Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva | Sahasranamastotram Lyrics in English

Shiva Sahasranama Stotram in English:

॥ srisivasahasranamastotram skandapuranantargatam ॥
sriganesaya namah ।
sribhairavaya namah ।
sriumamahesvarabhyam namah ॥

arundhatyuvaca ।
mune vada mahabhaga naradena yatha stutah ।
sahasranamabhih punyaih papaghnaih sarvakamadaih ॥ 1 ॥

yani yani ca namani naradoktani vai mune ।
ragotpattim vistarena namani ca vada priya ॥ 2 ॥

vasistha uvaca ।
sadhu sadhu mahabhage sivabhaktiryatastvayi ।
tapahsuddho narado’sau dadarsa paramesvaram ॥ 3 ॥

drstva tadvai param brahma sarvajno munipungavah ।
sasmara priyanamani sivoktani priyam prati ॥ 4 ॥

narado’sya rsih prokto’nustupcchandah prakirtitah ।
srisivah paramatma vai devata samudahrta ॥ 5 ॥

dharmarthakamamoksesu viniyogah prakirtitah ।
sarvarambhaprasiddhyarthamadhivyadhinivrttaye ॥ 6 ॥

asya srisivasahasranamastotramahamantrasya narada rsih ।
anustup chandah । paramatma srisivo devata ।
dharmarthakamamoksa caturvidhapurusarthasidhyarthe sarva karma(kamana)
sidhyarthe sarva adhi vyadhi nivrtyarthe sahasranamajape viniyogah ।

narada uvaca ।
srisivah sivado bhavyo bhavagamyo vrsakapih ।
vrsadhvajo vrsarudho vrsaka vrsesvarah ॥ 7 ॥

sivadhipah sitah sambhuh svayambhuratmavidvibhuh ।
sarvajnobahuhantacabhavanipatiracyutah ॥ 8 ॥

tantrasastrapramodi ca tantrasastrapradarsakah ।
tantrapriyastantragmayotantrovanantatantrakah ॥ 9 ॥

tantrinadapriyodevobhaktatantravimohitah ।
tantratmatantranilayastantradarsisutantrakah ॥ 10 ॥

mahadeva umakantascandrasekhara isvarah ।
dhurjjatistryambako dhurto dhurtasatruramavasuh ॥ 11 ॥

vamadevo mrdah sambhuh sureso daityamardanah ।
andhakaraharo dando jyotisman harivallabhah ॥ 12 ॥

gangadharo ramakantah sarvanathah surariha ।
pracandadaityavidhvamsi jambharatirarindamah ॥ 13 ॥

danapriyo danado danatrpto danavantakah ।
karidanapriyo dani danatma danapujitah ॥ 14 ॥

danagamyo yayatisca dayasindhurdayavahah ।
bhaktigamyo bhaktasevyo bhaktisantustamanasah ॥ 15 ॥

bhaktabhayaprado bhakto bhaktabhistapradayakah ।
bhanuman bhanunetrasca bhanuvrndasamaprabhah ॥ 16 ॥

sahasrabhanuh svarbhanuratmabhanurjayavahah ।
jayanto jayado yajno yajnatma yajnavijjayah ॥ 17 ॥

jayaseno jayatseno vijayo vijayapriyah ।
jajvalyamano jyayamsca jalatma jalajo javah ॥ 18 ॥

puratanah puraratistripuraghno ripughnakah ।
puranah purusah punyah punyagamyo’tipunyadah ॥ 19 ॥

prabhanjanah prabhu purnah purnadevah pratapavan ।
prabalo’tibalo devo vedavedyo janadhipah ॥ 20 ॥

nareso narado mani daityamanavimardanah ।
amano nirmamo manyo manavo madhusudanah ॥ 21 ॥

manuputro mayaratirmangalo mangalaspadah ।
malavo malayavaso mahobhih samyutonalah ॥ 22 ॥

nalaradhyo nilavasa nalatma nalapujitah ।
naladhiso naigamiko nigamena supujitah ॥ 23 ॥

nigamavedyarupo hi dhanyo dhenuramitraha ।
kalpavrksah kamadhenurdhanurdhari mahesvarah ॥ 24 ॥

damano daminikanto damodara haresvarah ।
damo danta dayavansca danaveso danupriyah ॥ 25 ॥

danvisvaro dami danti danvaradhyo janupradah ।
anandakando mandarirmandarasumapujitah ॥ 26 ॥

