Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Purushottama | Sahasranama Stotram Lyrics in English

About the composition:

This sahasranAmastotra was composed by Shri Vallabhacharya. There is an incident in the life of Shri Gopinathji, elder son of Shri Vallabhacharya, connected with his zeal towards Bhagavata Purana. It was a practice with him, right from his youth, to read Shri Bhagavata Purana regularly. He was so obsessed with its reading that he would not even eat unless he would complete Shri Bhagavata.

Very much worried about this adamant attitude of Gopinathji, Shri Vallabhacharya had composed one Stotra (a poem
praising the greatness) containing one thousand names of Purna Purushottama, all extracted from Shri Bhagavata
Purana, and advised his son to read this work daily so that he could have the same complete effect of reading Shri
Bhagavata Purana.

This Purushottama Sahasranama Stotra, is one of the original works of Shri Vallabhacharya and is much venerated.

Shri Purushottamasahasranamastotram Lyrics in English:

॥ sripurusottamasahasranamastotram ॥
viniyogah
puranapuruso visnuh purusottama ucyate ।
namnam sahasram vaksyami tasya bhagavatoddhrtam ॥ 1 ॥

yasya prasadadvagisah prajesa vibhavonnatah ।
ksudra api bhavantyasu srikrsnam tam nato’smyaham ॥ 2 ॥

ananta eva krsnasya lila namapravartikah ।
ukta bhagavate guhah prakata api kutracit ॥ 3 ॥

atastani pravaksyami namani muravairinah ।
sahasram yaistu pathitaih pathitam syacchukamrtam ॥ 4 ॥

krsnanamasahasrasya rsiragnirnirupitah ।
gayatri ca tatha chando devata purusottamah ॥ 5 ॥

viniyogah samastesu purusarthesu vai matah ।
bijam bhaktapriyah saktih satyavagucyate harih ॥ 6 ॥

bhaktoddharanayatnastu mantro’tra paramo matah ।
avataritabhaktamsah kilakam parikirtitam ॥ 7 ॥

astram sarvasamarthasca govindah kavacam matam ।
puruso dhyanamatroktah siddhih saranasamsmrtih ॥ 8 ॥

adhikaralila
srikrsnah saccidanando nityalilavinodakrt ।
sarvagamavinodi ca laksmisah purusottamah ॥ 9 ॥

adikalah sarvakalah kalatma mayayavrtah ।
bhaktoddharaprayatnatma jagatkarta jaganmayah ॥ 10 ॥

namalilaparo visnurvyasatma sukamoksadah ।
vyapivaikunthadata ca srimadbhagavatagamah ॥ 11 ॥

sukavagamrtabdhinduh saunakadyakhilestadah ।
bhaktipravartakastrata vyasacintavinasakah ॥ 12 ॥

sarvasiddhantavagatma naradadyakhilestadah ।
antaratma dhyanagamyo bhaktiratnapradayakah ॥ 13 ॥

muktopasrpyah purnatma muktanam rativardhanah ।
bhaktakaryaikanirato draunyastravinivarakah ॥ 14 ॥

bhaktasmayapraneta ca bhaktavakparipalakah ।
brahmanyadevo dharmatma bhaktanam ca pariksakah ॥ 15 ॥

asannahitakarta ca mayahitakarah prabhuh ।
uttarapranadata ca brahmastravinivarakah ॥ 16 ॥

sarvatah panavapatih pariksicchuddhikaranam ।
guhatma sarvavedesu bhaktaikahrdayaṅgamah ॥ 17 ॥

kuntistutyah prasannatma paramadbhutakaryakrt ।
bhismamuktipradah svami bhaktamohanivarakah ॥ 18 ॥

sarvavasthasu samsevyah samah sukhahitapradah ।
krtakrtyah sarvasaksi bhaktastrirativardhanah ॥ 19 ॥

sarvasaubhagyanilayah paramascaryarupadhrk ।
ananyapurusasvami dvarakabhagyabhajanam ॥ 20 ॥

bijasamskarakarta ca pariksijjanaposakah ।
sarvatrapurnagunakah sarvabhusanabhusitah ॥ 21 ॥

sarvalaksanadata ca dhrtarastravimuktidah ।
sanmargaraksako nityam vidurapritipurakah ॥ 22 ॥

lilavyamohakarta ca kaladharmapravartakah ।
panavanam moksadata pariksidbhagyavardhanah ॥ 23 ॥

kalinigrahakarta ca dharmadinam ca posakah ।
satsaṅgajanahetusca sribhagavatakaranam ॥ 24 ॥

prakrtadrstamargasca ॥ ॥ ॥ ॥ ॥ ॥ continued
jnana-sadhana-lila
॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ srotavyah sakalagamaih ।
kirtitavyah suddhabhavaih smartavyascatmavittamaih ॥ 25 ॥

anekamargakarta ca nanavidhagatipradah ।
purusah sakaladharah sattvaikanilayatmabhuh ॥ 26 ॥

