi sevate devan yatha’hamapi nasakam ।
bharya’nukula me devi madayanti manasvini ॥ 7 ॥

tathapi duhkham sampraptam maya dvadasavarsikam ।
raksasatvam mahaghoram sampurnanarakopamam ॥ 8 ॥

tatra vrttani karyani smrtva me vepate manah ।
bhaksitah kati va tatra dvipadasca catuspadah ॥ 9 ॥

tatsarvamastu tannaiva cintyate sapahetukam ।
guruputre gurusamah saktih sambhaksito maya ॥ 10 ॥

brahmahatyakrtam papam katham me na bhavisyati ।
sapadraksasata kale prapta yadyapi tanmaya ॥ 11 ॥

ratrindivam me dahati hrdayam hi sabandhanam ।
na rocate me bhuktirva suptirvapi gatirbahih ॥ 12 ॥

mahabandhanametanme rajyam hi manute manah ।
kinnu tatkaranam yena prapto’ham tadrsim sucam ॥ 13 ॥

vaktumarhasi sarvajna tatprayascittavistaram ।
upadisa mahamantratantrajna pranataya me ॥ 14 ॥

srinarada uvaca-
srnu rajanpravaksyami pragjanmacaritam tava ।
yenedrsam tvaya praptam duhkhamatyantadussaham ॥ 15 ॥

purabhudbahmanah kascittamraparninaditate ।
daridro’tyantadurbhagyah bahuputrakutumbavan ॥ 16 ॥

krsnasarmeti vikhyatah vedavedangatatvavit ।
tava bharya’bhavatpunya sada canḍi kurupini ॥ 17 ॥

kintu saktivratacare’pratima suddhamanasa ।
katuvanmanini namna ksutpipasardita sada ॥ 18 ॥

daridryasamanartham tvam sarvalaksanalaksitam ।
kalpayitva sriyo murtim bhaktya pujitavangrhe ॥ 19 ॥

maninyapyanvaham bhaktya gomayalepanadibhih ।
rangavalyapyalankrtya pujasthanam grhe tava ॥ 20 ॥

payasapupanaivedyaih sa tvam paryacaranmuda ।
ekada bhrguvare tvam sahasrakamalarcanam ॥ 21 ॥

vidhatum visnupatnyastu padmanyanayitum gatah ।
gate’rdhadivase geham prapya khinno’nayoditah ॥ 22 ॥

hantardhadivaso’titah kada devanasankhyakan ।
abhyarcyatha sriyo devyah sahasrakamalarcanam ॥ 23 ॥

krtva bhuktva kada’nnam no darsayisyasi tamyatam ।
bala rudanti ksudhitah pakvam bhavati sitalam ॥ 24 ॥

iti tasyam bhartsayantyam tusnim pujamadhadbhavan ।
sahasrapadmapujayam calantyam madhyatastu sa ॥ 25 ॥

asamartha ksudham soḍhum balaissaha bubhoja ha ।
tada tvam kupito’pyenam na ca kincidapi bruvan ॥ 26 ॥

grhannirgatya santatma kim krtyamiti cintayan ।
niryantam tvam tu sa praha kva gacchasi sudurmate ॥ 27 ॥

anirvartya sriyah pujam prarabdham sumahadaram ।
prthannaivedyamastiha nasmabhirbhaksitam hi tat ॥ 28 ॥

kalatyayatksudhartanam bhuktim devi sahisyate ।
tadvidhehi sriyah pujam ma sma niskaranam krudhah ॥ 29 ॥

narake ma pato buddhya mam ca pataya ma vrtha ।
iti tasyam bruvanayam tvam grhanniragah krudha ॥ 30 ॥

sadyah sanyasya vipine’vatsistvam vidhina kila ।
yatitve’pi sada buddhya purvasramakatham smaran ॥ 31 ॥

daridryam sarvadharmanam pratyuhaya pravartate ।
satyapyasmindharmapatni anukula bhavedyadi ॥ 32 ॥