nityanando mahanando ramanando nirasrayah ।
nirjaro nirjaraprito nirjaresvarapujitah ॥ 27 ॥

kailasavasi visvatma visveso visvatatparah ।
visvambharo visvasaho visvarupo mahidharah ॥ 28 ॥

kedaranilayo bharta dharta harta harisvarah ।
visnusevyo jisnunatho jisnuh krsno dharapatih ॥ 29 ॥

badarinayako neta ramabhakto ramapriyah ।
ramanatho ramasevyah saibyapatirakalmasah ॥ 30 ॥

dharadhiso mahanetrastrinetrascaruvikramah ।
trivikramo vikramesastrilokesastrayimayah ॥ 31 ॥

vedagamyo vedavadi vedatma vedavarddhanah ।
devesvaro devapujyo vedantarthapracarakah ॥ 32 ॥

vedantavedyo vaisnavasca kavih kavyakaladharah ।
kalatma kalahrtkalah kalatma kalasudanah ॥ 33 ॥

kelipriyah sukelisca kalankarahitah kramah ।
karmakarta sukarma ca karmesah karmavarjitah ॥ 34 ॥

mimamsasastravetta yah sarvo mimamsakapriyah ।
prakrtih purusah pancatattvajno jnaninam varah ॥ 35 ॥

sankhyasastrapramodi ca sankhyavanpanditah prabhuh ।
asankhyatagunagramo gunatma gunavarjitah ॥ 36 ॥

nirguno nirahankaro rasadhiso rasapriyah ।
rasasvadi rasavedyo niraso nirajapriyah ॥ 37 ॥

nirmalo niranukrosi nirdanto nirbhayapradah ।
gangakhyotoyam ca minadhvajavimardanah ॥ 38 ॥

andhakaribrhaddamstro brhadasvo brhattanuh ।
brhaspatih suracaryo girvanaganapujitah ॥ 39 ॥

vasudevo mahabahurvirupakso virupakah ।
pusno dantavinasi ca murarirbhaganetraha ॥ 40 ॥

vedavyaso nagahara visaha visanayakah ।
virajah sajalo’nanto vasukiscaparajitah ॥ 41 ॥

balo vrddho yuva mrtyurmutyuha bhalacandrakah ।
balabhadro balaratirdrdhadhanvavrsadhvajah ॥ 42 ॥

pramatheso ganapatih kartikeyo vrkodarah ।
agnigarbho’gninabhasca padmanabhah prabhakarah ॥ 43 ॥

hiranyagarbho lokeso venunadah pratardanah ।
vayurbhago vasurbhargo daksah pracetaso munih ॥ 44 ॥

nadabrahmarato nadi nandanavasa ambarah ।
ambarisombunilayo jamadagnyah paratparah ॥ 45 ॥

krtaviryasuto raja kartaviryapramardanah ।
jamadagnirjatarupo jatarupaparicchadah ॥ 46 ॥

karpuragauro gauriso gopatirgopanayakah ।
pranisvarah pramanajno prameyo’jnananasanah ॥ 47 ॥

hamso hamsagatirmino brahma lokapitamahah ।
yamunadhisvaro yamyo yamabhitivimardanah ॥ 48 ॥

narayano narapujyo vasuvarno vasupriyah ।
vasavo balaha vrtrahanta yanta parakrami ॥ 49 ॥

brhadiso brhadbhanurvarddhano balavah parah ।
sarabho narasamhari kolasatrurvibhakarah ॥ 50 ॥

rathacakro dasaratho ramah sastrabhrtam varah ।
naradiyo naranando nayakah pramathariha ॥ 51 ॥

rudro raudrau rudramukhyo raudratma romavarjitah ।
jalandharaharo havyo havirddhama brhaddhavih ॥ 52 ॥

ravih saptarciranagho dvadasatma divakarah ।
pradyotano dinapatih saptasaptirmariciman ॥ 53 ॥

somobjo glausca ratrisah kujo jaivatriko budhah ।
sukro daityagururbhaumo bhimo bhimaparakramah ॥ 54 ॥

sanih pangurmadandho vai bhangabhaksanatatparah ।
rahuh ketuh saimhikeyo grahatmagrahapujitah ॥ 55 ॥

naksatreso’svininatho mainakanilayah subhah ।
vindhyatavisamacchannah setubandhaniketanah ॥ 56 ॥

kurmaparvatavasi ca vagiso vagvidamvarah ।
yogesvaro mahinathah patalabhuvanesvarah ॥ 57 ॥

