Shiva Sahasranama Stotram in Hindi:
॥ श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम् ॥
श्रीगणेशाय नमः ।
श्रीभैरवाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ॥
अरुन्धत्युवाच ।
मुने वद महाभाग नारदेन यथा स्तुतः ।
सहस्रनामभिः पुण्यैः पापघ्नैः सर्वकामदैः ॥ १ ॥
यानि यानि च नामानि नारदोक्तानि वै मुने ।
रागोत्पत्तिं विस्तरेण नामानि च वद प्रिय ॥ २ ॥
वसिष्ठ उवाच ।
साधु साधु महाभागे शिवभक्तिर्यतस्त्वयि ।
तपःशुद्धो नारदोऽसौ ददर्श परमेश्वरम् ॥ ३ ॥
दृष्ट्वा तद्वै परं ब्रह्म सर्वज्ञो मुनिपुङ्गवः ।
सस्मार प्रियनामानि शिवोक्तानि प्रियां प्रति ॥ ४ ॥
नारदोऽस्य ऋषिः प्रोक्तोऽनुष्टुप्च्छन्दः प्रकीर्तितः ।
श्रीशिवः परमात्मा वै देवता समुदाहृता ॥ ५ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वारम्भप्रसिद्ध्यर्थमाधिव्याधिनिवृत्तये ॥ ६ ॥
अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीशिवो देवता ।
धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिध्यर्थे सर्व कर्म(कामना)
सिध्यर्थे सर्व आधि व्याधि निवृत्यर्थे सहस्रनामजपे विनियोगः ।
नारद उवाच ।
श्रीशिवः शिवदो भव्यो भावगम्यो वृषाकपिः ।
वृषध्वजो वृषारूढो वृषक वृषेश्वरः ॥ ७ ॥
शिवाधिपः शितः शम्भुः स्वयम्भूरात्मविद्विभुः ।
सर्वज्ञोबहुहन्ताचभवानीपतिरच्युतः ॥ ८ ॥
तन्त्रशास्त्रप्रमोदी च तन्त्रशास्त्रप्रदर्शकः ।
तन्त्रप्रियस्तन्त्रग्मयोतन्त्रोवानन्ततन्त्रकः ॥ ९ ॥
तन्त्रीनादप्रियोदेवोभक्ततन्त्रविमोहितः ।
तन्त्रात्मातन्त्रनिलयस्तन्त्रदर्शीसुतन्त्रकः ॥ १० ॥
महादेव उमाकान्तश्चन्द्रशेखर ईश्वरः ।
धूर्ज्जटिस्त्र्यम्बको धूर्तो धूर्तशत्रुरमावसुः ॥ ११ ॥
वामदेवो मृडः शम्भुः सुरेशो दैत्यमर्दनः ।
अन्धकारहरो दण्डो ज्योतिष्मान् हरिवल्लभः ॥ १२ ॥
गङ्गाधरो रमाकान्तः सर्वनाथः सुरारिहा ।
प्रचण्डदैत्यविध्वंसी जम्भारातिररिन्दमः ॥ १३ ॥
दानप्रियो दानदो दानतृप्तो दानवान्तकः ।
करिदानप्रियो दानी दानात्मा दानपूजितः ॥ १४ ॥
दानगम्यो ययातिश्च दयासिन्धुर्दयावहः ।
भक्तिगम्यो भक्तसेव्यो भक्तिसन्तुष्टमानसः ॥ १५ ॥
भक्ताभयप्रदो भक्तो भक्ताभीष्टप्रदायकः ।
भानुमान् भानुनेत्रश्च भानुवृन्दसमप्रभः ॥ १६ ॥
सहस्रभानुः स्वर्भानुरात्मभानुर्जयावहः ।