sarvadhyeyo yogagamyo bhaktya grahyah surapriyah ।
janmadisarthakakrtirlilakarta patih satam ॥ 27 ॥

adikarta tattvakarta sarvakarta visaradah ।
nanavatarakarta ca brahmavirbhavakaranam ॥ 28 ॥

dasalilavinodi ca nanasrstipravartakah ।
anekakalpakarta ca sarvadosavivarjitah ॥ 29 ॥

sargalila
vairagyahetustirthatma sarvatirthaphalapradah ।
tirthasuddhaikanilayah svamargapariposakah ॥ 30 ॥

tirthakirtirbhaktagamyo bhaktanusayakaryakrt ।
bhaktatulyah sarvatulyah svecchasarvapravartakah ॥ 31 ॥

gunatito’navadyatma sargalilapravartakah ।
saksatsarvajagatkarta mahadadipravartakah ॥ 32 ॥

mayapravartakah saksi mayarativivardhanah ।
akasatma caturmurtiscaturdha bhutabhavanah ॥ 33 ॥

rajahpravartako brahma maricyadipitamahah ।
vedakarta yajnakarta sarvakarta’mitatmakah ॥ 34 ॥

anekasrstikarta ca dasadhasrstikarakah ।
yajnaṅgo yajnavaraho bhudharo bhumipalakah ॥ 35 ॥

seturvidharano jaitro hiranyaksantakah surah ।
ditikasyapakamaikahetusrstipravartakah ॥ 36 ॥

devabhayapradata ca vaikunthadhipatirmahan ।
sarvagarvaprahari ca sanakadyakhilarthadah ॥ 37 ॥

sarvasvasanakarta ca bhaktatulyahavapradah ।
kalalaksanahetusca sarvarthajnapakah parah ॥ 38 ॥

bhaktonnatikarah sarvaprakarasukhadayakah ।
nanayuddhapraharano brahmasapavimocakah ॥ 39 ॥

pustisargapraneta ca gunasrstipravartakah ।
kardamestapradata ca devahutyakhilarthadah ॥ 40 ॥

suklanarayanah satyakaladharmapravartakah ।
jnanavatarah santatma kapilah kalanasakah ॥ 41 ॥

trigunadhipatih saṅkhyasastrakarta visaradah ।
sargadusanahari ca pustimoksapravartakah ॥ 42 ॥

laukikanandadata ca brahmanandapravartakah ।
bhaktisiddhantavakta ca sagunajnanadipakah ॥ 43 ॥

atmapradah purnakamo yogatma yogabhavitah ।
jivanmuktipradah srimananyabhaktipravartakah ॥ 44 ॥

kalasamarthyadata ca kaladosanivarakah ।
garbhottamajnanadata karmamarganiyamakah ॥ 45 ॥

sarvamarganirakarta bhaktimargaikaposakah ।
siddhihetuh sarvahetuh sarvascaryaikakaranam ॥ 46 ॥

cetanacetanapatih samudraparipujitah ।
saṅkhyacaryastutah siddhapujitah sarvapujitah ॥ 47 ॥

visargalila
visargakarta sarvesah kotisuryasamaprabhah ।
anantagunagambhiro mahapurusapujitah ॥ 48 ॥

anantasukhadata ca brahmakotiprajapatih ।
sudhakotisvasthyahetuh kamadhukkotikamadah ॥ 49 ॥

samudrakotigambhirastirthakotisamahvayah ।
sumerukotiniskampah kotibrahmandavigrahah ॥ 50 ॥

kotyasvamedhapapaghno vayukotimahabalah ।
kotindujagadanandi sivakotiprasadakrt ॥ 51 ॥

sarvasadgunamahatmyah sarvasadgunabhajanam ।
manvadiprerako dharmo yajnanarayanah parah ॥ 52 ॥

akutisunurdevendro rucijanma’bhayapradah ।
daksinapatirojasvi kriyasaktih parayanah ॥ 53 ॥

dattatreyo yogapatiryogamargapravartakah ।
anasuyagarbharatnamrsivamsavivardhanah ॥ 54 ॥

gunatrayavibhagajnascaturvargavisaradah ।
narayano dharmasunurmurtipunyayasaskarah ॥ 55 ॥

sahasrakavacacchedi tapahsaro narapriyah ।
visvanandapradah karmasaksi bharatapujitah ॥ 56 ॥

anantadbhutamahatmyo badaristhanabhusanam ।
jitakamo jitakrodho jitasaṅgo jitendriyah ॥ 57 ॥

urvasiprabhavah svargasukhadayi sthitipradah ।
amani manado gopta bhagavacchastrabodhakah ॥ 58 ॥

brahmadivandyo hamsasrirmayavaibhavakaranam ।
vividhanantasargatma visvapuranatatparah ॥ 59 ॥

