Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Rama | Sahasranamavali 2 Lyrics in Hindi

Shri Rama Sahasranamavali 2 Lyrics in Hindi:

॥ श्रीरामसहस्रनामावलिः २ ॥
ॐ आर्यश्रेष्ठाय नमः । धरापालाय । साकेतपुरपालकाय ।
एकबाणाय । धर्मवेत्त्रे । सत्यसन्धाय । अपराजिताय ।
इक्ष्वाकुकुलसम्भूताय । रघुनाथाय । सदाश्रयाय । अघध्वंसिने ।
महापुण्याय । मनस्विने । मोहनाशनाय । अप्रमेयाय । महाभागाय ।
सीतासौन्दर्यवर्धनाय । अहल्योद्धारकाय । शास्त्रे । कुलदीपाय नमः ॥ २० ॥

ॐ प्रभाकराय नमः । आपद्विनाशिने । गुह्यज्ञाय ।
सीताविरहव्याकुलाय । अन्तर्ज्ञानिने । महाज्ञानिने । शुद्धसंज्ञाय ।
अनुजप्रियाय । असाध्यसाधकाय । भीमाय । मितभाषिणे ।
विदांवराय । अवतीर्णाय । समुत्ताराय । दशस्यन्दनमानदाय ।
आत्मारामाय । विमानार्हाय । हर्षामर्षसुसङ्गताय । अभिगम्याय ।
विशालात्मने नमः ॥ ४० ॥

ॐ विरामाय नमः । चिन्तनात्मकाय । अद्वितीयाय ।
महायोगिने । साधुचेतसे । प्रसादनाय । उग्रश्रिये । अन्तकाय । तेजसे ।
तारणाय । भूरिसङ्ग्रहाय । एकदाराय । सत्त्वनिधये । सन्निधये ।
स्मृतिरूपवते । उत्तमालङ्कृताय । कर्त्रे । उपमारहिताय । कृतिने ।
आजानुबाहवे नमः ॥ ६० ॥

ॐ अक्षुब्धाय नमः । क्षुब्धसागरदर्पघ्ने ।
आदित्युकलसन्तानाय । वंशोचितपराक्रमाय । सतामनुकूलाय ।
भावबद्धकरैः सद्भिः स्तुताय । उपदेष्ट्रे ।
नृपोत्कृष्टाय । भूजामात्रे । खगप्रियाय । ओजोराशये ।
निधये । साक्षात्क्षणदृष्टात्मचेतनाय । उमापरीक्षिताय ।
मूकाय । सन्धिज्ञाय । रावणान्तकाय । अलैकिकाय । लोकपालाय ।
त्रैलोक्यव्याप्तवैभवाय नमः ॥ ८० ॥

ॐ अनुजाश्वासिताय नमः । शिष्टाय । चापधारिषु वरिष्ठाय ।
उद्यमिने । बुद्धिमते । गुप्ताय । युयुत्सवे । सर्वदर्शनाय । ऐक्ष्वाकाय ।
लक्ष्मणप्राणाय । लक्ष्मीवते । भार्गवप्रियाय । इष्टदाय ।
सत्यदिदृक्षवे । दिग्जयिने । दक्षिणायनाय । अनन्यवृत्तये । उद्योगिने ।
चन्द्रशेखरशान्तिदाय । अनुजार्थसमुत्कण्ठाय नमः ॥ १०० ॥

ॐ सुरत्राणाय नमः । सुराकृतये । अश्वमेधिने । यशोवृद्धाय ।
तरुणाय । तारणेक्षणाय । अप्राकृताय । प्रतिज्ञात्रे । वरप्राप्ताय ।
वरप्रदाय । अभूतपूर्वाय । अद्भुतध्येयाय । रुद्रप्रेमिणे । सुशीतलाय ।
अन्तःस्पृशे । धनुःस्पृशे । भरतापृष्टकौशलाय । आत्मसंस्थाय ।
मनःसंस्थाय । सत्त्वसस्थाय नमः ॥ १२० ॥