जयन्तो जयदो यज्ञो यज्ञात्मा यज्ञविज्जयः ॥ १७ ॥
जयसेनो जयत्सेनो विजयो विजयप्रियः ।
जाज्वल्यमानो ज्यायांश्च जलात्मा जलजो जवः ॥ १८ ॥
पुरातनः पुरारातिस्त्रिपुरघ्नो रिपुघ्नकः ।
पुराणः पुरुषः पुण्यः पुण्यगम्योऽतिपुण्यदः ॥ १९ ॥
प्रभञ्जनः प्रभु पूर्णः पूर्णदेवः प्रतापवान् ।
प्रबलोऽतिबलो देवो वेदवेद्यो जनाधिपः ॥ २० ॥
नरेशो नारदो मानी दैत्यमानविमर्दनः ।
अमानो निर्ममो मान्यो मानवो मधुसूदनः ॥ २१ ॥
मनुपुत्रो मयारातिर्मङ्गलो मङ्गलास्पदः ।
मालवो मलयावासो महोभिः संयुतोनलः ॥ २२ ॥
नलाराध्यो नीलवासा नलात्मा नलपूजितः ।
नलाधीशो नैगमिको निगमेन सुपूजितः ॥ २३ ॥
निगमावेद्यरूपो हि धन्यो धेनुरमित्रहा ।
कल्पवृक्षः कामधेनुर्धनुर्धारी महेश्वरः ॥ २४ ॥
दामनो दामिनीकान्तो दामोदर हरेश्वरः ।
दमो दान्ता दयावान्श्च दानवेशो दनुप्रियः ॥ २५ ॥
दन्वीश्वरो दमी दन्ती दन्वाराध्यो जनुप्रदः ।
आनन्दकन्दो मन्दारिर्मन्दारसुमपूजितः ॥ २६ ॥
नित्यानन्दो महानन्दो रमानन्दो निराश्रयः ।
निर्जरो निर्जरप्रीतो निर्जरेश्वरपूजितः ॥ २७ ॥
कैलासवासी विश्वात्मा विश्वेशो विश्वतत्परः ।
विश्वम्भरो विश्वसहो विश्वरूपो महीधरः ॥ २८ ॥
केदारनिलयो भर्ता धर्ता हर्ता हरीश्वरः ।
विष्णुसेव्यो जिष्णुनाथो जिष्णुः कृष्णो धरापतिः ॥ २९ ॥
बदरीनायको नेता रामभक्तो रमाप्रियः ।
रमानाथो रामसेव्यः शैब्यापतिरकल्मषः ॥ ३० ॥
धराधीशो महानेत्रस्त्रिनेत्रश्चारुविक्रमः ।
त्रिविक्रमो विक्रमेशस्त्रिलोकेशस्त्रयीमयः ॥ ३१ ॥
वेदगम्यो वेदवादी वेदात्मा वेदवर्द्धनः ।
देवेश्वरो देवपूज्यो वेदान्तार्थप्रचारकः ॥ ३२ ॥
वेदान्तवेद्यो वैष्णवश्च कविः काव्यकलाधरः ।
कालात्मा कालहृत्कालः कलात्मा कालसूदनः ॥ ३३ ॥
केलीप्रियः सुकेलिश्च कलङ्करहितः क्रमः ।
कर्मकर्ता सुकर्मा च कर्मेशः कर्मवर्जितः ॥ ३४ ॥
मीमांसाशास्त्रवेत्ता यः शर्वो मीमांसकप्रियः ।
प्रकृतिः पुरुषः पञ्चतत्त्वज्ञो ज्ञानिनां वरः ॥ ३५ ॥
साङ्ख्यशास्त्रप्रमोदी च सङ्ख्यावान्पण्डितः प्रभुः ।
असङ्ख्यातगुणग्रामो गुणात्मा गुणवर्जितः ॥ ३६ ॥
निर्गुणो निरहङ्कारो रसाधीशो रसप्रियः ।
रसास्वादी रसावेद्यो नीरसो नीरजप्रियः ॥ ३७ ॥
निर्मलो निरनुक्रोशी निर्दन्तो निर्भयप्रदः ।
गङ्गाख्योतोयं च मीनध्वजविमर्दनः ॥ ३८ ॥
अन्धकारिबृहद्दंष्ट्रो बृहदश्वो बृहत्तनुः ।