yajnajivanahetusca yajnasvamistabodhakah ।
nanasiddhantagamyasca saptatantusca sadgunah ॥ 60 ॥

pratisargajagatkarta nanalilavisaradah ।
dhruvapriyo dhruvasvami cintitadhikadayakah ॥ 61 ॥

durlabhanantaphalado dayanidhiramitraha ।
aṅgasvami krpasaro vainyo bhuminiyamakah ॥ 62 ॥

bhumidogdha prajapranapalanaikaparayanah ।
yasodata jnanadata sarvadharmapradarsakah ॥ 63 ॥

puranjano jaganmitram visargantapradarsakah ।
pracetasam patiscitrabhaktiheturjanardanah ॥ 64 ॥

smrtihetubrahmabhavasayujyadipradah subhah ।
vijayi ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ continued
sthanalila
॥ ॥ sthitililabdhiracyuto vijayapradah ॥ 65 ॥

svasamarthyaprado bhaktakirtiheturadhoksajah ।
priyavratapriyasvami svecchavadavisaradah ॥ 66 ॥

saṅgyagamyah svaprakasah sarvasaṅgavivarjitah ।
icchayam ca samaryadastyagamatropalambhanah ॥ 67 ॥

acintyakaryakarta ca tarkagocarakaryakrt ।
srṅgararasamaryada agnidhrarasabhajanam ॥ 68 ॥

nabhistapurakah karmamaryadadarsanotsukah ।
sarvarupo’dbhutatamo maryadapurusottamah ॥ 69 ॥

sarvarupesu satyatma kalasaksi sasiprabhah ।
merudevivrataphalamrsabho bhagalaksanah ॥ 70 ॥

jagatsantarpako megharupi devendradarpaha ।
jayantipatiratyantapramanasesalaukikah ॥ 71 ॥

satadhanyastabhutatma satanando gunaprasuh ।
vaisnavotpadanaparah sarvadharmopadesakah ॥ 72 ॥

parahamsakriyagopta yogacaryapradarsakah ।
caturthasramanirneta sadanandasariravan ॥ 73 ॥

pradarsitanyadharmasca bharatasvamyaparakrt ।
yathavatkarmakarta ca saṅganistapradarsakah ॥ 74 ॥

avasyakapunarjanmakarmamargapradarsakah ।
yajnarupamrgah santah sahisnuh satparakramah ॥ 75 ॥

rahuganagatijnasca rahuganavimocakah ।
bhavatavitattvavakta bahirmukhahite ratah ॥ 76 ॥

gayasvami sthanavamsakarta sthanavibhedakrt ।
purusavayavo bhumivisesavinirupakah ॥ 77 ॥

jambudvipapatirmerunabhipadmaruhasrayah ।
nanavibhutililadhyo gaṅgotpattinidanakrt ॥ 78 ॥

gaṅgamahatmyahetusca gaṅgarupo’tigudhakrt ।
vaikunthadehahetvambujanmakrt sarvapavanah ॥ 79 ॥

sivasvami sivopasyo gudhah saṅkarsanatmakah ।
sthanaraksarthamatsyadirupah sarvaikapujitah ॥ 80 ॥

upasyananarupatma jyotirupo gatipradah ।
suryanarayano vedakantirujjvalavesadhrk ॥ 81 ॥

hamso’ntariksagamanah sarvaprasavakaranam ।
anandakarta vasudo budho vakpatirujjvalah ॥ 82 ॥

kalatma kalakalasca kalacchedakrduttamah ।
sisumarah sarvamurtiradhidaivikarupadhrk ॥ 83 ॥

anantasukhabhogadhyo vivaraisvaryabhajanam ।
saṅkarsano daityapatih sarvadharo brhadvapuh ॥ 84 ॥

anantanarakacchedi smrtimatrartinasanah ।
sarvanugrahakarta ca ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ continued
posana-pusti-lila
॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ maryadabhinnasastrakrt ॥ 85 ॥

kalantakabhayacchedi namasamarthyarupadhrk ।
uddharanarhagoptratma namadiprerakottamah ॥ 86 ॥

ajamilamahadustamocako’ghavimocakah ।
dharmavakta’klistavakta visnudharmasvarupadhrk ॥ 87 ॥

sanmargaprerako dharta tyagaheturadhoksajah ।
vaikunthapuraneta ca dasasamvrddhikarakah ॥ 88 ॥

daksaprasadakrddhamsaguhyastutivibhavanah ।
svabhiprayapravakta ca muktajivaprasutikrt ॥ 89 ॥

naradapreranatma ca haryasvabrahmabhavanah ।
sabalasvahito gudhavakyarthajnapanaksamah ॥ 90 ॥

gudharthajnapanah sarvamoksanandapratisthitah ।
pustiprarohahetusca dasaikajnatahrdgatah ॥ 91 ॥

santikarta suhitakrt striprasuh sarvakamadhuk ।
pustivamsapraneta ca visvarupestadevata ॥ 92 ॥