ॐ रणस्थिताय नमः । ईर्ष्याहीनाय । महाशक्तये ।
सूर्यवंशिने । जनस्तुताय । आसनस्थाय । बान्धवस्थाय ।
श्रद्धास्थानाय । गुणस्थिताय । इन्द्रमित्राय । अशुभहराय ।
मायाविमृगघातकाय । अमोघेषवे । स्वभावज्ञाय ।
नामोच्चारणसंस्मृताय । अरण्यरुदनाक्रान्ताय ।
बाष्पसङ्गुललोचनाय । अमोघाशीर्वचसे । अमन्दाय ।
विद्वद्वन्द्याय नमः ॥ १४० ॥

ॐ वनेचराय नमः । इन्द्रादिदेवतातोषाय । संयमिने ।
व्रतधारकाय । अन्तर्यामिणे । विनष्टारये । दम्भहीनाय । रविद्युतये ।
काकुत्स्थाय । गिरिगम्भीराय । ताटकाप्राणकर्षणाय ।
कन्दमूलान्नसन्तुष्टाय । दण्डकारण्यशोधनाय । कर्तव्यदक्षाय ।
स्नेहार्द्राय । स्नेहकृते । कामसुन्दराय । कैकयीलीनप्रवृत्तये ।
निवृत्तये । नामकीर्तिताय नमः ॥ १६० ॥

ॐ कबन्धघ्नाय नमः । भयत्राणाय । भरद्वाजकृतादराय ।
करुणाय । पुरुषश्रेष्ठाय । पुरुषाय । परमार्थविदे । केवलाय ।
सुतसङ्गीताकर्षिताय । ऋषिसङ्गताय । काव्यात्मने । नयविदे ।
मान्याय । मुक्तात्मने । गुरुविक्रमाय । क्रमज्ञाय । कर्मशास्त्रज्ञाय ।
सम्बन्धज्ञाय । सुलक्षणाय । किष्किन्धेशहिताकाङ्क्षिणे नमः ॥ १८० ॥

ॐ लघुवाक्यविशारदाय नमः । कपिश्रेष्ठसमायुक्ताय ।
प्राचीनाय । वल्कलावृताय । काकप्रेरितब्रह्मास्त्राय ।
सप्ततालविभञ्जनाय । कपटज्ञाय । कपिप्रीताय ।
कविस्फूर्तिप्रदायकाय । किंवदन्तीद्विधावृत्तये । निधाराद्रये ।
विधिप्रियाय । कालमित्राय । कालकर्त्रे । कालदिग्दर्शितान्तविदे ।
क्रान्तदर्शिने । विनिष्क्रान्ताय । नीतिशास्त्रपुरःसराय ।
कुण्डलालङ्कृतश्रोत्राय । भ्रान्तिघ्ने नमः ॥ २०० ॥

ॐ भ्रमनाशकाय नमः । कमलायताक्षाय । नीरोगाय ।
सुबद्धाङ्गाय । मृदुस्वनाय । क्रव्यादघ्नाय । वदान्यात्मने ।
संशयापन्नमानसाय । कौसल्पाक्रोडविश्रामाय । काकपक्षधराय ।
शुभाय । खलक्षयाय । अखिलश्रेष्ठाय । पृथुख्यातिपुरस्कृताय ।
गुहकप्रेमभाजे । देवाय । मानवेशाय । महीधराय । गूढात्मने ।
जगदाधाराय नमः ॥ २२० ॥

ॐ कलत्रविरहातुराय नमः । गूढाचाराय । नरव्याघ्राय ।
बुधाय । बुद्धिप्रचोदनाय । गुणभृते । गुणसङ्घाताय ।
समाजोन्नतिकारणाय । गृध्रहृद्गतसङ्कल्पाय । नलनीलाङ्गदप्रियाय ।
गृहस्थाय विपिनस्थायिने । मार्गस्थाय । मुनिसङ्गताय । गूढजत्रवे ।
वृषस्कन्धाय । महोदाराय । शमास्पदाय । चारवृत्तान्तसन्दिष्टाय ।
दुरवस्थासहाय नमः ॥ २४० ॥