narasya janma sukhitam nanyatha’rthasatairapi ।
vandhyajanissa bhavatu anukulakalatravan ॥ 33 ॥

labhate janmasaphalyametaddevyah prasadajam ।
ityevam cintayanneva tyaktva deham tarostale ॥ 34 ॥

iksvakuvamse jatastvam raja mitrasahabhidhah ।
rusa paravaso yasmadasamapya sriyo’rcanam ॥ 35 ॥

nirgato’si grhattasmadduhkhametadupasthitam ।
sapi tvayi viniryate pascattapavati bhrsam ॥ 36 ॥

praksalitanghrihasta’tha prayata”camya satvaram ।
naivedyam svayamisvaryai pranamya ca nivedya ca ॥ 37 ॥

amba sarvasya lokasya jananyasi sahasva tat ।
agamsi mama nagariketanorahsthalalaye ॥ 38 ॥

yasyam jatau tu me bharta tatpujapunyato bhavet ।
bhaveyamahamapyatra jatau tam capnuyam yatha ॥ 39 ॥

kamakrodhadihina syam tathambanugraham kuru ।
iti devim prarthayanti jivanti krcchrato bhuvi ॥ 40 ॥

tyaktva deham punarjata rajavamse supavane ।
madayantiti namna vai tava bharya’bhavatpunah ॥ 41 ॥

abhukte tvayi bhutkya sa vandhya jata vadhumanih ।
ubhayorbhavatorlaksmipujayamaparadhatah ॥ 42 ॥

ubhavapi mahaduhkham praptau dvadasavarsikam ।
tyaktva rajyam ca kosanca daridravatiduhkhitau ॥ 43 ॥

ma brahmahatyadosattvam bhaisi rajan kathancana ।
yam jatimanuvisto hi tadrsim tvam kriyamadhah ॥ 44 ॥

kintu bhuyascyute rajyadbhetavyam sriprakopatah ।
namnam tadadya sridevyah sahasrena satena ca ॥ 45 ॥

astottarena padmanam punjatastam prapujaya ।
bhavettava sthiram rajyam duhkham nanvapi te bhavet ॥ 46 ॥

bharya te sapi susrusam svayameva karotu te ।
varsamatram pujita sa laksmirnarayanapriya ॥ 47 ॥

yuvayossarvakamanam datri syannatra samsayah ।
strisangapratihanta’sti sapo yadyapi te prabho ॥ 48 ॥

prasosyate ca tanayam tava bharya kathancana ।
putrapautrabhivrddhya tvam modisyasi mahendravat ॥ 49 ॥

yatha prstam mahabhaga duhkhahetustavoditah ।
uktastatpariharo’pi kimicchasi punarvada ॥ 50 ॥

rajovaca-
dhanyo’smyanugrhito’smi maharse krpaya tava ।
matto na vidyate kascilloke’smin bhagyavattarah ॥ 51 ॥

tava padabjayugale pranamanam satam satam ।
karomi pahi mam vipra kulottamsa dayanagha ॥ 52 ॥

namnam sahasram sridevya astottarasatadhikam ।
prabruhi me munisrestha pujaya vidhimapyatha ॥ 53 ॥

japasya ca vidhim tesam namnam susrusave vada ।
suta uvaca-
iti rajna munisresthah prstassavinayam tatah ॥ 54 ॥

namaskrtya sriyai pascaddhyatvovaca mahipatim ।
srinarada uvaca-
samyak prstam maharaja sarvalokahitam tvaya ॥ 55 ॥

vaksyami tani namani pujancapi yathakramam ।
palamanasuvarnena rajatenatha tamratah ॥ 56 ॥

caturbhujam padmadharam varabhayavisobhinim ।
nisannam phullakamale caturdantaih sitairgajaih ॥ 57 ॥

suvarnaghantamukharaih krtaksirabhisecanam ।
katakangadamanjirarasanadi vibhusanaih ॥ 58 ॥

vibhusitam ksaumavastram sinduratilakancitam ।
prasannavadanambhojam prapannartivinasinim ॥ 59 ॥