kavacatma palanatma varmopacitikaranam ।
visvarupasiraschedi tvastrayajnavinasakah ॥ 93 ॥

vrtrasvami vrtragamyo vrtravrataparayanah ।
vrtrakirtirvrtramokso maghavatpranaraksakah ॥ 94 ॥

asvamedhahavirbhokta devendramivanasakah ।
samsaramocakascitraketubodhanatatparah ॥ 95 ॥

mantrasiddhih siddhihetuh susiddhiphaladayakah ।
mahadevatiraskarta bhaktyai purvarthanasakah ॥ 96 ॥

devabrahmanavidvesavaimukhyajnapakah sivah ।
adityo daityarajasca mahatpatiracintyakrt ॥ 97 ॥

marutam bhedakastrata vratatma pumprasutikrt ।
utilila
karmatma vasanatma ca utililaparayanah ॥ 98 ॥

samadaityasurah svatma vaisamyajnanasamsrayah ।
dehadyupadhirahitah sarvajnah sarvahetuvid ॥ 99 ॥

brahmavaksthapanaparah svajanmavadhikaryakrt ।
sadasadvasanahetustrisatyo bhaktamocakah ॥ 100 ॥

hiranyakasipudvesi pravistatma’tibhisanah ।
santijnanadihetusca prahladotpattikaranam ॥ 101 ॥

daityasiddhantasadvakta tapahsara udaradhih ।
daityahetuprakatano bhakticihnaprakasakah ॥ 102 ॥

saddvesahetuh saddvesavasanatma nirantarah ।
naisthuryasima prahladavatsalah saṅgadosaha ॥ 103 ॥

mahanubhavah sakarah sarvakarah pramanabhuh ।
stambhaprasutirnrharirnrsimho bhimavikramah ॥ 104 ॥

vikatasyo lalajjihvo nakhasastro javotkatah ।
hiranyakasipucchedi kruradaityanivarakah ॥ 105 ॥

simhasanasthah krodhatma laksmibhayavivardhanah ।
brahmadyatyantabhayabhurapurvacintyarupadhrk ॥ 106 ॥

bhaktaikasantahrdayo bhaktastutyah stutipriyah ।
bhaktaṅgalehanoddhutakrodhapuṅjah prasantadhih ॥ 107 ॥

smrtimatrabhayatrata brahmabuddhipradayakah ।
gorupadharyamrtapah sivakirtivivardhanah ॥ 108 ॥

dharmatma sarvakarmatma visesatma”sramaprabhuh ।
samsaramagnasvoddharta sanmargakhilatattvavak ॥ 109 ॥

acaratma sadacarah ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ continued
manvantaralila
॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥manvantaravibhavanah ।
smrtya’sesasubhaharo gajendrasmrtikaranam ॥ 110 ॥

jatismaranahetvaikapujabhaktisvarupadah ।
yajno bhayanmanutrata vibhurbrahmavratasrayah ॥ 111 ॥

satyaseno dustaghati harirgajavimocakah ।
vaikuntho lokakarta ca ajito’mrtakaranam ॥ 112 ॥

urukramo bhumiharta sarvabhaumo balipriyah ।
vibhuh sarvahitaikatma visvaksenah sivapriyah ॥ 113 ॥

dharmaseturlokadhrtih sudhamantarapalakah ।
upaharta yogapatirbrhadbhanuh kriyapatih ॥ 114 ॥

caturdasapramanatma dharmo manvadibodhakah ।
laksmibhogaikanilayo devamantrapradayakah ॥ 115 ॥

daityavyamohakah saksadgarudaskandhasamsrayah ।
lilamandaradhari ca daityavasukipujitah ॥ 116 ॥

samudronmathanayatto’vighnakarta svavakyakrt ।
adikurmah pavitratma mandaragharsanotsukah ॥ 117 ॥

svasaijadabdhivarvicih kalpantavadhikaryakrt ।
caturdasamaharatno laksmisaubhagyavardhanah ॥ 118 ॥

dhanvantarih sudhahasto yajnabhokta”rtinasanah ।
ayurvedapraneta ca devadaityakhilarcitah ॥ 119 ॥

buddhivyamohako devakaryasadhanatatparah ।
strirupo mayaya vakta daityantahkaranapriyah ॥ 120 ॥

payitamrtadevamso yuddhahetusmrtipradah ।
sumalimalivadhakrnmalyavatpranaharakah ॥ 121 ॥

kalanemisiraschedi daityayajnavinasakah ।
indrasamarthyadata ca daityasesasthitipriyah ॥ 122 ॥

sivavyamohako mayi bhrgumantrasvasaktidah ।
balijivanakarta ca svargaheturvratarcitah ॥ 123 ॥

adityanandakarta ca kasyapaditisambhavah ।
upendra indravarajo vamanabrahmarupadhrk ॥ 124 ॥