ॐ सख्ये नमः । चतुर्दशसहस्रघ्नाय । नानासुरनिषुदनाय ।
चैत्रेयाय । चित्रचरिताय । चमत्कारक्षमाय । अलघवे । चतुराय ।
बान्धवाय । भर्त्रे । गुरवे । आत्मप्रबोधनाय । जानकीकान्ताय ।
आनन्दाय । वात्सल्यबहुलाय । पित्रे । जटायुसेविताय । सौम्याय ।
मुक्तिधासे । परन्तपाय नमः ॥ २६० ॥

ॐ जनसङ्ग्रहकृते नमः । सूक्ष्माय । चरणाश्रितकोमलाय ।
जनकानन्दसङ्कल्पाय । सीतापरिणयोत्सुकाय । तपस्विने ।
दण्डनाधाराय । देवासुरविलक्षणाय । त्रिबन्धवे । विजयाकाङ्क्षिणे ।
प्रतिज्ञापारगाय । महते । त्वरिताय । द्वेषहीनेच्छाय । स्वस्थाय ।
स्वागततत्पराय । जननीजनसौजन्याय । परिवाराग्रण्ये । गुरवे ।
तत्त्वविदे नमः ॥ २८० ॥

ॐ तत्त्वसन्देष्ट्रे नमः । तत्त्वाचारिणे । विचारवते ।
तीक्ष्णबाणाय । चापपाणये । सीतापाणिग्रहिणे । यूने ।
तीक्ष्णाशुगाय । सरित्तीर्णाय । लङ्धितोच्चमहीधराय । देवतासङ्गताय ।
असङ्गाय । रमणीयाय । दयामयाय । दिव्याय । देदीप्यमानाभाय ।
दारुणारिनिषूदनाय । दुर्धर्षाय । दक्षिणाय । दक्षाय नमः ॥ ३०० ॥

ॐ दीक्षिताय नमः । अमोघवीर्यवते । दात्रे ।
दूरगताख्यातये । नियन्त्रे । लोकसंश्रयाय । दुष्कीर्तिशङ्किताय ।
वीराय । निष्पापाय । दिव्यदर्शनाय । देहधारिणे । ब्रह्मवेत्त्रे ।
विजिगीषवे । गुणाकराय । दैत्यघातिने । बाणपाणये । ब्रह्मास्त्राढ्याय ।
गुणान्विताय । दिव्याभरणलिप्ताङ्गाय । दिव्यमाल्यसुपूजिताय नमः ॥ ३२० ॥

ॐ दैवज्ञाय नमः । देवताऽऽराध्याय । देवकार्यसमुत्सुकाय ।
दृढप्रतिज्ञाय । दीर्घायुषे । दुष्टदण्डनपण्डिताय ।
दण्डकारण्यसञ्चारिणे ।
चतुर्दिग्विजयिने । जयाय । दिव्यजन्मने । इन्द्रियेशाय ।
स्वल्पसन्तुष्टमानसाय । देवसम्पूजिताय । रम्याय । दीनदुर्बलरक्षकाय ।
दशास्यहननाय । अदूराय । स्थाणुसदृशनिश्चयाय ।
दोषघ्ने । सेवकारामाय नमः ॥ ३४० ॥

ॐ सीतासन्तापनाशनाय नमः । दूषणघ्नाय । खरध्वंसिने ।
समग्रनृपनायकाय । दुर्धराय । दुर्लभाय । दीप्ताय ।
दुर्दिनाहतवैभवाय । दीननाथाय । दिव्यरथाय । सज्जनात्ममनोरथाय ।
दिलीपकुलसन्दीपाय । रघुवंशसुशोभनाय । दीर्घबाहवे ।
दूरदर्शिने । विचाराय । विधिपण्डिताय । धनुर्धराय । धनिने ।
दान्ताय नमः ॥ ३६० ॥

ॐ तापसाय नमः । नियतात्मवते । धर्मसेतवे । धर्ममार्गाय ।
सेतुबन्धनसाधनाय । धर्मोद्धाराय । मनोरूपाय । मनोहारिणे ।
महाधनाय । ध्यातृध्येयात्मकाय । मध्याय । मोहलोभप्रतिक्रियाय ।
धाममुचे । पुरमुचे । वक्त्रे । देशत्यागिने । मुनिव्रतिने । ध्यानशक्तये ।
ध्यानमूर्तये । ध्यातृरूपाय नमः ॥ ३८० ॥