chatracamarahastaḍhyaih sevitamapsaroganaih ।
krtvaivam pratimam tam ca pratisthapya yathavidhi ॥ 60 ॥

srim laksmyai nama ityeva dhyanavahanapurvakan ।
uvacaramscatussastim kalpayeta grhe sudhih ॥ 61 ॥

pratimaya alabhe tu laksmyassamprapya calayam ।
karayedupacaramstu yathavidhyarcakairmuda ॥ 62 ॥

tasyapyabhave tvalekhye likhitam varnakaistatha ।
pujayettasya cabhave krtam candanadaruna ॥ 63 ॥

tadabhave candanena racitam pujayedramam ।
esamabhave vikace kamale karnikagatam ॥ 64 ॥

dhyatva tathavidham devimadarena prapujayet ।
kamalanam sahasrenapyastottarasatena ca ॥ 65 ॥

arcayedindirapadau dhyatvabhistani cetasi ।
sridevya namasahasram astottarasatadhikam ॥ 66 ॥

athatassampravaksyami srnu nanyamana nrpa ।
parayanaprakarah ॥

Om̃ asya srimahalaksmisahasranamastotramahamantrasya narada rsih ।
anustupachandah । srimahalaksmirdevata ।
hram bijam । hrim saktih । hrum kilakam ।
srimahalaksmiprasadasiddhyarthe
srimahalaksmisahasranamamantrajape viniyogah ॥

Om̃ hlam hiranyavarnam harinim suvarnarajatasrajam । angusthabhyan namah ।
mam hlim candram hiranmayim laksmim jatavedo na avaha । tarjanibhyam namah ।
ham hlum tam ma avaha jatavedo laksmimanapagaminim । madhyamabhyam namah ।
lam hlaim yasyam hiranyam vindeyam gamasvampurusanaham । anamikabhyam namah ।
ksmyaim hlaum sriyam devimupahvaye srirma devi jusatam ।
karatalakaraprsthabhyam namah ॥

Om̃ hlam kamsosmitam hiranyaprakaramardram jvalantim trptam tarpayantim ।
hrdayaya namah ।
mam hlim padme sthitam padmavarnam tamihopahvaye sriyam ।
sirase svaha ।
ham hlum candram prabhasam yasasa jvalantim sriyam loke devajustamudaram ।
sikhayai vasat ।
lam hlaim tam padminimim saranamaham prapadye’laksmirme
nasyatam tvam vrne ।
kavacaya hum ।
ksmyaim hraum adityavarne tapaso’dhijato vanaspatistava
vrkso’tha bilvah । netratrayaya vausat ।
namah hlah tasya phalani tapasa nudantu mayantarayasca bahya alaksmih ।
astraya phat । bhurbhuvassuvaromiti digbandhah ॥

dhyanam-
laksmidevim dvipadmabhayavaradakaram taptakartasvarabham
subhrabhrabhebhayugmadvayakaradhrtakumbhadbhirasicyamanam ।
ratnaughabaddhamaulim vimalataradukulartavalepanaḍhyam
padmaksim padmanabhorasi krtavasatim padmagam cintayami ॥

lam prthivyatmikayai gandham samarpayami ।
ham akasatmikayai puspani samarpayami ।
yam vayvatmikayai dhupamaghrapayami ।
ram vahnyatmikayai । dipam darsayami ।
vam amrtatmikayai । amrtam nivedayami ।
sam sarvatmikayai sarvopacaran samarpayami ।
parayanante Om̃ hlam upaitu mam devasakhah kirtisca manina saha ।
hrdayaya namah ।
mam hlim pradurbhuto’smi rastre’sminkirtimrddhim dadatu me ।
sirase svaha ।
ham hlum ksutpipasamalam jyestham alaksmim nasayamyaham ।
sikhayai vasat ।
lam hlaim abhutimasamrddhinca sarvam nirnuda me grhat ।
kavacaya hum ।
ksmyaim hlaum gandhadvaram duradharsam nityapustam karisinim ।
naitratrayaya vausat ।
namah hlah isvarim sarvabhutanam tamihopahnaye sriyam ।
astraya hat ॥