brahmadisevitavapuryajnapavanatatparah ।
yacnopadesakarta ca jnapitasesasamsthitih ॥ 125 ॥

satyarthaprerakah sarvaharta garvavinasakah ।
trivikramastrilokatma visvamurtih prthusravah ॥ 126 ॥

pasabaddhabalih sarvadaityapaksopamardakah ।
sutalasthapitabalih svargadhikasukhapradah ॥ 127 ॥

karmasampurtikarta ca svargasamsthapitamarah ।
jnatatrividhadharmatma mahamino’bdhisamsrayah ॥ 128 ॥

satyavratapriyo gopta matsyamurtidhrtasrutih ।
srṅgabaddhadhrtaksonih sarvarthajnapako guruh ॥ 129 ॥

isanukathalila
isasevakalilatma suryavamsapravartakah ।
somavamsodbhavakaro manuputragatipradah ॥ 130 ॥

ambarisapriyah sadhurdurvasogarvanasakah ।
brahmasapopasamharta bhaktakirtivivardhanah ॥ 131 ॥

iksvakuvamsajanakah sagaradyakhilarthadah ।
bhagirathamahayatno gaṅgadhautaṅghripaṅkajah ॥ 132 ॥

brahmasvami sivasvami sagaratmajamuktidah ।
khatvaṅgamoksahetusca raghuvamsavivardhanah ॥ 133 ॥

raghunatho ramacandro ramabhadro raghupriyah ।
anantakirtih punyatma punyaslokaikabhaskarah ॥ 134 ॥

kosalendrah pramanatma sevyo dasarathatmajah ।
laksmano bharatascaiva satrughno vyuhavigrahah ॥ 135 ॥

visvamitrapriyo dantastadakavadhamoksadah ।
vayavyastrabdhiniksiptamaricasca subahuha ॥ 136 ॥

vrsadhvajadhanurbhaṅgapraptasitamahotsavah ।
sitapatirbhrgupatigarvaparvatanasakah ॥ 137 ॥

ayodhyasthamahabhogayuktalaksmivinodavan ।
kaikeyivakyakarta ca pitrvakparipalakah ॥ 138 ॥

vairagyabodhako’nanyasattvikasthanabodhakah ।
ahalyaduhkhahari ca guhasvami salaksmanah ॥ 139 ॥

citrakutapriyasthano dandakaranyapavanah ।
sarabhaṅgasutiksnadipujito’gastyabhagyabhuh ॥ 140 ॥

rsisamprarthitakrtirviradhavadhapanditah ।
chinnasurpanakhanasah kharadusanaghatakah ॥ 141 ॥

ekabanahatanekasahasrabalaraksasah ।
maricaghati niyatasitasambandhasobhitah ॥ 142 ॥

sitaviyoganatyasca jatayurvadhamoksadah ।
sabaripujito bhaktahanumatpramukhavrtah ॥ 143 ॥

dundubhyasthipraharanah saptatalavibhedanah ।
sugrivarajyado valighati sagarasosanah ॥ 144 ॥

setubandhanakarta ca vibhisanahitapradah ।
ravanadisiraschedi raksasaghaughanasakah ॥ 145 ॥

sita’bhayapradata ca puspakagamanotsukah ।
ayodhyapatiratyantasarvalokasukhapradah ॥ 146 ॥

mathurapuranirmata sukrtajnasvarupadah ।
janakajnanagamyasca ailantaprakatasrutih ॥ 147 ॥

haihayantakaro ramo dustaksatravinasakah ।
somavamsahitaikatma yaduvamsavivardhanah ॥ 148 ॥

nirodhalila
parabrahmavataranah kesavah klesanasanah ।
bhumibharavatarano bhaktarthakhilamanasah ॥ 149 ॥

sarvabhaktanirodhatma lilanantanirodhakrt ।
bhumisthaparamanando devakisuddhikaranam ॥ 150 ॥

vasudevajnananisthasamajivanivarakah ।
sarvavairagyakaranasvaliladharasodhakah ॥ 151 ॥

mayajnapanakarta ca sesasambharasambhrtih ।
bhaktaklesaparijnata tannivaranatatparah ॥ 152 ॥

avistavasudevamso devakigarbhabhusanam ।
purnatejomayah purnah kamsadhrsyapratapavan ॥ 153 ॥

vivekajnanadata ca brahmadyakhilasamstutah ।
satyo jagatkalpatarurnanarupavimohanah ॥ 154 ॥

bhaktimargapratisthata vidvanmohapravartakah ।
mulakalagunadrasta nayananandabhajanam ॥ 155 ॥

vasudevasukhabdhisca devakinayanamrtam ।
pitrmatrstutah purvasarvavrttantabodhakah ॥ 156 ॥

gokulagatililaptavasudevakarasthitih ।
sarvesatvaprakatano mayavyatyayakarakah ॥ 157 ॥