बृहस्पतिः सुराचार्यो गीर्वाणगणपूजितः ॥ ३९ ॥
वासुदेवो महाबाहुर्विरूपाक्षो विरूपकः ।
पूष्णो दन्तविनाशी च मुरारिर्भगनेत्रहा ॥ ४० ॥
वेदव्यासो नागहारा विषहा विषनायकः ।
विरजाः सजलोऽनन्तो वासुकिश्चापराजितः ॥ ४१ ॥
बालो वृद्धो युवा मृत्युर्मुत्युहा भालचन्द्रकः ।
बलभद्रो बलारातिर्दृढधन्वावृषध्वजः ॥ ४२ ॥
प्रमथेशो गणपतिः कार्तिकेयो वृकोदरः ।
अग्निगर्भोऽग्निनाभश्च पद्मनाभः प्रभाकरः ॥ ४३ ॥
हिरण्यगर्भो लोकेशो वेणुनादः प्रतर्दनः ।
वायुर्भगो वसुर्भर्गो दक्षः प्राचेतसो मुनिः ॥ ४४ ॥
नादब्रह्मरतो नादी नन्दनावास अम्बरः ।
अम्बरीषोम्बुनिलयो जामदग्न्यः परात्परः ॥ ४५ ॥
कृतवीर्यसुतो राजा कार्तवीर्यप्रमर्दनः ।
जमदग्निर्जातरूपो जातरूपपरिच्छदः ॥ ४६ ॥
कर्पूरगौरो गौरीशो गोपतिर्गोपनायकः ।
प्राणीश्वरः प्रमाणज्ञो प्रमेयोऽज्ञाननाशनः ॥ ४७ ॥
हंसो हंसगतिर्मीनो ब्रह्मा लोकपितामहः ।
यमुनाधीश्वरो याम्यो यमभीतिविमर्दनः ॥ ४८ ॥
नारायणो नारपूज्यो वसुवर्णो वसुप्रियः ।
वासवो बलहा वृत्रहन्ता यन्ता पराक्रमी ॥ ४९ ॥
बृहदीशो बृहद्भानुर्वर्द्धनो बालवः परः ।
शरभो नरसंहारी कोलशत्रुर्विभाकरः ॥ ५० ॥
रथचक्रो दशरथो रामः शस्त्रभृतां वरः ।
नारदीयो नरानन्दो नायकः प्रमथारिहा ॥ ५१ ॥
रुद्रो रौद्रौ रुद्रमुख्यो रौद्रात्मा रोमवर्जितः ।
जलन्धरहरो हव्यो हविर्द्धामा बृहद्धविः ॥ ५२ ॥
रविः सप्तार्चिरनघो द्वादशात्मा दिवाकरः ।
प्रद्योतनो दिनपतिः सप्तसप्तिर्मरीचिमान् ॥ ५३ ॥
सोमोब्जो ग्लौश्च रात्रीशः कुजो जैवात्रिको बुधः ।
शुक्रो दैत्यगुरुर्भौमो भीमो भीमपराक्रमः ॥ ५४ ॥
शनिः पङ्गुर्मदान्धो वै भङ्गाभक्षणतत्परः ।
राहुः केतुः सैंहिकेयो ग्रहात्माग्रहपूजितः ॥ ५५ ॥
नक्षत्रेशोऽश्विनीनाथो मैनाकनिलयः शुभः ।
विन्ध्याटवीसमाच्छन्नः सेतुबन्धनिकेतनः ॥ ५६ ॥
कूर्मपर्वतवासी च वागीशो वाग्विदाम्वरः ।
योगेश्वरो महीनाथः पातालभुवनेश्वरः ॥ ५७ ॥
काशिनाथो नीलकेशो हरिकेशो मनोहरः ।
उमाकान्तो यमारातिर्बौद्धपर्वतनायकः ॥ ५८ ॥
तटासुरनिहन्ता च सर्वयज्ञसुपूजितः ।
गङ्गाद्वारनिवासो वै वीरभद्रो भयानकः ॥ ५९ ॥
भानुदत्तो भानुनाथो जरासन्धविमर्दनः ।
यवमालीश्वरः पारो गण्डकीनिलयो हरः ॥ ६० ॥
शालग्रामशिलावासी नर्मदातटपूजितः ।
बाणलिङ्गो बाणपिता बाणधिर्बाणपूजितः ॥ ६१ ॥
बाणासुरनिहन्ता च रामबाणो भयापहः ।