bhurbhuvassuvaromiti digvimokah ।

dhyanam ।
lamityadi pancapuja ।

atha srilaksmisahasranamastotram ॥

srinarada uvaca –
mahalaksmirmahesana mahamaya malapaha ।
visnupatni vidhisarcya visvayonirvaraprada ॥ 1 ॥

dhatri vidhatri dharmistha dhammillodbhasimallika ।
bhargavi bhaktijanani bhavanatha bhavarcita ॥ 2 ॥

bhadra bhadraprada bhavya bhaktabhistaphalaprada ।
praḷayastha prasiddha ma prakrstaisvaryadayini ॥ 3 ॥

visnusaktirvisnumaya visnuvaksahsthalasthita ।
vagrupa vagvibhutijna vakprada varada vara ॥ 4 ॥

sampatprada sarvasaktih samvidrupa sama’sama ।
haridrabha harinnathapujita harimohini ॥ 5 ॥

hatapapa hatakhala hitahitavivarjita ।
hitahitapara’heya harsada harsarupini ॥ 6 ॥

vedasastralisamsevya vedarupa vidhistuta ।
srutih smrtirmatih sadhvi sruta’srutadhara dhara ॥ 7 ॥

srih sritaghadhvantabhanuh sreyasi srestharupini ।
indira mandirantastha manduravasini mahi ॥ 8 ॥

dhanalaksmirdhanakari dhaniprita dhanaprada ।
dhanasamrddhida dhurya dhutagha dhautamanasa ॥ 9 ॥

dhanyalaksmirdaritagha daridryavinivarini ।
viralaksmirviravandya virakhaḍgagravasini ॥ 10 ॥

akrodhana’lobhapara lalita lobhinasini ।
lokavandya lokamata locanadhahkrtotpala ॥ 11 ॥

hastihastopamanoruh hastadvayadhrtambuja ।
hastikumbhopamakuca hastikumbhasthalasthita ॥ 12 ॥

rajalaksmi rajarajasevita rajyadayini ।
rakendusundari rasya rasalarasabhasana ॥ 13 ॥

kosavrddhih kotidatri kotikotiraviprabha ।
karmaraḍhya karmagamya karmanam phaladayini ॥ 14 ॥

dhairyaprada dhairyarupa dhira dhirasamarcita ।
pativrata paratarapurusarthaprada’para ॥ 15 ॥

padmalaya padmakara padmaksi padmadharini ।
padmini padmada padma padmasankhadisevita ॥ 16 ॥

divya divyangaragaḍhya divyadivyasvarupadhrt ।
dayanidhirdanapara danavaratibhamini ॥ 17 ॥

devakaryapara devi daityendraparipujita ।
narayani nadagata nakarajasamarcita ॥ 18 ॥

naksatranathavadana narasimhapriya’nala ।
jagadrupa jagannatha jangamajangamakrtih ॥ 19 ॥

kavita kanjanilaya kamra kalinisedhini ।
karunyasindhuh kamala kamalaksi kuconnata ॥ 20 ॥

balipriya balihari balini balisamstuta ।
hirabhusa hinadosa hanihartri hatasura ॥ 21 ॥

havyakavyarcita hatyadikapatakanasini ।
visuddhasattva vivasa visvabadhahari vadhuh ॥ 22 ॥

brahmani brahmajanani brahmarupa brhadvapuh ।
bandikrtamaravadhumocini bandhuralaka ॥ 23 ॥

bilesayanganavandya bibhatsarahita’bala ।
bhogini bhuvanadhisa bhogibhogasaya’bhaya ॥ 24 ॥

damodarapriya danta dasesaparisevita ।
jamadagnyapriya jahnutanaya pavananghiraka ॥ 25 ॥

ksirodamathanodbhuta ksirakta ksitirupini ।
ksemankari ksayakari ksetrajna ksetradayini ॥ 26 ॥