kasinatho nilakeso harikeso manoharah ।
umakanto yamaratirbauddhaparvatanayakah ॥ 58 ॥

tatasuranihanta ca sarvayajnasupujitah ।
gangadvaranivaso vai virabhadro bhayanakah ॥ 59 ॥

bhanudatto bhanunatho jarasandhavimardanah ।
yavamalisvarah paro gandakinilayo harah ॥ 60 ॥

salagramasilavasi narmadatatapujitah ।
banalingo banapita banadhirbanapujitah ॥ 61 ॥

banasuranihanta ca ramabano bhayapahah ।
ramaduto ramanatho ramanarayano’vyayah ॥ 62 ॥

parvatisah paramrsto narado narapujitah ।
parvatesah parvatiyah parvatipranavallabhah ॥ 63 ॥

sarvesvarah sarvakarta lokadhyakso mahamatih ।
niralambo hathadhyakso vananatho vanasrayah ॥ 64 ॥

smasanavasi damano madanarirmadalayah ।
bhutavetalasarvasvah skandah skandajanirjanah ॥ 65 ॥

vetalasatanatho vai vetalasatapujitah ।
vetalo bhairavakaro vetalanilayo balah ॥ 66 ॥

bhurbhuvah svarvasatkaro bhutabhavyavibhurmahah ।
jano mahastapah satyam patalanilayo layah ॥ 67 ॥

patri puspi phali toyi mahirupasamasritah ।
svadha svaha namaskaro bhadro bhadrapatirbhavah ॥ 68 ॥

umapatirvyomakeso bhimadhanva bhayanakah ।
pustastustodharadharo balido balibhrdbali ॥ 69 ॥

onkaro nrmayo mayi vighnaharta ganadhipah ।
hrim hraum gamyo haum ju~ sah haum sivayanamo jvarah ॥ 70 ॥

dra~ dra~ rupo duradharso nadabindvatmako’nilah ।
rastaro netranadasca candiso malayacalah ॥ 71 ॥

sadaksaramahamantrah sastrabhrcchastranayakah ।
sastravetta tu sastrisah sastramantraprapujitah ॥ 72 ॥

nirvapuh suvapuh kantah kantajanamanoharah ।
bhagamali bhago bhagyo bhagaha bhagapujitah ॥ 73 ॥

bhagapujanasantusto mahabhagyasupujitah ।
pujarato vipapma ca ksitibijo dharoptikrt ॥ 74 ॥

mandalo mandalabhaso mandalarddho vimandalah ।
candramandalapujyo vai ravimandalamandirah ॥ 75 ॥

sarvamandalasarvasvah pujamandalamanditah ।
prthvimandalavasasca bhaktamandalapujitah ॥ 76 ॥

mandalatparasiddhisca mahamandalamandalah ।
mukhamandalasobhadhyo rajamandalavarjitah ॥ 77 ॥

nisprabhah prabhurisano mrgavyadho mrgariha ।
mrgankasobho hemadhyo himatma himasundarah ॥ 78 ॥

hemahemanidhirhemo himaniso himapriyah ।
sitavatasahah sito hyasitiganasevitah ॥ 79 ॥

asasrayo digatma ca jivo jivasrayah patih ।
patitasi patih pantho nihpanthonarthanasakah ॥ 80 ॥

buddhido buddhinilayo buddho buddhapatirdhavah ।
medhakaro medhamano madhyo madhyo madhupriyah ॥ 81 ॥

madhuvyo madhumanbandhurdhandhumaro dhavasrayah ।
dharmi dharmapriyo dhanyo dhanyarasirdhanavahah ॥ 82 ॥

dharatmajo dhano dhanyo manyanatho madalasah ।
lambodaro lankarisnurlankanathasupujitah ॥ 83 ॥

lankabhasmapriyo lanko lankesaripupujitah ।
samudro makaravaso makarando madanvitah ॥ 84 ॥

mathuranathako tandro mathuravasatatparah ।
vrndavanamanah pritirvrndapujitavigrahah ॥ 85 ॥

yamunapulinavasah kamsacanuramardanah ।
aristaha subhatanurmadhavo madhavagrajah ॥ 86 ॥

vasudevasutah krsnah krsnapriyatamah sucih ।
krsnadvaipayano vedhah srstisamharakarakah ॥ 87 ॥

caturvidho visvaharta dhata dharmaparayanah ।
yatudhano mahakayo raksahkulavinasanah ॥ 88 ॥