रामदूतो रामनाथो रामनारायणोऽव्ययः ॥ ६२ ॥
पार्वतीशः परामृष्टो नारदो नारपूजितः ।
पर्वतेशः पार्वतीयः पार्वतीप्राणवल्लभः ॥ ६३ ॥
सर्वेश्वरः सर्वकर्ता लोकाध्यक्षो महामतिः ।
निरालम्बो हठाध्यक्षो वननाथो वनाश्रयः ॥ ६४ ॥
श्मशानवासी दमनो मदनारिर्मदालयः ।
भूतवेतालसर्वस्वः स्कन्दः स्कन्दजनिर्जनः ॥ ६५ ॥
वेतालशतनाथो वै वेतालशतपूजितः ।
वेतालो भैरवाकारो वेतालनिलयो बलः ॥ ६६ ॥
भूर्भुवः स्वर्वषट्कारो भूतभव्यविभुर्महः ।
जनो महस्तपः सत्यं पातालनिलयो लयः ॥ ६७ ॥
पत्री पुष्पी फली तोयी महीरूपसमाश्रितः ।
स्वधा स्वाहा नमस्कारो भद्रो भद्रपतिर्भवः ॥ ६८ ॥
उमापतिर्व्योमकेशो भीमधन्वा भयानकः ।
पुष्टस्तुष्टोधराधारो बलिदो बलिभृद्बली ॥ ६९ ॥
ओङ्कारो नृमयो मायी विघ्नहर्ता गणाधिपः ।
ह्रीं ह्रौं गम्यो हौं जूँ सः हौं शिवायनमो ज्वरः ॥ ७० ॥
द्राँ द्राँ रूपो दुराधर्षो नादबिन्द्वात्मकोऽनिलः ।
रस्तारो नेत्रनादश्च चण्डीशो मलयाचलः ॥ ७१ ॥
षडक्षरमहामन्त्रः शस्त्रभृच्छस्त्रनायकः ।
शास्त्रवेत्ता तु शास्त्रीशः शस्त्रमन्त्रप्रपूजितः ॥ ७२ ॥
निर्वपुः सुवपुः कान्तः कान्ताजनमनोहरः ।
भगमाली भगो भाग्यो भगहा भगपूजितः ॥ ७३ ॥
भगपूजनसन्तुष्टो महाभाग्यसुपूजितः ।
पूजारतो विपाप्मा च क्षितिबीजो धरोप्तिकृत् ॥ ७४ ॥
मण्डलो मण्डलाभासो मण्डलार्द्धो विमण्डलः ।
चन्द्रमण्डलपूज्यो वै रविमण्डलमन्दिरः ॥ ७५ ॥
सर्वमण्डलसर्वस्वः पूजामण्डलमण्डितः ।
पृथ्वीमण्डलवासश्च भक्तमण्डलपूजितः ॥ ७६ ॥
मण्डलात्परसिद्धिश्च महामण्डलमण्डलः ।
मुखमण्डलशोभाढ्यो राजमण्डलवर्जितः ॥ ७७ ॥
निष्प्रभः प्रभुरीशानो मृगव्याधो मृगारिहा ।
मृगाङ्कशोभो हेमाढ्यो हिमात्मा हिमसुन्दरः ॥ ७८ ॥
हेमहेमनिधिर्हेमो हिमानीशो हिमप्रियः ।
शीतवातसहः शीतो ह्यशीतिगणसेवितः ॥ ७९ ॥
आशाश्रयो दिगात्मा च जीवो जीवाश्रयः पतिः ।
पतिताशी पतिः पान्थो निःपान्थोनर्थनाशकः ॥ ८० ॥
बुद्धिदो बुद्धिनिलयो बुद्धो बुद्धपतिर्धवः ।
मेधाकरो मेधमानो मध्यो मध्यो मधुप्रियः ॥ ८१ ॥
मधुव्यो मधुमान्बन्धुर्धन्धुमारो धवाश्रयः ।
धर्मी धर्मप्रियो धन्यो धान्यराशिर्धनावहः ॥ ८२ ॥
धरात्मजो धनो धान्यो मान्यनाथो मदालसः ।
लम्बोदरो लङ्करिष्णुर्लङ्कानाथसुपूजितः ॥ ८३ ॥
लङ्काभस्मप्रियो लङ्को लङ्केशरिपुपूजितः ।
समुद्रो मकरावासो मकरन्दो मदान्वितः ॥ ८४ ॥