ॐ विधायकाय नमः । धर्माभिप्रायविज्ञानिने । दृढाय ।
दुः स्वप्रनाशनाय । धरन्धराय । धराभर्त्रे । प्रशस्ताय ।
पुण्यबान्धवाय । नीलाभाय । निश्चलाय । राज्ञे । कौसल्येयाय ।
रघूत्तमाय । नीलनीरजसङ्काशाय । कर्कशाय । विषकर्षणाय ।
निरन्तराय । समाराध्याय । सेनाध्यक्षाय । सनातनाय नमः ॥ ४०० ॥

ॐ निशाचरभयावर्ताय नमः । वर्तमानाय । त्रिकालविदे ।
नीतिज्ञाय । राजनीतिज्ञाय । धर्मनीतिज्ञाय । आत्मवते । नायकाय ।
सायकोत्सारिणे । विपक्षासुविकर्षणाय । नौकागामिने ।
कुशेशायिने । तपोधाम्ने । आर्तरक्षणाय ।(तपोधामार्तरक्षणाय)।
निःस्पृहाय । स्पृहणीयश्रिये । निजानन्दाय । वितन्द्रिताय ।
नित्योपायाय । वनोपेताय नमः ॥ ४२० ॥

ॐ गुहकाय नमः । श्रेयसान्निधये । निष्ठावते । निपुणाय ।
धुर्याय । धृतिमते । उत्तमस्वराय । नानाऋषिमखाहूताय ।
यजमानाय । यशस्कराय । मैथिलीदूषितार्तान्तःकरणाय ।
विबुधप्रियाय । नित्यानित्यविवेकिने । सत्कार्यसज्जाय । सदुक्तिमते ।
पुरुषार्थदर्शकाय । वाग्मिने । हनुमत्सेविताय । प्रभवे ।
प्रौढप्रभावाय नमः ॥ ४४० ॥

ॐ भावज्ञाय नमः । भक्ताधीनाय । ऋषिप्रियाय । पावनाय ।
राजकार्यज्ञाय । वसिष्ठानन्दकारणाय । पर्णगेहिने । विगूढात्मने ।
कूटज्ञाय । कमलेक्षणाय । प्रियार्हाय । प्रियसङ्कल्पाय । प्रियामोदन-
पण्डिताय । परदुःखार्तचेतसे । दुर्व्यसनेऽचलनिश्चयाय ।
प्रमाणाय । प्रेमसंवेद्याय । मुनिमानसचिन्तनाय । प्रीतिमते ।
ऋतवते नमः ॥ ४६० ॥

ॐ विदुषे नमः । कीर्तिमते । युगधारणाय । प्रेरकाय ।
चन्द्रवच्चारवे । जागृताय । सज्जकार्मुकाय । पूज्याय । पवित्राय ।
सर्वात्मने । पूजनीयाय । प्रियंवदाय । प्राप्याय । प्राप्ताय । अनवद्याय ।
स्वर्निलयाय । नीलविग्रहिणे । परतत्त्वार्थसन्मूर्तये । सत्कृताय ।
कृतविदे नमः ॥ ४८० ॥

ॐ वराय नमः । प्रसन्नाय । प्रयताय । प्रीताय । प्रियप्रायाय ।
प्रतीक्षिताय । पापघ्ने । शक्रदत्तास्त्राय । शक्रदत्तरथस्थिताय ।
प्रातर्ध्येयाय । सदाभद्राय । भयभञ्जनकोविदाय । पुण्यस्मरणाय ।
सन्नद्धाय । पुण्यपुष्टिपरायणाय । पुत्रयुग्मपरिस्पृष्टाय । विश्वासाय ।
शान्तिवर्धनाय । परिचर्यापरामर्शिने । भूमिजापतये नमः ॥ ५०० ॥