svayamvrtacyuta sviyaraksini svatvadayini ।
tarakesamukhi tarksyasvamini taritasrita ॥ 27 ॥

gunatita gunavati gunya garuḍasamsthita ।
geya gayaksetragata ganatusta gatiprada ॥ 28 ॥

sesarupa sesasayibhamini sistasammata ।
sevadhih sositasesabhuvana sobhanakrtih ॥ 29 ॥

pancaratrarcita pancajanyadharyankavasini ।
pasanḍadvesini pasamocani pamarapriya ॥ 30 ॥

bhayankari bhayahari bhartrbhakta bhavapaha ।
hrirhrimati hrtatamah hatamaya hatasubha ॥ 31 ॥

raghuvamsasnusa rama ramya ramapriya rama ।
siradhvajasuta sita simatitagunojjvala ॥ 32 ॥

janaki jagadanandadayini jagatibhava ।
bhugarbhasambhava bhutih bhusitangi bhrtanata ॥ 33 ॥

vedastava vedavati vaidehi vedavitpriya ।
vedantavedya viryaḍhya virapatni visistadhih ॥ 34 ॥

sivacaparopapana siva sivapararcita ।
saketavasini sadhusvantaga svadubhaksini ॥ 35 ॥

guhagata guhanata guhagatamunistuta ।
darasmita danujasamhartri dasarathasnusa ॥ 36 ॥

dayaprada danaphala daksa dasarathipriya ।
kanta kantaraga kamya karanatitavigraha ॥ 37 ॥

vira viradhasamhartri visvamayavidhayini ।
vedya vaidyapriya vaidya vedhovisnusivakrtih ॥ 38 ॥

kharadusanakalagnih kharabhanukulasnusa ।
sura surpanakhabhangakarini srutavallabha ॥ 39 ॥

suvarnamrgatrsnaḍhya suvarnasadrsangaka ।
sumitrasukhada sutasamstuta sutadarada ॥ 40 ॥

sumitranugrahapara sumantra supratisthita ।
syama syamalanetranta syamanyagrodhasevini ॥ 41 ॥

tungasthanaprada tunga gangaprarthanatatpara ।
gatipriya garbharupa gatirgatimati ca gauh ॥ 42 ॥

garvadura garvahari gatinirjitahamsika ।
dasananavadhodyukta dayasindhurdasatiga ॥ 43 ॥

setuheturhetuhina hetuhetumadatmika ।
hanumatsvamini hrsta hrstapustajanastuta ॥ 44 ॥

vamakesi vamanetri vadya vadijayaprada ।
dhanadhanyakari dharmya dharmadharmaphalaprada ॥ 45 ॥

samudratanaya stutya samudra sadrasaprada ।
samapriya samanuta santvoktih sayudha sati ॥ 46 ॥

sitikrtagnih sitamsumukhi silavati sisuh ।
bhasmikrtasurapura bharatagrajabhamini ॥ 47 ॥

raksasiduhkhada rajni raksasiganaraksini ।
sarasvati saridrupa sannuta sadgatiprada ॥ 48 ॥

ksamavati ksamasila ksamaputri ksamaprada ।
bhartrbhaktipara bhartrdaivata bharatastuta ॥ 49 ॥

dusanaratidayita dayitalinganotsuka ।
alpamadhya’lpadhidura kalpavalli kaladhara ॥ 50 ॥

sugrivavandya sugriva vyagribhavavitanata ।
nilasmabhusa niladistuta nilotpaleksana ॥ 51 ॥

nyayya nyayapara”radhya nyayanyayaphalaprada ।
punyada punyalabhya ca purusottamabhamini ॥ 52 ॥

purusarthaprada punya panya phanipatistuta ।
asokavanikasthana’soka sokavinasini ॥ 53 ॥

sobharupa subha subhra subhradanta sucismita ।
puruhutastuta purna purnarupa paresaya ॥ 54 ॥

darbhagradhirdaharaga darbhabrahmastrabhamini ।
trailokyamata trailokyamohini tratavayasa ॥ 55 ॥