jnanamohitadustesah prapancasmrtikaranam ।
yasodanandano nandabhagyabhugokulotsavah ॥ 158 ॥

nandapriyo nandasunuryasodayah stanandhayah ।
putanasupayahpata mugdhabhavatisundarah ॥ 159 ॥

sundarihrdayanando gopimantrabhimantritah ।
gopalascaryarasakrt sakatasurakhandanah ॥ 160 ॥

nandavrajajananandi nandabhagyamahodayah ।
trnavartavadhotsaho yasodajnanavigrahah ॥ 161 ॥

balabhadrapriyah krsnah saṅkarsanasahayavan ।
ramanujo vasudevo gosthaṅganagatipriyah ॥ 162 ॥

kiṅkiniravabhavajno vatsapucchavalambanah ।
navanitapriyo gopimohasamsaranasakah ॥ 163 ॥

gopabalakabhavajnascauryavidyavisaradah ।
mrtsnabhaksanalilasyamahatmyajnanadayakah ॥ 164 ॥

dharadronapritikarta dadhibhandavibhedanah ।
damodaro bhaktavasyo yamalarjunabhanjanah ॥ 165 ॥

brhadvanamahascaryo vrndavanagatipriyah ।
vatsaghati balakelirbakasuranisudanah ॥ 166 ॥

aranyabhokta’pyathava balalilaparayanah ।
protsahajanakascaivamaghasuranisudanah ॥ 167 ॥

vyalamoksapradah pusto brahmamohapravardhanah ।
anantamurtih sarvatma jaṅgamasthavarakrtih ॥ 168 ॥

brahmamohanakarta ca stutya atma sadapriyah ।
paugandalilabhiratirgocaranaparayanah ॥ 169 ॥

vrndavanalatagulmavrksarupanirupakah ।
nadabrahmaprakatano vayahpratikrtisvanah ॥ 170 ॥

barhinrtyanukarano gopalanukrtisvanah ।
sadacarapratisthata balasramanirakrtih ॥ 171 ॥

tarumulakrtasesatalpasayi sakhistutah ।
gopalasevitapadah srilalitapadambujah ॥ 172 ॥

gopasamprarthitaphaladananasitadhenukah ।
kaliyaphanimanikyaranjitasripadambujah ॥ 173 ॥

drstisaṅjivitasesagopagogopikapriyah ।
lilasampitadavagnih pralambavadhapanditah ॥ 174 ॥

davagnyavrtagopaladrstyacchadanavahnipah ।
varsasaradvibhutisrirgopikamaprabodhakah ॥ 175 ॥

gopiratnastutasesavenuvadyavisaradah ।
katyayanivratavyajasarvabhavasritaṅganah ॥ 176 ॥

satsaṅgatistutivyajastutavrndavanaṅghripah ।
gopaksucchantisamvyajaviprabharyaprasadakrt ॥ 177 ॥

hetupraptendrayagasvakaryagosavabodhakah ।
sailarupakrtasesarasabhogasukhavahah ॥ 178 ॥

lilagovardhanoddharapalitasvavrajapriyah ।
gopasvacchandalilarthagargavakyarthabodhakah ॥ 179 ॥

indradhenustutipraptagovindendrabhidhanavan ।
vratadidharmasamsaktanandaklesavinasakah ॥ 180 ॥

nandadigopamatrestavaikunthagatidayakah ।
venuvadasmaraksobhamattagopivimuktidah ॥ 181 ॥

sarvabhavapraptagopisukhasamvardhanaksamah ।
gopigarvapranasarthatirodhanasukhapradah ॥ 182 ॥

krsnabhavavyaptavisvagopibhavitavesadhrk ।
radhavisesasambhogapraptadosanivarakah ॥ 183 ॥

paramapritisaṅgitasarvadbhutamahagunah ।
manapanodanakrandagopidrstimahotsavah ॥ 184 ॥

gopikavyaptasarvaṅgah strisambhasavisaradah ।
rasotsavamahasaukhyagopisambhogasagarah ॥ 185 ॥

jalasthalarativyaptagopidrstyabhipujitah ।
sastranapeksakamaikamuktidvaravivardhanah ॥ 186 ॥

sudarsanamahasarpagrastanandavimocakah ।
gitamohitagopidhrksaṅkhacudavinasakah ॥ 187 ॥

gunasaṅgitasantustirgopisamsaravismrtih ।
aristamathano daityabuddhivyamohakarakah ॥ 188 ॥

kesighati naradesto vyomasuravinasakah ।
akrurabhaktisamraddhapadarenumahanidhih ॥ 189 ॥

rathavarohasuddhatma gopimanasaharakah ।
hradasandarsitasesavaikunthakrurasamstutah ॥ 190 ॥

mathuragamanotsaho mathurabhagyabhajanam ।
mathuranagarisobhadarsanotsukamanasah ॥ 191 ॥

dustaranjakaghati ca vayakarcitavigrahah ।
vastramalasusobhaṅgah kubjalepanabhusitah ॥ 192 ॥

kubjasurupakarta ca kubjarativarapradah ।
prasadarupasantustaharakodandakhandanah ॥ 193 ॥

sakalahatakamsaptadhanuraksakasainikah ।
jagratsvapnabhayavyaptamrtyulaksanabodhakah ॥ 194 ॥

mathuramalla ojasvi mallayuddhavisaradah ।
sadyah kuvalayapidaghati canuramardanah ॥ 195 ॥

lilahatamahamallah salatosalaghatakah ।
kamsantako jitamitro vasudevavimocakah ॥ 196 ॥

jnatatattvapitrjnanamohanamrtavaṅmayah ।
ugrasenapratisthata yadavadhivinasakah ॥ 197 ॥

nandadisantvanakaro brahmacaryavrate sthitah ।
gurususrusanaparo vidyaparamitesvarah ॥ 198 ॥

sandipanimrtapatyadata kalantakadijit ।
gokulasvasanaparo yasodanandaposakah ॥ 199 ॥

gopikavirahavyajamanogatiratipradah ।
samoddhavabhramaravak gopikamohanasakah ॥ 200 ॥

kubjaratiprado’krurapavitrikrtabhugrhah ।
prthaduhkhapraneta ca pandavanam sukhapradah ॥ 201 ॥

dasamaskandhottarardhanamani nirodhalila
jarasandhasamanitasainyaghati vicarakah ।
yavanavyaptamathurajanadattakusasthalih ॥ 202 ॥

dvarakadbhutanirmanavismapitasurasurah ।
manusyamatrabhogarthabhumyanitendravaibhavah ॥ 203 ॥

yavanavyaptamathuranirgamanandavigrahah ।
mucukundamahabodhayavanapranadarpaha ॥ 204 ॥

mucukundastutasesagunakarmamahodayah ।
phalapradanasantustirjanmantaritamoksadah ॥ 205 ॥

sivabrahmanavakyaptajayabhitivibhavanah ।
pravarsanaprarthitagnidanapunyamahotsavah ॥ 206 ॥

rukminiramanah kamapita pradyumnabhavanah ।
syamantakamanivyajapraptajambavatipatih ॥ 207 ॥

satyabhamapranapatih kalindirativardhanah ।
mitravindapatih satyapatirvrsanisudanah ॥ 208 ॥

bhadravanchitabharta ca laksmanavaranaksamah ।
indradiprarthitavadhanarakasurasudanah ॥ 209 ॥

murarih pithahanta ca tamradipranaharakah ।
sodasastrisahasresah chatrakundaladanakrt ॥ 210 ॥

parijatapaharano devendramadanasakah ।
rukminisamasarvastrisadhyabhogaratipradah ॥ 211 ॥

rukminiparihasoktivaktirodhanakarakah ।
putrapautramahabhagyagrhadharmapravartakah ॥ 212 ॥

sambarantakasatputravivahahatarukmikah ।
usapahrtapautrasrirbanabahunivarakah ॥ 213 ॥

sitajvarabhayavyaptajvarasamstutasadgunah ।
saṅkarapratiyoddha ca dvandvayuddhavisaradah ॥ 214 ॥

nrgapapaprabhetta ca brahmasvagunadosadrk ।
visnubhaktivirodhaikabrahmasvavinivarakah ॥ 215 ॥

balabhadrahitaguno gokulapritidayakah ।
gopisnehaikanilayo gopipranasthitipradah ॥ 216 ॥

vakyatigamiyamunahalakarsanavaibhavah ।
paundrakatyajitaspardhah kasirajavibhedanah ॥ 217 ॥

kasinidahakaranah sivabhasmapradayakah ।
dvividapranaghati ca kauravakharvagarvanut ॥ 218 ॥

laṅgalakrstanagarisamvignakhilanagarah ।
prapannabhayadah sambapraptasanmanabhajanam ॥ 219 ॥

naradanvistacarano bhaktaviksepanasakah ।
sadacaraikanilayah sudharmadhyasitasanah ॥ 220 ॥

jarasandhavaruddhena vijnapitanijaklamah ।
mantryuddhavadivakyoktaprakaraikaparayanah ॥ 221 ॥

rajasuyadimakhakrt samprarthitasahayakrt ।
indraprasthaprayanarthamahatsambharasambhrtih ॥ 222 ॥

jarasandhavadhavyajamocitasesabhumipah ।
sanmargabodhako yajnaksitivaranatatparah ॥ 223 ॥

sisupalahativyajajayasapavimocakah ।
duryodhanabhimanabdhisosabanavrkodarah ॥ 224 ॥

mahadevavarapraptapurasalvavinasakah ।
dantavaktravadhavyajavijayaghaughanasakah ॥ 225 ॥

vidurathapranaharta nyastasastrastravigrahah ।
upadharmaviliptaṅgasutaghati varapradah ॥ 226 ॥

balvalapranaharanapalitarsisrutikriyah ।
sarvatirthaghanasarthatirthayatravisaradah ॥ 227 ॥

jnanakriyavibhedestaphalasadhanatatparah ।
sarathyadikriyakarta bhaktavasyatvabodhakah ॥ 228 ॥

sudamaraṅkabharyarthabhumyanitendravaibhavah ।
ravigrahanimittaptakuruksetraikapavanah ॥ 229 ॥

nrpagopisamastastripavanarthakhilakriyah ।
rsimargapratisthata vasudevamakhakriyah ॥ 230 ॥

vasudevajnanadata devakiputradayakah ।
arjunastripradata ca bahulasvasvarupadah ॥ 231 ॥

srutadevestadata ca sarvasrutinirupitah ।
mahadevadyatisrestho bhaktilaksananirnayah ॥ 232 ॥

vrkagrastasivatrata nanavakyavisaradah ।
naragarvavinasarthahrtabrahmanabalakah ॥ 233 ॥

lokalokaparasthanasthitabalakadayakah ।
dvarakasthamahabhogananastrirativardhanah ॥ 234 ॥

manastirodhanakrtavyagrastricittabhavitah ।
muktilila
muktililaviharano mausalavyajasamhrtih ॥ 235 ॥

sribhagavatadharmadibodhako bhaktinitikrt ।
uddhavajnanadata ca pancavimsatidha guruh ॥ 236 ॥

acarabhaktimuktyadivakta sabdodbhavasthitih ।
hamso dharmapravakta ca sanakadyupadesakrt ॥ 237 ॥

bhaktisadhanavakta ca yogasiddhipradayakah ।
nanavibhutivakta ca suddhadharmavabodhakah ॥ 238 ॥

margatrayavibhedatma nanasaṅkanivarakah ।
bhiksugitapravakta ca suddhasaṅkhyapravartakah ॥ 239 ॥

manogunavisesatma jnapakoktapururavah ।
pujavidhipravakta ca sarvasiddhantabodhakah ॥ 240 ॥

laghusvamargavakta ca svasthanagatibodhakah ।
yadavaṅgopasamharta sarvascaryagatikriyah ॥ 241 ॥

asrayalila
kaladharmavibhedarthavarnanasanatatparah ।
buddho guptarthavakta ca nanasastravidhayakah ॥ 242 ॥

nastadharmamanusyadilaksanajnapanotsukah ।
asrayaikagatijnata kalkih kalimalapahah ॥ 243 ॥

sastravairagyasambodho nanapralayabodhakah ।
visesatah sukavyajapariksijjnanabodhakah ॥ 244 ॥

sukestagatirupatma pariksiddehamoksadah ।
sabdarupo nadarupo vedarupo vibhedanah ॥ 245 ॥

vyasah sakhapravakta ca puranarthapravartakah ।
markandeyaprasannatma vatapatraputesayah ॥ 246 ॥

mayavyaptamahamohaduhkhasantipravartakah ।
mahadevasvarupasca bhaktidata krpanidhih ॥ 247 ॥

adityantargatah kalah dvadasatma supujitah ।
sribhagavatarupasca sarvarthaphaladayakah ॥ 248 ॥

itidam kirtaniyasya harernamasahasrakam ।
pancasaptativistirnam puranantarabhasitam ॥ 249 ॥

ya etatpratarutthaya sraddhavan susamahitah ।
japedarthahitamatih sa govindapadam labhet ॥ 250 ॥

sarvadharmavinirmuktah sarvasadhanavarjitah ।
etaddharanamatrena krsnasya padavim vrajet ॥ 251 ॥

haryavesitacittena sribhagavatasagarat ।
samuddhrtani namani cintamaninibhani hi ॥ 252 ॥

kanthasthitanyarthadiptya badhante’jnanajam tamah ।
bhaktim srikrsnadevasya sadhayanti viniscitam ॥ 253 ॥

kimbahuktena bhagavan namabhih stutasadgunah ।
atmabhavam nayatyasu bhaktim ca kurute drdham ॥ 254 ॥

yah krsnabhaktimiha vanchati sadhanaughair-
namani bhasurayasamsi japetsa nityam ।
tam vai harih svapurusam kurute’tisighram-
atmarpanam samadhigacchati bhavatustah ॥ 255 ॥

srikrsna krsnasakha vrsnivrsavanidhrug-
rajanyavamsadahananapavargavirya ।
govinda gopavanitavrajabhrtyagita
tirthasravah sravanamaṅgala pahi bhrtyan ॥ 256 ॥

॥ iti sribhagavatasarasamuccaye vaisvanaroktam
srivallabhacaryaviracitam
sripurusottamasahasranamastotram sampurnam ॥

Also Read 1000 Names of Sri Purushottama:

1000 Names of Sri Purushottama | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Purushottama | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top