ॐ ईश्वराय नमः । पादुकादाय । अनुजप्रेमिणे । ऋजुनाम्ने ।
अभयप्रदाय । पुत्रधर्मविशेषज्ञाय । समर्थाय । सङ्गरप्रियाय ।
पुष्पवर्षावशुभ्राङ्गाय । जयवते । अमरस्तुताय । पुण्यश्लोकाय ।
प्रशान्तार्चिषे । चन्दनाङ्गविलेपनाय । पौरानुरञ्जनाय । शुद्धाय ।
सुग्रीवकृतसङ्गतये । पार्थिवाय । स्वार्थसन्न्यासिने ।
सुवृत्ताय नमः ॥ ५२० ॥

ॐ परचित्तविदे नमः । पुष्पकारूढवैदेहीसंलापस्नेहवर्धनाय ।
पितृमोदकराय । अरूक्षाय । नष्टराक्षसवल्गनाय । प्रावृण्मेघ-
समोदाराय । शिशिराय । शत्रुकालनाय । पौरानुगमनाय ।
अवध्याय । वैरिविध्वंसनव्रतिने । पिनाकिमानसाह्लादाय ।
वालुकालिङ्गपूजकाय । पुरस्थाय । विजनस्थायिने । हृदयस्थाय ।
गिरिस्थिताय । पुण्यस्पर्शाय । सुखस्पर्शाय ।
पदसंसृष्टप्रस्तराय नमः ॥ ५४० ॥

ॐ प्रतिपन्नसमग्रश्रिये नमः । सत्प्रपन्नाय । प्रतापवते ।
प्रणिपातप्रसन्नान्मने । चन्दनाद्भुतशीतलाय । पुण्यनामस्मृताय ।
नित्याय । मनुजाय । दिव्यतां गताय । बन्धच्छेदिने । वनच्छन्दाय ।
स्वच्छन्दाय । छादनाय । धुवाय । बन्धुत्रयसमायुक्ताय । हृन्नि-
धानाय । मनोमयाय । विभीषणशरण्याय । श्रीयुक्ताय ।
श्रीवर्धनाय नमः ॥ ५६० ॥

ॐ पराय नमः । बन्धुनिक्षिप्तराज्यस्वाय । सीतामोचनधोरण्ये ।
भव्यभालाय । समुन्नासाय । किरीताङ्कितमस्तकाय ।
भवाब्धितरणाय । बोधाय । धनमानविलक्षणाय । भूरिभृते ।
भव्यसङ्कल्पाय । भूतेशात्मने । विबोधनाय । भक्तचातकमेघार्द्राय ।
मेधाविने । वर्धितश्रुतये । भयनिष्कासनाय । अजेयाय ।
निर्जराशाप्रपूरकाय । भवसाराय नमः ॥ ५८० ॥

ॐ भावसाराय नमः । भक्तसर्वस्वरक्षकाय । भार्गवौजसे ।
समुत्कर्षाय । रावणस्वसृमोहनाय । भरतन्यस्तराज्यश्रिये ।
जानकीसुखसागराय । मिथिलेश्वरजामात्रे । जानकीहृदयेश्वराय ।
मातृभत्त्गाय । अनन्तश्रिये । पितृसन्दिष्टकर्मकृते । मर्यादापुरुषाय ।
शान्ताय । श्यामाय । नीरजलोचनाय । मेघवर्णाय । विशालाक्षाय ।
शरवर्षावभीषणाय । मन्त्रविदे नमः ॥ ६०० ॥

ॐ गाधिजादिष्टाय नमः । गौतमाश्रमपावनाय । मधुराय ।
अमन्दगाय । सत्त्वाय । सात्त्विकाय । मूदुलाय । बलिने ।
मन्दस्मितमुखाय । अलुब्धाय । विश्रामाय । सुमनोहराय ।
मानवेन्द्राय । सभासज्जाय । घनगम्भीरगर्जनाय । मैथिलीमोहनाय ।
मानिने । गर्वघ्नाय । पुण्यपोषणाय । मधुजाय नमः ॥ ६२० ॥

ओमधुराकाराय नमः । मधुवाचे । मधुराननाय । महाकर्मणे ।
विराधघ्नाय । विघ्नशान्तये । अरिन्दमाय । मर्मस्पर्शिर्शने ।
नवोन्मेषाय । क्षत्रियाय । पुरुषोत्तमाय । मारीचवञ्चिताय ।
भार्याप्रियकृते । प्रणयोत्कटाय । महात्यागिने । रथारूढाय ।
पदगामिने । बहुश्रुताय । महावेगाय । महावीर्याय नमः ॥ ६४० ॥

ॐ वीराय नमः । मातलिसारथये । मखत्रात्रे । सदाचारिणे ।
हरकार्मुकभञ्जनाय । महाप्रयासाय । प्रामाण्यग्राहिणे । सर्वस्वदायकाय ।
मुनिविघ्नान्तकाय । शस्त्रिणे । शापसम्भ्रान्तलोचनाय ।
मलहारिणे । कलाविज्ञाय । मनोज्ञाय । परमार्थविदे । मिताहारिणे ।
सहिष्णवे । भूपालकाय । परवीरघ्ने । मातृस्रेहिने नमः ॥ ६६० ॥

ॐ सुतस्नेहिने नमः । स्निग्धाङ्गाय । स्निग्धदर्शनाय ।
मातृपितृपदस्पर्शिने । अश्मस्पर्शिने । मनोगताय । मृदुस्पर्शाय ।
इषुस्पर्शिने । सीतासम्मितविग्रहाय । मातृप्रमोदनाय । जप्याय ।
वनप्रस्थाय । प्रगल्भधिये । यज्ञसंरक्षणाय । साक्षिणे । आधाराय ।
वेदविदे । नृपाय । योजनाचतुराय । स्वामिने नमः ॥ ६८० ॥

ॐ दीर्घान्वेषिणे नमः । सुबाहुघ्ने । युगेन्द्राय । भारतादर्शाय ।
सूक्ष्मदर्शिने । ऋजुस्वनाय । यदृच्छालाभलघ्वाशिने ।
मन्त्ररश्मिप्रभाकराय । यज्ञाहूतनृपवृन्दाय । ऋक्षवानरसेविताय ।
यज्ञदत्ताय । यज्ञकर्त्रे । यज्ञवेत्त्रे । यशोमयाय । यतेन्द्रियाय ।
यतिने । युक्ताय । राजयोगिने । हरप्रियाय । राघवाय नमः ॥ ७०० ॥

ॐ रविवंशाढयाय नमः । रामचन्द्राय । अरिमर्दनाय । रुचिराय ।
चिरसन्धेयाय । सङ्घर्षज्ञाय । नरेश्वराय । रुचिरस्मितशोभाढ्याय ।
दृढोरस्काय । महाभुजाय । राज्यहीनाय । पुरत्यागिने ।
बाष्पसङ्कुललोचनाय । ऋषिसम्मानिताय । सीमापारीणाय ।
राजसत्तमाय । रामाय । दाशरथये । श्रेयसे ।
भुवि परमात्मसमाय नमः ॥ ७२० ॥

ॐ लङ्केशक्षोभणाय नमः । धन्याय । चेतोहारिणे । स्वयन्धनाय ।
लावण्यखनये । आख्याताय । प्रमुखाय । क्षत्ररक्षणाय ।
लङ्कापतिभयोद्रेकाय । सुपुत्राय । विमलान्तराय ।
विवेकिने । कोमलाय । कान्ताय । क्षमावते । दुरितान्तकाय ।
वनवासिने । सुखत्यागिने । सुखकृते । सुन्दराय नमः ॥ ७४० ॥

ॐ वशिने नमः । विरागिणे । गौरवाय । धीराय । शूराय ।
राक्षसघातकाय । वर्धिष्णवे । विजयिने । प्राज्ञाय । रहस्यज्ञाय ।
विमर्शविदे । वाल्मीकिप्रतिभास्रोतसे । साधुकर्मणे । सतां गतये ।
विनयिने । न्यायविज्ञात्रे । प्रजारञ्जनधर्मविदे । विमलाय । मतिमते ।
नेत्रे नमः ॥ ७६० ॥

ॐ नेत्रानन्दप्रदायकाय नमः । विनीताय । वृद्धसौजन्याय ।
वृक्षभिदे । चेतसा ऋजवे । वत्सलाय । मित्रहृन्मोदाय ।
सुग्रीवहितकृते । विभवे । वालिनिर्दलनाय । असह्याय । ऋक्षसाह्याय ।
महामतये । वृक्षालिङ्गनलीलाविदे । मुनिमोक्षपटवे । सुधिये ।
वरेण्याय । परमोदाराय । निग्रहिणे । चिरविग्रहिणे नमः ॥ ७८० ॥

ॐ वासवोपमसामर्थ्याय । ज्यासङ्घातोग्रनिःस्वनाय ।
विश्वामित्रपरामृष्टाय । पूर्णाय । बलसमायुताय । वैदेहीप्राणसन्तोषाय ।
शरणागतवत्सलाय । विनम्राय । स्वाभिमानार्हाय ।
पर्णशालासमाश्रिताय । वृत्तगण्डाय । शुभदन्तिने । समभ्रूद्वय-
शोभिताय । विकसत्पङ्कजाभास्याय । प्रेमदृष्टये । सुलोचनाय ।
वैष्णवाय । नरशार्दूलाय । भगवते । भक्तरक्षणाय नमः ॥ ८०० ॥

ॐ वसिष्ठप्रियशिष्याय नमः । चित्स्वरूपाय ।
चेतनात्मकाय । विविधापत्पराक्रान्ताय । वानरोत्कर्षकारणाय ।
वीतरागिणे । शर्मदायिने । मुनिमन्तव्यसाधनाय । विरहिणे ।
हरसङ्कल्पाय । हर्षोत्फुल्लवराननाय । वृत्तिज्ञाय । व्यवहारज्ञाय ।
क्षेमकारिणे । पृथुप्रभाय । विप्रप्रेमिणे । वनक्रान्ताय । फलभुजे ।
फलदायकाय । विपन्मित्राय नमः ॥ ८२० ॥

ॐ महामन्त्राय नमः । शक्तियुक्ताय । जटाधराय ।
व्यायामव्यायताकाराय । विदां विश्रामसम्भवाय । वन्यमानव-
कल्याणाय । कुलाचारविचक्षणाय । विपक्षोरःप्रहारज्ञाय ।
चापधारिबहूकृताय । विपल्लङ्घिने । घनश्यामाय ।
घोरकृद्राक्षसासहाय । वामाङ्काश्रयिणीसीतामुखदर्शनतत्पराय ।
विविधाश्रमसम्पूज्याय । शरभङ्गकृतादराय । विष्णुचापधराय ।
क्षत्राय । धनुर्धरशिरोमणये । वनगामिने । पदत्यागिने नमः ॥ ८४० ॥

ॐ पादचारिणे नमः । व्रतस्थिताय । विजिताशाय ।
महावीराय । दाक्षिण्यनवनिर्झराय । विष्णुतेजोंऽशसम्भूताय ।
सत्यप्रेमिणे । दृढव्रताय । वानरारामदाय । नम्राय । मृदुभाषिणे ।
महामनसे । शत्रुघ्ने । विघ्नहन्त्रे । सल्लोकसम्मानतत्पराय ।
शत्रुघ्नाग्रजनये । श्रीमते । सागरादरपूजकाय । शोककर्त्रे ।
शोकहर्त्रे नमः ॥ ८६० ॥

ॐ शीलवते नमः । हृदयङ्गमाय । शुभकृते । शुभसङ्कल्पाय ।
कृतान्ताय । दृढसङ्गराय । शोकहन्त्रे । विशेषार्हाय ।
शेषसङ्गतजीवनाय । शत्रुजिते । सर्वकल्याणाय । मोहजिते ।
सर्वमङ्गलाय । शम्बूकवधवकाय । अभीष्टदाय । युगधर्माग्रहिणे ।
यमाय । शक्तिमते रणमेधाविने । श्रेष्ठाय नमः ॥ ८८० ॥

ॐ सामर्थ्यसंयुताय नमः । शिवस्वाय । शिवचैतन्याय । शिवात्मने ।
शिवबोधनाय । शबरीभावनामुग्धाय । सर्वमार्दवसुन्दराय ।
शमिने । दमिने । समासीनाय । कर्मयोगिने । सुसाधकाय ।
शाकभुजे । क्षेपणास्त्रज्ञाय । न्यायरूपाय । नृणां वराय ।
शून्याश्रमाय । शून्यमनसे । लतापादपपृच्छकाय ।
शापोक्तिरहितोद्गाराय नमः ॥ ९०० ॥

ॐ निर्मलाय नमः । नामपावनाय । शुद्धान्तःकरणाय ।
प्रेष्ठाय । निष्कलङ्काय । अविकम्पनाय । श्रेयस्कराय । पृथुस्कन्धाया
बन्धनासये । सुरार्चिताय । श्रद्धेयाय । शीलसम्पन्नाय । सुजनाय ।
सज्जनान्तिकाय । श्रमिकाय । श्रान्तवैदेहीविश्रामाय । श्रुतिपारगाय ।
श्रद्धालवे । नीतिसिद्धान्तिने । सभ्याय नमः ॥ ९२० ॥

ॐ सामान्यवत्सलाय नमः । सुमित्रासुतसेवार्थिने ।
भरतादिष्टवैभवाय । साध्याय । स्वाध्यायविज्ञेयाय । शब्दपालाय ।
परात्पराय । सञ्जीवनाय । जीवसख्ये । धनुर्विद्याविशारदाय ।
यमबुद्धये । महातेजसे । अनासक्ताय । प्रियावहाय । सिद्धाय ।
सर्वाङ्गसम्पूर्णाय । कारुण्यार्द्रपयोनिधये । सुशीलाय । शिवचित्त-
ज्ञाय । शिवध्येयाय नमः ॥ ९४० ॥

ॐ शिवास्पदाय नमः । समदर्शिने । धनुर्भङ्गिने ।
संशयोच्छेदनाय । शुचये । सत्यवादिने । कार्यवाहाय । चैतन्याय ।
सुसमाहिताय । सन्मित्राय । वायुपुत्रेशाय । विभीषणकृतानतये ।
सगुणाय । सर्वथाऽऽरामाय । निर्द्वन्द्वाय । सत्यमास्थिताय ।
सामकृते । दण्डविदे । दण्डिने । कोदण्डिने नमः ॥ ९६० ॥

ॐ चण्डविक्रमाय नमः । साधुक्षेमाय । रणावेशिने ।
रणकर्त्रे । दयार्णवाय । सत्त्वमूर्तये । परस्मै ज्योतिषे । ज्येष्ठपुत्राय ।
निरामयाय । स्वकीयाभ्यन्तराविष्टाय । अविकारिणे । नभःसदृशाय ।
सरलाय । सारसर्वस्वाय । सतां सङ्कल्पसौरभाय ।
सुरसङ्घसमुद्धर्त्रे । चक्रवर्तिने । महीपतये । सुज्ञाय ।
स्वभावविज्ञानिने नमः ॥ ९८० ॥

ॐ तितिक्षवे नमः । शत्रुतापनाय । समाधिस्थाय ।
शस्त्रसज्जाय । पित्राज्ञापालनप्रियाय । समकर्णाय । सुवाक्यज्ञाय ।
गन्धरेखितभालकाय । स्कन्धस्थापिततूणीराय । धनुर्धारणधोरण्ये ।
सर्वसिद्धिसमावेशाय । वीरवेषाय । रिपुक्षयाय । सङ्कल्पसाधकाय ।
अक्लिष्टाय । घोरासुरविमर्दनाय । समुद्रपारगाय । जेत्रे ।
जितक्रोधाय । जनप्रियाय नमः ॥ १००० ॥

ॐ संस्कृताय नमः । सुषमाय । श्यामाय । समुत्क्रान्ताय ।
सदाशुचये । सद्धभप्रेरकाय । धर्माय ।
धर्मसंरक्षणोत्सुकाय नमः ॥ १००८ ॥

इति श्रीरामसहस्रनामावलिः २ सम्पाता ।

Also Read 1000 Names of Rama Sahasranamavali 2:

1000 Names of Sri Rama | Sahasranamavali 2 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Rama | Sahasranamavali 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top