tranaikakarya tridasa tridasadhisasevita ।
laksmana laksmanaradhya laksmanagrajanayika ॥ 56 ॥

lankavinasini laksya lalana lalitasaya ।
tarakakhyapriya tara tarika tarksyaga tarih ॥ 57 ॥

tatakaratimahisi tapatrayakutharika ।
tamradhara tarksyanuta tamraksi taritanata ॥ 58 ॥

raghuvamsapataka sriraghunathasadharmini ।
vanapriya vanapara vanajaksi vinitida ॥ 59 ॥

vidyapriya vidvadiḍya vidya’vidyavinasini ।
sarvadhara samapara sarabhangamunistuta ॥ 60 ॥

bilvapriya balimati balisamstutavaibhava ।
baliraksasasamhartri bahuka bahuvigraha ॥ 61 ॥

ksatriyantakararatibharya ksatriyavamsaja ।
saranagatasamraksa saracapasipujita ॥ 62 ॥

sarirabhajitaratih sarirajaharastuta ।
kalyani karunamurtih kalusaghni kavipriya ॥ 63 ॥

acaksurasrutirapadaprana camana adhih ।
apanipada’pyavyakta vyakta vyanjitavistapa ॥ 64 ॥

samipriya sakalada sarmada sarmarupini ।
sutiksnavandaniyanghrih sutavadvatsala sudhih ॥ 65 ॥

sutiksnadanḍa suvyakta sutibhutajagattraya ।
madhura madhuralapa madhusudanabhamini ॥ 66 ॥

madhvi ca madhavasati madhavikusumapriya ।
para parabhrtalapa paraparagatiprada ॥ 67 ॥

valmikivadanambhodhisudha baliripustuta ।
nilangadadivinuta nilangadavibhusita ॥ 68 ॥

vidyaprada viyanmadhya vidyadharakrtastava ।
kulya kusalada kalya kala kusalavaprasuh ॥ 69 ॥

vasini visada vasya vandya vandaruvatsala ।
mahendri mahada mahya minaksi minaketana ॥ 70 ॥

kamaniya kalamurtih kupita’kupita krpa ।
anasuyangaraganka’nasuya surivandita ॥ 71 ॥

amba bimbadhara kambukandhara manthara uma ।
ramanuga”ramacari ratrincarabhayankari ॥ 72 ॥

ekavenidhara bhumisayana malinambara ।
raksohari girilasadvaksoja jnanavigraha ॥ 73 ॥

medha medhavini medhya maithili matrvarjita ।
ayonija vayonitya payonidhisuta prthuh ॥ 74 ॥

vanararksaparivara varijasya varanvita ।
dayardra’bhayada bhadra nidramudra mudayatih ॥ 75 ॥

grdhramoksaprada grdhnuh grhitavaramalika ।
svasreyasaprada sasvadbhava satadhrtiprasuh ॥ 76 ॥

saratpadmapada santa svasurarpitabhusana ।
lokadhara nirananda niraga nirajapriya ॥ 77 ॥

niraja nistama nihsva niritirnitinaipuna ।
narimanirnarakara nirakara’nirakrta ॥ 78 ॥

kaumari kausalanidhih kausiki kaustubhasvasa ।
sudhakaranuja subhruh sujata somabhusana ॥ 79 ॥

kali kalapini kantih kauseyambaramanḍita ।
sasaksatajasamraktacandanaliptagatraka ॥ 80 ॥

manjiramanḍitapada manjuvakya manorama ।
gayatryarthasvarupa ca gayatri gogatiprada ॥ 81 ॥

dhanya’ksaratmika dhenuh dharmika dharmavardhini ।
elalaka’pyedhamanakrpa krsaratarpita ॥ 82 ॥

krsna krsnalaka krsta kastaghni khanḍitasara ।
kalalapa kalahakrddura kavyabdhikaumudi ॥ 83 ॥

akarana karanatma karanavinivartini ।
kavipriya kavanada krtartha krsnabhamini ॥ 84 ॥