ghantanado mahanado bherisabdaparayanah ।
paramesah paravijno jnanagamyo ganesvarah ॥ 89 ॥

parsvamauliscandramaulirdharmamaulih surariha ।
janghapratardano jambho jambharatirindamah ॥ 90 ॥

onkaragamyo nadesah somesah siddhikaranam ।
akaro’mrtakalpasca anando vrsabhadhvajah ॥ 91 ॥

atma ratiscatmagamyo yatharthatma narariha ।
ikarascetikalasca iti hotiprabhanjanah ॥ 92 ॥

isitaribhavo rksa rkaravarapujitah ।
ḷvarnarupo ḷkaro ḷvarnastho ḷratmavan ॥ 93 ॥ (laratmavan)
airupo mahanetro janmamrtyuvivarjitah ।
oturauturandajastho hantahanta kalakarah ॥ 94 ॥

kalinathah khanjanakso khandokhanditavikramah ।
gandharveso ganaratirghantabharanapujitah ॥ 95 ॥

nakaro nipratyayasca camarascamarasrayah ।
cirambaradharascaruscarucancusvaresvarah ॥ 96 ॥

chatri chatrapatischatraschatresaschatrapujitah ।
jharjharo jhankrtirjhanja jhanjheso jhamparo jharah ॥ 97 ॥

jhankesandadharo jharistam kastam karapujitah ।
romaharirvrsarisca dhundhirajo jhalatmajah ॥ 98 ॥

dholasabdarato dhakka dhakarena prapujitah ।
tarapatistatastantustaresah stambhasamsritah ॥ 99 ॥

thavarnasthutkarahsthulo danujo danujantakrt ।
dadimikusumaprakhyo dantarirdardaratigah ॥ 100 ॥

dantavakro dantajihva dantavakravinasanah ।
dhavo dhavagrajo dhundhudhaundhumarirdharadharah ॥ 101 ॥

dhammillinijananando dharmadharmavivarjitah ।
nageso naganiliyo naradadibhirarcitah ॥ 102 ॥

nando nandipatirnandi nandisvarasahayavan ।
panah pranisvarah panthah patheyah pathikarcitah ॥ 103 ॥

paniyadhipatih pathah phalavan phalasamskrtah ।
phanisatavibhusa ca phaniphutkaramanditah ॥ 104 ॥

phalah phalgurathah phanto venunatho vanecarah ।
vanyapriyo vananando vanaspatiganesvarah ॥ 105 ॥

valinihanta valmiko vrndavanakutuhali ।
venunadapriyo vaidyo bhagano bhaganarcitah ॥ 106 ॥

bherundo bhasako bhasi bhaskaro bhanupujitah ।
bhadro bhadrapado bhadro bhadrado bhadratatparah ॥ 107 ॥

menakapatimandrasvo mahamainakaparvatah ।
manavo manunathasca madaha madalocanah ॥ 108 ॥

yajnasi yajniko yami yamabhitivimardanah ।
yamako yamunavaso yamasamyamadayakah ॥ 109 ॥

raktakso raktadantasca rajaso rajasapriyah ।
rantidevo ratnamatiramanatho ramapriyah ॥ 110 ॥

laksmikaro laksaniko lakseso laksapujitah ।
lambodaro langaliko laksalabhapitamahah ॥ 111 ॥

balako balakaprito varenyo balapujitah ।
sarvah sarvi sari sastri sarvariganasundarah ॥ 112 ॥

sakambharipithasamsthah sakadvipanivasakah ।
sodhasamasanilayah sandhah sadhavamandirah ॥ 113 ॥

sandavadambarah sandyah sasthipujanatatparah ।
sarvesvarah sarvatattvah samagamyosamanakah ॥ 114 ॥

setuh samsarasamharta sarah sarasvatapriyah ।
harmyanatho harmyakarta hetuha nihano harah ॥ 115 ॥

halapriyo halapango hanumanpatiravyayah ।
sarvayudhadharobhisto bhayo bhasvan bhayantakrt ॥ 116 ॥

kubjamrakanivasasca jhintiso vagvidamvarah ।
renukaduhkhahanta ca viratanagarasthitah ॥ 117 ॥

jamadagnirbhargavo vai pulastyah pulahah kratuh ।
krantirajo dronaputro’svatthama surathi krpah ॥ 118 ॥

kamakhyanilayo visvanilayo bhuvanesvarah ।
raghudvaho rajyadata rajanitikarovranah ॥ 119 ॥