मथुरानाथको तन्द्रो मथुरावासतत्परः ।
वृन्दावनमनः प्रीतिर्वृन्दापूजितविग्रहः ॥ ८५ ॥
यमुनापुलिनावासः कंसचाणूरमर्दनः ।
अरिष्टहा शुभतनुर्माधवो माधवाग्रजः ॥ ८६ ॥
वसुदेवसुतः कृष्णः कृष्णाप्रियतमः शुचिः ।
कृष्णद्वैपायनो वेधाः सृष्टिसंहारकारकः ॥ ८७ ॥
चतुर्विधो विश्वहर्ता धाता धर्मपरायणः ।
यातुधानो महाकायो रक्षःकुलविनाशनः ॥ ८८ ॥
घण्टानादो महानादो भेरीशब्दपरायणः ।
परमेशः पराविज्ञो ज्ञानगम्यो गणेश्वरः ॥ ८९ ॥
पार्श्वमौलिश्चन्द्रमौलिर्धर्ममौलिः सुरारिहा ।
जङ्घाप्रतर्दनो जम्भो जम्भारातिरिन्दमः ॥ ९० ॥
ओङ्कारगम्यो नादेशः सोमेशः सिद्धिकारणम् ।
अकारोऽमृतकल्पश्च आनन्दो वृषभध्वजः ॥ ९१ ॥
आत्मा रतिश्चात्मगम्यो यथार्थात्मा नरारिहा ।
इकारश्चेतिकालश्च इति होतिप्रभञ्जनः ॥ ९२ ॥
ईशितारिभवो ऋक्ष ऋकारवरपूजितः ।
ऌवर्णरूपो ऌकारो ऌवर्णस्थो ऌरात्मवान् ॥ ९३ ॥ (लरात्मवान्)
ऐरूपो महानेत्रो जन्ममृत्युविवर्जितः ।
ओतुरौतुरन्डजस्थो हन्तहन्ता कलाकरः ॥ ९४ ॥
कालीनाथः खञ्जनाक्षो खण्डोखण्डितविक्रमः ।
गन्धर्वेशो गणारातिर्घण्टाभरणपूजितः ॥ ९५ ॥
ङकारो ङीप्रत्ययश्च चामरश्चामराश्रयः ।
चीराम्बरधरश्चारुश्चारुचञ्चुश्वरेश्वरः ॥ ९६ ॥
छत्री छत्रपतिश्छात्रश्छत्रेशश्छात्रपूजितः ।
झर्झरो झङ्कृतिर्झञ्जा झञ्झेशो झम्परो झरः ॥ ९७ ॥
झङ्केशाण्डधरो झारिष्टं कष्टं कारपूजितः ।
रोमहारिर्वृषारिश्च ढुण्ढिराजो झलात्मजः ॥ ९८ ॥
ढोलशब्दरतो ढक्का ढकारेण प्रपूजितः ।
तारापतिस्ततस्तन्तुस्तारेशः स्तम्भसंश्रितः ॥ ९९ ॥
थवर्णस्थूत्करःस्थूलो दनुजो दनुजान्तकृत् ।
दाडिमीकुसुमप्रख्यो दान्तारिर्दर्दरातिगः ॥ १०० ॥
दन्तवक्रो दन्तजिह्वा दन्तवक्रविनाशनः ।
धवो धवाग्रजो धुन्धुधौन्धुमारिर्धराधरः ॥ १०१ ॥
धम्मिल्लिनीजनानन्दो धर्माधर्मविवर्जितः ।
नागेशो नागनिलियो नारदादिभिरार्चितः ॥ १०२ ॥
नन्दो नन्दीपतिर्नन्दी नन्दीश्वरसहायवान् ।
पणः प्रणीश्वरः पान्थः पाथेयः पथिकार्चितः ॥ १०३ ॥
पानीयाधिपतिः पाथः फलवान् फलसंस्कृतः ।
फणीशतविभूषा च फणीफूत्कारमण्डितः ॥ १०४ ॥
फालः फल्गुरथः फान्तो वेणुनाथो वनेचरः ।
वन्यप्रियो वनानन्दो वनस्पतिगणेश्वरः ॥ १०५ ॥
वालीनिहन्ता वाल्मीको वृन्दावनकुतूहली ।
वेणुनादप्रियो वैद्यो भगणो भगणार्चितः ॥ १०६ ॥
भेरूण्डो भासको भासी भास्करो भानुपूजितः ।
भद्रो भाद्रपदो भाद्रो भद्रदो भाद्रतत्परः ॥ १०७ ॥