rukmini rukmibhagini rucira rucida rucih ।
rukmapriya rukmabhusa rupini rupavarjita ॥ 85 ॥pr
abhisma bhismatanaya bhitihrdbhutidayini ।
satya satyavrata sahya satyabhama sucivrata ॥ 86 ॥

sampanna samhita sampat savitri savitrstuta ।
dvarakanilaya dvarabhuta dvipadaga dvipat ॥ 87 ॥

ekaikatmaikarupaikapatni caikesvari prasuh ।
ajnanadhvantasuryarcih daridryagnighanavali ॥ 88 ॥

pradyumnajanani prapya prakrsta pranatipriya ।
vasudevapriya vastudosaghni vardhisamsrita ॥ 89 ॥

vatsala krtsnalavanya varnya ganya svatantiraka ।
bhakta bhaktaparadhina bhavani bhavasevita ॥ 90 ॥

radhaparadhasahani radhitasesasajjana ।
komala komalamatih kusumahitasekhara ॥ 91 ॥

kuruvindamanisrenibhusana kaumudirucih ।
amlanamalya sammanakarini sarayurucih ॥ 92 ॥

kataksanrtyatkaruna kanakojjvalabhusana ।
nistaptakanakabhangi nilakuncitamurdhaja ॥ 93 ॥

visrnkhala viyonistha vidyamana vidamvara ।
srngarini sirisangi sisira sirasi sthita ॥ 94 ॥

suryatmika surinamya suryamanḍalavasini ।
vahnisaityakari vahnipravista vahnisobhita ॥ 95 ॥

nirheturaksini niskabharana niskadayini ।
nirmama nirmitajagannistamaska nirasraya ॥ 96 ॥

nirayartihari nighna nihita nihatasura ।
rajyabhisikta rajyesi rajyada rajitasrita ॥ 97 ॥

rakenduvadana ratricaraghni rastravallabha ।
sritacyutapriya srotri sridamasakhavallabha ॥ 98 ॥

ramani ramaniyangi ramaniyagunasraya ।
ratipriya ratikari raksoghni raksitanḍaka ॥ 99 ॥

rasarupa rasatmaikarasa rasaparasrita ।
rasatalasthita rasatatpara rathagamini ॥ 100 ॥

asvaruḍha gajaruḍha sibikatalasayini ।
calatpada caladveni caturangabalanuga ॥ 101 ॥

cancaccandrakarakara caturthi caturakrtih ।
curnikrtasara curnalaka cutaphalapriya ॥ 102 ॥

sikhasighra sikhakara sikhavidhrtamallika ।
siksasiksitamurkhalih sita’sita satakrtih ॥ 103 ॥

vaisnavi visnusadrsi visnulokaprada vrsa ।
vinaganapriya vina vinadharamunistuta ॥ 104 ॥

vaidiki vaidikacaraprita vaiduryabhusana ।
sundarangi suhrtsphita saksini saksamalika ॥ 105 ॥

kriya kriyapara krura kruraraksasaharini ।
talpastha taranisthana tapatrayanivarini ॥ 106 ॥

tirnapratijna tirthesi tirthapada tithipriya ।
carya caranada cirna ciranka catvarasthita ॥ 107 ॥

lata latangi lavanya laghvi laksyasaralaya ।
lila lilahatakhala lina liḍha subhavalih ॥ 108 ॥

lutopamana lunagha lola’lolavibhutida ।
amartya martyasulabha manusi manavi manuh ॥ 109 ॥

sugandha suhita suksma suksmamadhya sutojjvala ।
manirmanimati manjugamana mahita munih ॥ 110 ॥

mita’mitasukhakara milita minalocana ।
gomati gokulasthana goda gokulavasini ॥ 111 ॥

gajendragamini gamya madri mayavini madhuh ।
trilocananuta tristubanastuppanktirupini ॥ 112 ॥

dvipattripadastapadi navapacca catuspadi ।
panktyananopadestri ca sarada panktipavani ॥ 113 ॥