rajarajesvarikanto rajarajasupujitah ।
sarvabandhavinirmuktah sarvadaridryanasanah ॥ 120 ॥

jatamandalasarvasvo gangadharasumanditah ।
jivadatasayo dhenuryadavo yadupungavah ॥ 121 ॥

murkhavagisvaro bhargo murkhavidya dayanidhih ।
dinaduhkhanihanta ca dinadata dayarnavah ॥ 122 ॥

gangatarangabhusa ca gangabhaktiparayanah ।
bhagirathapranadata kakutsthanrpapujitah ॥ 123 ॥

mandhatrjayado venuh prthuh prthuyasah sthirah ।
jalmapado jalmanatho jalmapritivivarddhanah ॥ 124 ॥

sandhyabharta raudravapurmahanilasilasthitah ।
sambhalagramavasasca priyanupamapattanah ॥ 125 ॥

sandilyo brahmasaundakhyah sarado vaidyajivanah ।
rajavrkso jvaraghnasca nirgundimulasamsthitah ॥ 126 ॥

atisaraharo jativalkabijo jalam nabhah ।
jahnavidesanilayo bhaktagramaniketanah ॥ 127 ॥

puranagamyo gamyesah skandadipratipadakah ।
astadasapurananam karta kavyesvarah prabhuh ॥ 128 ॥

jalayantro jalavaso jaladhenurjalodarah ।
cikitsako bhisagvaidyo nirlobho lobhataskarah ॥ 129 ॥

cidanandascidabhasacidatma cittavarjitah ।
citsvarupascirayusca cirayurabhidayakah ॥ 130 ॥

citkaragunasantusto’calo’nantapradayakah ।
masah pakso hyahoratramrtustvayanarupakah ॥ 131 ॥

samvatsarah parah kalah kalakasthatmakah kalih ।
satyam treta dvaparasca tatha svayambhuvah smrtah ॥ 132 ॥

svarocisastamasasca auttami raivatastatha ।
caksuso vaivasvatasca savarnih suryasambhavah ॥ 133 ॥

daksasavarniko merusavarnika itiprabhah ।
raucyo bhautyastatha gavyo bhutidasca tatha darah ॥ 134 ॥

ragajnanaprado ragi ragi ragaparayanah ।
naradah prananilayo nilambaradharo’vyayah ॥ 135 ॥

anekanama gangeso gangatiraniketanah ।
gangajalanivasasca gangajalaparayanah ॥ 136 ॥

vasistha uvaca ।
namnometatsahasram vai naradenoditam tu yat ।
tattedya kathitam devi sarvapattinivaranam ॥ 137 ॥

pathatah stotrametadvai namnam sahasramisituh ।
daridrayam nasyate ksipram sadbhirmasairvaranane ॥ 138 ॥

yasyedam likhitam gehe stotram vai paramatmanah ।
nityam sannihatastatra mahadevah sivanvitah ॥ 139 ॥

sa eva trisu lokesu dhanyah syacchivabhaktitah ।
siva eva param brahma sivannastyaparah kvacit ॥ 140 ॥

brahmarupena srjati palyate visnurupina ।
rudrarupena nayati bhasmasat sa caracaram ॥ 141 ॥ (nasyati)
tasmatsarvaprayatnena mumuksuh sivamabhyaset ।
stotram sahasranamakhyam pathitva srisivo bhavet ॥ 142 ॥

yam yam cintayate kamam tam tam prapnotyasamsayam ।
putrarthi labhate putrandhanarthi labhate dhanam ॥ 143 ॥

rajyarthi labhate rajyam yastvidam niyatah pathet ।
duhsvapnanasanam punyam sarvapapapranasanam ॥ 144 ॥

nasmatkincinmahabhage hyanyadasti mahitale ।
tavadgarjanti papani sarirasthanyarundhati ॥ 145 ॥

yavannapathate stotram srisivasya paratmanah ।
simhacauragrahagrasto mucyate pathanatpriye ॥ 146 ॥

sarvavyadhivinirmukto labhate paramam sukham ।
pratarutthaya yah stotram patheta bhaktitatparah ॥ 147 ॥

sarvapattivinirmukto dhanadhanyasutanvitah ।
jayate natra sandeha sivasya vacanam yatha ॥ 148 ॥

iti sandapuranantargatam srisivasahasranamastotram sampurnam ।

Also Read 1000 Names of Shiva:

1000 Names of Shri Shiva | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva | Sahasranamastotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top