मेनकापतिमन्द्राश्वो महामैनाकपर्वतः ।
मानवो मनुनाथश्च मदहा मदलोचनः ॥ १०८ ॥
यज्ञाशी याज्ञिको यामी यमभीतिविमर्दनः ।
यमको यमुनावासो यमसंयमदायकः ॥ १०९ ॥
रक्ताक्षो रक्तदन्तश्च राजसो राजसप्रियः ।
रन्तिदेवो रत्नमतीरामनाथो रमाप्रियः ॥ ११० ॥
लक्ष्मीकरो लाक्षणिको लक्षेशो लक्षपूजितः ।
लम्बोदरो लाङ्गलिको लक्षलाभपितामहः ॥ १११ ॥
बालको बालकप्रीतो वरेण्यो बालपूजितः ।
शर्वः शर्वी शरी शास्त्री शर्वरीगणसुन्दरः ॥ ११२ ॥
शाकम्भरीपीठसंस्थः शाकद्वीपनिवासकः ।
षोढासमासनिलयः षण्ढः षाढवमन्दिरः ॥ ११३ ॥
षाण्डवाडम्बरः षाण्ड्यः षष्ठीपूजनतत्परः ।
सर्वेश्वरः सर्वतत्त्वः सामगम्योसमानकः ॥ ११४ ॥
सेतुः संसारसंहर्ता सारः सारस्वतप्रियः ।
हर्म्यनाथो हर्म्यकर्ता हेतुहा निहनो हरः ॥ ११५ ॥
हालाप्रियो हलापाङ्गो हनुमान्पतिरव्ययः ।
सर्वायुधधरोभीष्टो भयो भास्वान् भयान्तकृत् ॥ ११६ ॥
कुब्जाम्रकनिवासश्च झिण्टीशो वाग्विदांवरः ।
रेणुकादुःखहन्ता च विराटनगरस्थितः ॥ ११७ ॥
जमदग्निर्भार्गवो वै पुलस्त्यः पुलहः क्रतुः ।
क्रान्तिराजो द्रोणपुत्रोऽश्वत्थामा सुरथी कृपः ॥ ११८ ॥
कामाख्यनिलयो विश्वनिलयो भुवनेश्वरः ।
रघूद्वहो राज्यदाता राजनीतिकरोव्रणः ॥ ११९ ॥
राजराजेश्वरीकान्तो राजराजसुपूजितः ।
सर्वबन्धविनिर्मुक्तः सर्वदारिद्र्यनाशनः ॥ १२० ॥
जटामण्डलसर्वस्वो गङ्गाधारासुमण्डितः ।
जीवदाताशयो धेनुर्यादवो यदुपुङ्गवः ॥ १२१ ॥
मूर्खवागीश्वरो भर्गो मूर्खविद्या दयानिधिः ।
दीनदुःखनिहन्ता च दीनदाता दयार्णवः ॥ १२२ ॥
गङ्गातरङ्गभूषा च गङ्गाभक्तिपरायणः ।
भगीरथप्राणदाता ककुत्स्थनृपपूजितः ॥ १२३ ॥
मान्धातृजयदो वेणुः पृथुः पृथुयशः स्थिरः ।
जाल्मपादो जाल्मनाथो जाल्मप्रीतिविवर्द्धनः ॥ १२४ ॥
सन्ध्याभर्ता रौद्रवपुर्महानीलशिलास्थितः ।
शम्भलग्रामवासश्च प्रियानूपमपत्तनः ॥ १२५ ॥
शाण्डिल्यो ब्रह्मशौण्डाख्यः शारदो वैद्यजीवनः ।
राजवृक्षो ज्वरघ्नश्च निर्गुण्डीमूलसंस्थितः ॥ १२६ ॥
अतिसारहरो जातीवल्कबीजो जलं नभः ।
जाह्नवीदेशनिलयो भक्तग्रामनिकेतनः ॥ १२७ ॥
पुराणगम्यो गम्येशः स्कान्दादिप्रतिपादकः ।
अष्टादशपुराणानां कर्ता काव्येश्वरः प्रभुः ॥ १२८ ॥
जलयन्त्रो जलावासो जलधेनुर्जलोदरः ।
चिकित्सको भिषग्वैद्यो निर्लोभो लोभतस्करः ॥ १२९ ॥
चिदानन्दश्चिदाभासचिदात्मा चित्तवर्जितः ।