sekharibhutasitamsuh sesatalpadhisayini ।
semusi musitasesapataka matrkamayi ॥ 114 ॥

sivavandya sikharini harini karini srnih ।
jagaccaksurjaganmata jangamajangamaprasuh ॥ 115 ॥

sarvasabda sarvamuktih sarvabhaktissamahita ।
ksirapriya ksalitagha ksirambudhisuta’ksaya ॥ 116 ॥

mayini mathanodbhuta mugdha dugdhopamasthita ।
vasaga vamanayana hamsini hamsasevita ॥ 117 ॥

ananga’nangajanani sutungapadadayini ।
visva visveḍita visvadhatri visvadhikarthada ॥ 118 ॥

gadyapadyastuta gantri gacchanti garuḍasana ।
pasyanti srnvati sparsakartri rasanirupini ॥ 119 ॥

bhrtyapriya bhrtikari bharaniya bhayapaha ।
prakarsada prasiddhesa pramanam pramitih prama ॥ 120 ॥

akasarupinyadhyasta madhyastha madhyama mitih ।
talodari talakari tatidrupa tarangini ॥ 121 ॥

akampa kampitaripuh jambharisukhadayini ।
dayavista sistasuhrt vistarasravasahpriya ॥ 122 ॥

hrsikasukhada hrdya’bhita bhitartiharini ।
mata manumukharadhya matangi manitakhila ॥ 123 ॥

bhrgupriya bhrugusuta bhargaveḍya mahabala ।
anukula’malatanuh lopahina lipistuta ॥ 124 ॥

annada’nnasvarupa’nnapurna’parna rnapaha ।
vrnda vrndavanaratih bandibhutamaristuta ॥ 125 ॥

tejasvini turyapujya tejastritayarupini ।
saḍasyajayada sasthi saḍurmiparivarjita ॥ 126 ॥

saḍjapriya sattvarupa savyamargaprapujita ।
sanatanatanussanna sampanmurtih sarisrpa ॥ 127 ॥

jitasa janmakarmadinasini jyestharupini ।
janardanahrdavasa janananda jaya’janih ॥ 128 ॥

vasana vasanahantri vama vamavilocana ।
payasvini putatanuh patri parisadarcita ॥ 129 ॥

mahamohapramathini mahaharsa mahadhrtih ।
mahavirya mahacarya mahaprita mahaguna ॥ 130 ॥

mahasaktirmahasaktih mahajnana maharatih ।
mahapujya mahejya ca mahalabhaprada mahi ॥ 131 ॥

mahasampanmahakampa mahalaksya mahasaya ।
maharupa mahadhupa mahamatirmahamaha ॥ 132 ॥

maharogahari mukta mahalobhahari mrḍa ।
medasvini matrpujya meya ma matrrupini ॥ 133 ॥

nityamukta nityabuddha nityatrpta nidhiprada ।
nitijna nitimadvandya nita pritacyutapriya ॥ 134 ॥

mitrapriya mitravinda mitramanḍalasobhini ।
nirankusa niradhara nirasthana niramaya ॥ 135 ॥

nirlepa nihsprha nilakabari nirajasana ।
nirabadha nirakartri nistula niskabhusita ॥ 136 ॥

niranjana nirmathana niskrodha nisparigraha ।
nirlobha nirmala nityateja nityakrpanvita ॥ 137 ॥

dhanaḍhya dharmanilaya dhanada dhanadarcita ।
dharmakartri dharmagoptri dharmini dharmadevata ॥ 138 ॥

dhara dharitri dharanih dhutapapa dhutasara ।
stridevata’krodhanatha’moha’lobha’mitarthada ॥ 139 ॥

kalarupa’kalavasa kalajna kalapalini ।
jnanidhyeya jnanigamya jnanadanaparayana ॥ 140 ॥

iti srinaradiyopapuranantargatam srilaksmisahasranamastotram 2 sampurnam ॥

Also Read 1000 Names of Shri Laxmi:

1000 Names of of Sri Lakshmi | Sahasranama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Lakshmi | Sahasranama Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top