चित्स्वरूपश्चिरायुश्च चिरायुरभिदायकः ॥ १३० ॥
चीत्कारगुणसन्तुष्टोऽचलोऽनन्तप्रदायकः ।
मासः पक्षो ह्यहोरात्रमृतुस्त्वयनरूपकः ॥ १३१ ॥
संवत्सरः परः कालः कलाकाष्ठात्मकः कलिः ।
सत्यं त्रेता द्वापरश्च तथा स्वायम्भुवः स्मृतः ॥ १३२ ॥
स्वारोचिषस्तामसश्च औत्तमी रैवतस्तथा ।
चाक्षुषो वैवस्वतश्च सावर्णिः सूर्यसम्भवः ॥ १३३ ॥
दक्षसावर्णिको मेरुसावर्णिक इतिप्रभः ।
रौच्यो भौत्यस्तथा गव्यो भूतिदश्च तथा दरः ॥ १३४ ॥
रागज्ञानप्रदो रागी रागी रागपरायणः ।
नारदः प्राणनिलयो नीलाम्बरधरोऽव्ययः ॥ १३५ ॥
अनेकनामा गङ्गेशो गङ्गातीरनिकेतनः ।
गङ्गाजलनिवासश्च गङ्गाजलपरायणः ॥ १३६ ॥
वसिष्ठ उवाच ।
नाम्नोमेतत्सहस्रं वै नारदेनोदितं तु यत् ।
तत्तेद्य कथितं देवि सर्वापत्तिनिवारणम् ॥ १३७ ॥
पठतः स्तोत्रमेतद्वै नाम्नां साहस्रमीशितुः ।
दारिद्रयं नश्यते क्षिप्रं षड्भिर्मासैर्वरानने ॥ १३८ ॥
यस्येदं लिखितं गेहे स्तोत्रं वै परमात्मनः ।
नित्यं सन्निहतस्तत्र महादेवः शिवान्वितः ॥ १३९ ॥
स एव त्रिषु लोकेषु धन्यः स्याच्छिवभक्तितः ।
शिव एव परं ब्रह्म शिवान्नास्त्यपरः क्वचित् ॥ १४० ॥
ब्रह्मरूपेण सृजति पाल्यते विष्णुरूपिणा ।
रुद्ररूपेण नयति भस्मसात् स चराचरम् ॥ १४१ ॥ (नश्यति)
तस्मात्सर्वप्रयत्नेन मुमुक्षुः शिवमभ्यसेत् ।
स्तोत्रं सहस्रनामाख्यं पठित्वा श्रीशिवो भवेत् ॥ १४२ ॥
यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम् ।
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥ १४३ ॥
राज्यार्थी लभते राज्यं यस्त्विदं नियतः पठेत् ।
दुःस्वप्ननाशनं पुण्यं सर्वपापप्रणाशनम् ॥ १४४ ॥
नास्मात्किञ्चिन्महाभागे ह्यन्यदस्ति महीतले ।
तावद्गर्जन्ति पापानि शरीरस्थान्यरुन्धति ॥ १४५ ॥
यावन्नपठते स्तोत्रं श्रीशिवस्य परात्मनः ।
सिंहचौरग्रहग्रस्तो मुच्यते पठनात्प्रिये ॥ १४६ ॥
सर्वव्याधिविनिर्मुक्तो लभते परमं सुखम् ।
प्रातरुत्थाय यः स्तोत्रं पठेत भक्तितत्परः ॥ १४७ ॥
सर्वापत्तिविनिर्मुक्तो धनधान्यसुतान्वितः ।
जायते नात्र सन्देह शिवस्य वचनं यथा ॥ १४८ ॥
इति शन्दपुराणान्तर्गतं श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ।
Also Read 1000 Names of Shiva:
1000 Names of Shri Shiva | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil