Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vishnu | Sahasranamavali 2 Stotram Lyrics in Hindi

Shri Vishnu Sahasranamavali 2 Lyrics in Hindi:

॥ श्रीविष्णुसहस्रनामावलिः २ ॥
श्रीविष्णुसहस्रनामावलिः पाद्मपुराणे उत्तरखण्डतः
ॐ । वासुदेवाय नमः । परस्मै ब्रह्मणे । परमात्मने । परात्पराय ।
परस्मै धाम्ने । परस्मै ज्योतिषे । परस्मै तत्त्वाय । परस्मै पदाय ।
परस्मै शिवाय । परस्मै ध्येयाय । परस्मै ज्ञानाय । परस्यै
गत्यै । परमार्थाय । परस्मै श्रेयसे । परानन्दाय । परोदयाय ।
अव्यक्तात्पराय । परस्मै व्योम्ने । परमर्द्धये । परेश्वराय नमः ॥ २० ॥

ॐ निरामयाय नमः । निर्विकाराय । निर्विकल्पाय ।
निराश्रयाय । निरञ्जनाय । निरातङ्काय । निर्लेपाय । निरवग्रहाय ।
निर्गुणाय । निष्कलाय । अनन्ताय । अभयाय । अचिन्त्याय ।
बलोचिताय । अतीन्द्रियाय । अमिताय । अपाराय । अनीशाय ।
अनीहाय । अव्ययाय नमः ॥ ४० ॥

ॐ अक्षयाय नमः । सर्वज्ञाय । सर्वगाय । सर्वाय । सर्वदाय ।
सर्वभावनाय । सर्वशास्त्रे । सर्वसाक्षिणे । सर्वस्य पूज्याय ।
सर्वदृशे । सर्वशक्तये । सर्वसाराय । सर्वात्मने । सर्वतोमुखाय ।
सर्वावासाय । सर्वरूपाय । सर्वादये । सर्वदुःखघ्ने । सर्वार्थाय ।
सर्वतोभद्राय नमः ॥ ६० ॥

ॐ सर्वकारणकारणाय नमः । सर्वातिशायिताय ।
सर्वाध्यक्षाय । सर्वसुरेश्वराय । षड्विंशकाय । महाविष्णवे ।
महागुह्याय । महाविभवे । नित्योदिताय । नित्ययुक्ताय ।
नित्यानन्दाय । सनातनाय । मायापतये । योगपतये । कैवल्यपतये ।
आत्मभुवे । जन्ममृत्युजरातीताय । कालातीताय । भवातिगाय ।
पूर्णाय नमः ॥ ८० ॥

ॐ सत्याय नमः । शुद्धबुद्धस्वरूपाय । नित्यचिन्मयाय ।
योगप्रियाय । योगगम्याय । भवबन्धैकमोचकाय । पुराणपुरुषाय ।
प्रत्यक्चैतन्याय । पुरुषोत्तमाय । वेदान्तवेद्याय । दुर्ज्ञेयाय ।
तापत्रयविवर्जिताय । ब्रह्मविद्याश्रयाय । अनाद्याय । स्वप्रकाशाय ।
स्वयम्प्रभवे । सर्वोपेयाय । उदासीनाय । प्रणवाय ।
सर्वतःसमाय नमः ॥ १०० ॥

ॐ सर्वानवद्याय नमः । दुष्प्राप्याय । तुरीयाय । तमसःपराय ।
कूटस्थाय । सर्वसंश्लिष्टाय । वाङ्मनोगोचरातिगाय । सङ्कर्षणाय ।
सर्वहराय । कालाय । सर्वभयङ्कराय । अनुल्लङ्घ्याय । चित्रगतये ।
महारुद्राय । दुरासदाय । मूलप्रकृतये । आनन्दाय । प्रद्युम्नाय ।
विश्वमोहनाय । महामायाय नमः ॥ १२० ॥

ॐ विश्वबीजाय नमः । परशक्त्यै । सुखैकभुवे । सर्वकाम्याय ।
अनन्तलीलाय । सर्वभूतवशङ्कराय । अनिरुद्धाय । सर्वजीवाय ।
हृषीकेशाय । मनःपतये । निरुपाधिप्रियाय । हंसाय । अक्षराय ।
सर्वनियोजकाय । ब्रह्मणे । प्राणेश्वराय । सर्वभूतभृते ।
देहनायकाय । क्षेत्रज्ञाय । प्रकृत्यै नगः ॥ १४० ॥

ॐ स्वामिने नमः । पुरुषाय । विश्वसूत्रधृशे । अन्तर्यामिणे ।
त्रिधाम्ने । अन्तःसाक्षिणे । त्रिगुणाय । ईश्वराय । योगिगम्याय ।
पद्मनाभाय । शेषशायिने । श्रियःपतये । श्रीसदोपास्यपादाब्जाय ।
नित्यश्रिये । श्रीनिकेतनाय । नित्यंवक्षःस्थलस्थश्रिये । श्रीनिधये ।
श्रीधराय । हरये । वश्यश्रिये नमः ॥ १६० ॥

ॐ निश्चलाय नमः । श्रीदाय । विष्णवे । क्षीराब्धिमन्दिराय ।
कौस्तुभोद्भासितोरस्काय । माधवाय । जगदार्तिघ्ने । श्रीवत्सवक्षसे ।
निःसीमकल्याणगुणभाजनाय । पीताम्बराय । जगन्नाथाय । जगत्त्रात्रे ।
जगत्पित्रे । जगद्बन्धवे । जगत्स्रष्ट्रे । जगद्धात्रे । जगन्निधये ।
जगदेकस्फुरद्वीर्याय । अनहंवादिने । जगन्मयाय नमः ॥ १८० ॥

ॐ सर्वाश्चर्यमयाय नमः । सर्वसिद्धार्थाय । सर्वरञ्जिताय ।
सर्वामोघोद्यमाय । ब्रह्मरुद्राद्युत्कृष्टचेतनाय । शम्भोः पितामहाय ।
ब्रह्मपित्रे । शक्राद्यधीश्वराय । सर्वदेवप्रियाय । सर्वदेवमूर्तये ।
अनुत्तमाय । सर्वदेवैकशरणाय । सर्वदेवैकदैवताय । यज्ञभुजे ।
यज्ञफलदाय । यज्ञेशाय । यज्ञभावनाय । यज्ञत्रात्रे । यज्ञपुंसे ।
वनमालिने नमः ॥ २०० ॥

ॐ द्विजप्रियाय नमः । द्विजैकमानदाय । विप्रकुलदेवाय ।
असुरान्तकाय । सर्वदुष्टान्तकृते । सर्वसज्जनानन्यपालकाय ।
सप्तलोकैकजठराय । सप्तलोकैकमण्डनाय । सृष्टिस्थित्यन्तकृते ।
चक्रिणे । शार्ङ्गधन्वने । गदाधराय । शङ्खभृते । नन्दकिने ।
पद्मपाणये । गरुडवाहनाय । अनिर्देश्यवपुषे । सर्वपूज्याय ।
त्रैलोक्यपावनाय । अनन्तकीर्तये नमः ॥ २२० ॥

ॐ निःसीमपौरुषाय नमः । सर्वमङ्गलाय ।
सूर्यकोटिप्रतीकाशाय । यमकोटिदुरासदाय । मयकोटिजगत्स्रष्ट्रे ।
वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने । शम्भुकोटिमहेश्वराय ।
कन्दर्पकोटिलावण्याय । दुर्गाकोट्यरिमर्दनाय । समुद्रकोटिगम्भीराय ।
तीर्थकोटिसमाह्वयाय । कुबेरकोटिलक्ष्मीवते । शक्रकोटिविलासवते ।
हिमवत्कोटिनिष्कम्पाय । कोटिब्रह्याण्डविग्रहाय । कोट्यश्वमेध-
पापघ्नाय । यज्ञकोटिसमार्चनाय । सुधाकोटिस्वास्थ्यहेतवे ।
कामधुहे नमः ॥ २४० ॥

ॐ कोटिकामदाय नमः । ब्रह्मविद्याकोटिरूपाय ।
शिपिविष्टाय । शुचिश्रवसे । विश्वम्भराय । तीर्थपादाय ।
पुण्यश्रवणकीर्तनाय । आदिदेवाय । जगज्जैत्राय । मुकुन्दाय ।
कालनेभिघ्ने । वैकुण्ठेश्वरमाहात्म्याय । महायोगेश्वरोत्सवाय ।
नित्यतृप्ताय । लसद्भावाय । निःशङ्काय । नरकान्तकाय ।
दीनानाथैकशरणाय । विश्वैकव्यसनापहाय ।
जगत्कृपाक्षमाय नमः ॥ २६० ॥

ॐ नित्यं कृपालवे नमः । सज्जनाश्रयाय । योगेश्वराय ।
सदोदीर्णाय । वृद्धिक्षयविवर्जिताय । अधोक्षजाय । विश्वरेतसे ।
प्रजापतिशताधिपाय । शक्रब्रह्मार्चितपदाय । शभुब्रह्मोर्ध्व-
धामगाय । सूर्यसोमेक्षणाय । विश्वभोक्त्रे । सर्वस्यपारगाय ।
जगत्सेतवे । धर्मसेतुधराय । विश्वधुरन्धराय । निर्ममाय ।
अखिललोकेशाय । निःसङ्गाय । अद्भुतभोगवते नमः ॥ २८० ॥

ॐ वश्यमायाय नमः । वश्यविश्वाय । विष्वक्सेनाय ।
सुरोत्तमाय । सर्वश्रेयःपतये । दिव्यानर्घ्यभूषणभूषिताय ।
सर्वलक्षणलक्षण्याय । सर्वदैत्येन्द्रदर्पघ्ने । समस्तदेवसर्वस्वाय ।
सर्वदैवतनायकाय । समस्तदेवकवचाय । सर्वदेवशिरोमणये ।
समस्तदेवतादुर्गाय । प्रपन्नाशनिपञ्जराय । सभस्तभयहृन्नाम्ने ।
भगवते । विष्टरश्रवसे । विभवे । सर्वहितोदर्काय ।
हतारये नमः ॥ ३०० ॥

ॐ स्वर्गतिप्रदाय नमः । सर्वदैवतजीवेशाय । ब्राह्मणादिनियोजकाय ।
ब्रह्मणे । शम्भवे । शतार्धायुषे । ब्रह्मज्येष्ठाय । शिशवे ।
स्वराजे । विराजे । भक्तपराधीनाय । स्तुत्याय । स्तोत्रार्थसाधकाय ।
परार्थकर्त्रे । कृत्यज्ञाय । स्वार्थकृत्य- सदोज्झिताय ।
सदानन्दाय । सदाभद्राय । सदाशान्ताय । सदाशिवाय नमः ॥ ३२० ॥

ॐ सदाप्रियाय नमः । सदातुष्टाय । सदापुष्टाय ।
सदाऽर्चिताय । सदापूताय । पावनाग्र्याय । वेदगुह्याय । वृषाकपये ।
सहस्रनाम्ने । त्रियुगाय । चतुर्मूर्तये । चतुर्भुजाय ।
भूतभव्यभवन्नाथाय । महापुरुषपूर्वजाय । नारायणाय ।
मुञ्जकेशाय । सर्वयोगविनिःसृताय । वेदसाराय । यज्ञसाराय नमः ॥ ३४० ॥

ॐ सामसाराय नमः । तपोनिधये । साध्याय । श्रेष्ठाय ।
पुराणर्षये । निष्ठायै । शान्त्यै । परायणाय । शिवत्रिशूलविध्वंसिने ।
श्रीकण्ठैकवरप्रदाय । नराय । कृष्णाय । हरये । धर्मनन्दनाय ।
धर्मजीवनाय । आदिकर्त्रे । सर्वसत्याय । सर्वस्त्रीरत्नदर्पघ्ने ।
त्रिकालजितकन्दर्पाय । उर्वशीसृजे नमः ॥ ३६० ॥ उर्वशीदृशे

ॐ मुनीश्वराय नमः । आद्याय । कवये । हयग्रीवाय ।
सर्ववागीश्वरेश्वराय । सर्वदेवमयाय । ब्रह्मणे । गुरवे ।
वागीश्वरीपतये । अनन्तविद्याप्रभवाय । मूलविद्याविनाशकाय ।
सर्वज्ञदाय । जगज्जाड्यनाशकाय । मधुसूदनाय ।
अनेकमन्त्रकोटीशाय । शब्दब्रह्मैकपारगाय । आदिविदुषे ।
वेदकर्त्रे । वेदात्मने । श्रुतिसागराय नमः ॥ ३८० ॥

ॐ ब्रह्मार्थवेदहरणाय नमः । सर्वविज्ञानजन्मभुवे ।
विद्याराजाय । ज्ञानमूर्तये । शानसिन्धवे । अखण्डधिये ।
मत्स्यदेवाय । महाश‍ृङ्गाय । जगद्बीजवहित्रदृशे ।
लीलाव्याप्ताखिलाम्भोधये । चतुर्वेदप्रवर्तकाय । आदिकूर्माय ।
अखिलाधाराय । तृणीकृतजगद्भराय । अमरीकृतदेवौघाय ।
पीयूषोत्पत्तिकारणाय । आत्माधाराय । धराधाराय । यज्ञाङ्गाय ।
धरणीधराय नमः ॥ ४०० ॥

ॐ हिरण्याक्षहराय नमः । पृथ्वीपतये । श्राद्धादिकल्पकाय ।
समस्तपितृभीतिघ्नाय । सगस्तपितृजीवनाय । हव्यकव्यैकभुजे ।
हव्यकव्यैकफलदायकाय । रोमान्तर्लीनजलधये । क्षोभिताशेष-
सागराय । महावराहाय । यज्ञस्य ध्वंसकाय । याज्ञिकाश्रयाय ।
श्रीनृसिंहाय । दिव्यसिंहाय । सर्वानिष्टार्थदुःखघ्ने । एकवीराय ।
अद्भुतबलाय । यन्त्रमन्त्रैकभञ्जनाय । ब्रह्मादिदुःसहज्योतिषे ।
युगान्ताग्न्यतिभीषणाय नमः ॥ ४२० ॥

ॐ कोटिवज्राधिकनखाय नमः । जगद्दुष्प्रेक्ष्यमूर्तिधृशे ।
मातृचक्रप्रमथनाय । महामातृगणेश्वराय । अचिन्त्यामोघ-
वीर्याढ्याय । समस्तासुरघस्मराय । हिरण्यकशिपुच्छेदिने ।
कालाय । सङ्कर्षिणीपतये । कृतान्तवाहनासह्याय । समस्तभय-
नाशनाय । सर्वविघ्नान्तकाय । सर्वसिद्धिदाय । सर्वपूरकाय ।
समस्तपातकध्वंसिने । सिद्धमन्त्राधिकाह्वयाय । भैरवेशाय ।
हरार्तिघ्नाय । कालकोटिदुरासदाय । दैत्यगर्भस्राविनाम्ने नमः ॥ ४४० ॥

ॐ स्फुटद्ब्रह्माण्डगर्जिताय नमः । स्मृतमात्राखिलत्रात्रे ।
अद्भुतरूपाय । महाहरये । ब्रह्मचर्यशिरःपिण्डिने । दिक्पालाय ।
अर्धाङ्गभूषणाय । द्वादशार्कशिरोदाम्ने । रुद्रशीर्षैकनूपुराय ।
योगिनीग्रस्तगिरिजात्रात्रे । भैरवतर्जकाय । वीरचक्रेश्वराय ।
अत्युग्राय । अपमारये । कालशम्बराय । क्रोधेश्वराय ।
रुद्रचण्डीपरिवारादिदुष्टभुजे । सर्वाक्षोभ्याय । मृत्युमृत्यवे ।
कालमृत्युनिवर्तकाय नमः ॥ ४६० ॥

ॐ असाध्यसर्वदेवघ्नाय नमः । सर्वदुर्ग्रहसौम्यकृते ।
गणेशकोटिदर्पघ्नाय । दुःसहाशेषगोत्रघ्ने । देवदानवदुर्दर्शाय ।
जगद्भयदभीषणाय । समस्तदुर्गतित्रात्रे । जगद्भक्षकभक्षकाय ।
उग्रशाम्बरमार्जाराय । कालमूषकभक्षकाय । अनन्तायुधदोर्दण्डिने ।
नृसिंहाय । वीरभद्रजिते । योगिनीचक्रगुह्येशाय ।
शक्रारिपशुमांसभुजे । रुद्राय । नारायणाय । मेषरूपशङ्कर-
वाहनाय । मेषरूपशिवत्रात्रे । दुष्टशक्तिसहस्रभुजे नमः ॥ ४८० ॥

ॐ तुलसीवल्लभाय नमः । वीराय । वामाचाराय ।
अखिलेष्टदाय । महाशिवाय । शिवारूढाय । भैरवैककपालधृशे ।
कि(हि)ल्लीचक्रेश्वराय । शक्रदिव्यमोहनरूपदाय । गौरीसौभाग्यदाय ।
मायानिधये । मायाभयापहाय । ब्रह्मतेजोमयाय । ब्रह्मश्रीमयाय ।
त्रयीमयाय । सुब्रह्मण्याय । बलिध्वंसिने । वामनाय ।
अदितिदुःखघ्ने । उपेन्द्राय नमः ॥ ५०० ॥

ॐ भूपतये नमः । विष्णवे । कश्यपान्वयमण्डनाय ।
बलिस्वराज्यदाय । सर्वदेवविप्रान्नदाय । अच्युताय । उरुक्रमाय ।
तीर्थपादाय । त्रिपदस्थाय । त्रिविक्रमाय । व्योमपादाय ।
स्वपादाम्भःपवित्रितजगत्त्रयाय । ब्रह्मेशाद्यभिवन्द्याङ्घ्रये ।
द्रुतधर्माङ्घ्रिधावनाय । अचिन्त्याद्भुतविस्ताराय । विश्ववृक्षाय ।
महाबलाय । राहुमूर्धापराङ्गच्छिदे । भृगुपत्नीशिरोहराय ।
पापत्रस्ताय नमः ॥ ५२० ॥

ॐ सदापुण्याय नमः । दैत्याशानित्यखण्डनाय ।
पूरिताखिलदेवाशाय । विश्वार्थैकावतारकृते । स्वमायानित्यगुप्तात्मने ।
सदा भक्तचिन्तामणये । वरदाय । कार्तवीर्यादि राजराज्यप्रदाय ।
अनघाय । विश्वश्लाघ्यामिताचाराय । दत्तात्रेयाय ।
मुनीश्वराय । पराशक्तिसदाश्लिष्टाय । योगानन्दाय । सदोन्मदाय ।
समस्तेन्द्रारितेजोहृते । परमामृतपद्मपाय । अनसूयागर्भरत्नाय ।
भोगमोक्षसुखप्रदाय । जमदग्निकुलादित्याय नमः ॥ ५४० ॥

ॐ रेणुकाद्भुतशक्तिकृते नमः । मातृहत्यादिनिर्लेपाय ।
स्कन्दजिद्विप्रराज्यदाय । सर्वक्षत्रान्तकृते । वीरदर्पघ्ने ।
कार्तवीर्यजिते । सप्तद्वीपवतीदात्रे । शिवार्चकयशःप्रदाय । भीमाय ।
परशुरामाय । शिवाचार्यैकविप्रभुजे । शिवाखिलज्ञानकोशाय ।
भीष्माचार्याय । अग्निदैवताय । द्रोणाचार्यगुरवे । विश्वजैत्रधन्वने ।
कृतान्तजिते । अद्वितीयतपोमूर्तये । ब्रह्मचर्यैकदक्षिणाय ।
मनवे नमः ॥ ५६० ॥

ॐ श्रेष्ठाय नमः । सतां सेतवे । महीयसे । वृषभाय । विराजे ।
आदिराजाय । क्षितिपित्रे । सर्वरत्नैकदोहकृते । पृथवे ।
जन्माद्येकदक्षाय । गीःश्रीकीर्तिस्वयंवृताय । जगद्गतिप्रदाय ।
चक्रवर्तिश्रेष्ठाय । अद्वयास्त्रधृशे ।
सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनाय ।
वर्णाश्रमादिधर्माणां कर्त्रे । वक्त्रे ।
प्रवर्तकाय । सूर्यवंशध्वजाय । रामाय नमः ॥ ५८० ॥

ॐ राघवाय नमः । सद्गुणार्णवाय । काकुत्स्थाय । वीरराजे । राज्ञे ।
राजधर्मधुरन्धराय । नित्यस्वःस्थाश्रयाय । सर्वभद्रग्राहिणे ।
शुभैकदृशे । नररत्नाय । रत्नगर्भाय । धर्माध्यक्षाय ।
महानिधये । सर्वश्रेष्ठाश्रयाय । सर्वशास्त्रार्थग्रामवीर्यवते ।
जगद्वशाय । दाशरथये । सर्वरत्नाश्रयाय । नृपाय ।
समस्तधर्मसुवे नमः ॥ ६०० ॥

ॐ सर्वधर्मद्रष्ट्रे नमः । अखिलाघघ्ने । अतीन्द्राय ।
ज्ञानविज्ञानपारदाय । क्षमाम्बुधये । सर्वप्रकृष्टशिष्टेष्टाय ।
हर्षशोकाद्यनाकुलाय । पित्राज्ञात्यक्तसाम्राज्याय । सपत्नोदयनिर्भयाय ।
गुहादेशापिर्तैश्वर्याय । शिवस्पर्धिजटाधराय । चित्रकूटाप्तरत्नाद्रये ।
जगदीशाय । वनेचराय । यथेष्टामोघसर्वास्त्राय ।
देवेन्द्रतनयाक्षिघ्ने । ब्रह्मेन्द्रादिनतैषीकाय ।
मारीचघ्नाय । विराधघ्ने ।
ब्रह्मशापहतापशेषदण्डकारण्यपावनाय नमः ॥ ६२० ॥

ॐ चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृशे नमः । खरारये ।
त्रिशिरोहन्त्रे । दूषणघ्नाय । जनार्दनाय । जटायुषोऽग्निगतिदाय ।
अगस्त्यसर्वस्वमन्त्रराजे । लीलाधनुःकोट्यपास्तदुन्दुभ्यस्थिमहाचयाय ।
सप्ततालव्यधाकृष्टध्वस्तपातालदानवाय । सुग्रीवराज्यदाय ।
अहीनमनसैवाभयप्रदाय । हनुमद्रुद्रमुख्येशसमस्तकपिदेहभृते ।
सनागदैत्यबाणैकव्याकुलीकृतसागराय । सम्लेच्छकोटिबाणैक-
शुष्कनिर्दग्धसागराय । समुद्राद्भुतपूर्वैकबद्धसेतवे । यशोनिधये ।
असाध्यसाधकाय । लङ्कासमूलोत्कर्षदक्षिणाय । वरदृप्तजगच्छल्य-
पौलस्त्यकुलकृन्तनाय । रावणिघ्नाय नमः ॥ ६४० ॥

ॐ प्रहस्तच्छिदे नमः । कुम्भकर्णभिदे । उग्रघ्ने ।
रावणैकशिरश्छेत्रे । निःशङ्केन्द्रैकराज्यदाय ।
स्वर्गास्वर्गत्वविच्छेदिने । देवेन्द्रादिन्द्रताहराय । रक्षोदेवत्वहृते ।
धर्माधर्भघ्नाय । पुरुष्टुताय । नतिमात्रदशास्यारये ।
दत्तराज्यविभीषणाय । सुधावृष्टिमृताशेष-
स्वसैन्योज्जीवनैककृते । देवब्राह्मणनामैकधात्रे ।
सर्वामरार्चिताय । ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियाय ।
अयोध्याखिलराजन्याय । सर्वभूतमनोहराय । स्वामितुल्यकृपादण्डाय ।
हीनोत्कृष्टैकसत्प्रियाय नमः ॥ ६६० ॥

ॐ स्वपक्षादिन्यायदर्शिने नमः । हीनार्थाधिकसाधकाय ।
व्याधव्याजानुचितकृते । तारकाय । अखिलतुल्यकृते ।
पार्वत्याऽधिकमुक्तात्मने । प्रियात्यक्ताय । स्मरारिजिते ।
साक्षात्कुशलवच्छद्मेन्द्रादिताताय । अपराजिताय । कोशलेन्द्राय ।
वीरबाहवे । सत्यार्थत्यक्तसोदराय । शरसन्धाननिर्धूतधरणी-
मण्डलोदयाय । ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवताय ।
ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकाय । स्वर्नीतगर्दभाश्वादये ।
चिरायोध्यावनैककृते । रामद्वितीयाय । सौमित्रये नमः ॥ ६८० ॥

ॐ लक्ष्मणाय नमः । प्रहतेन्द्रजिते । विष्णुभक्त्याप्तरामाङ्घ्रये ।
पादुकाराज्यनिर्वृताय । भरताय । असह्यगन्धर्वकोटिघ्नाय ।
लवणान्तकाय । शत्रुघ्नाय । वैद्यराजायुर्वेदगर्भौषधीपतये ।
नित्यामृतकराय । धन्वन्तरये । यज्ञाय । जगद्धराय । सूर्यारिघ्नाय ।
सुराजीवाय । दक्षिणेशाय । द्विजप्रियाय । छिन्नमूर्धायतेशार्काय ।
शेषाङ्गस्थापितामराय । विश्वार्थाशेषकृते नमः ॥ ७०० ॥

ॐ राहुशिरच्छेदाक्षताकृतये नमः । वाजपेयादिनामाग्रये ।
वेदधर्मपरायणाय । श्वेतद्वीपपतये । साङ्ख्यप्रणेत्रे । सर्वसिद्धिराजे ।
विश्वप्रकाशितज्ञानयोगाय । मोहतमिस्रघ्ने । देवहूत्यात्मजाय ।
सिद्धाय । कपिलाय । कर्दमात्मजाय । योगस्वामिने ।
ध्यानभङ्गसगरात्मजभस्मकृते । धर्माय । वृषेन्द्राय ।
सुरभीपतये । शुद्धात्मभाविताय । शम्भवे ।
त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहाय नमः ॥ ७२० ॥

ॐ भक्तशम्भुजिताय नमः । दैत्यामृतवापीसमस्तपाय ।
महाप्रलयविश्वैकद्वितीयारिवलनागराजे । शेषदेवाय । सहस्राक्षाय ।
सहसास्यशिरोभुजाय । फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितये ।
कालाग्निरुद्रजनकाय । मुसलास्त्राय । हलायुधाय । नीलाम्बराय ।
वारुणीशाय । मनोवाक्कायदोषघ्ने । असन्तोषाय ।
दृष्टिमात्रपातितैकदशाननाय । बलिसंयमनाय । घोराय ।
रौहिणेयाय । प्रलम्बघ्ने । मुष्टिकघ्नाय नमः ॥ ७४० ॥

ॐ द्विविदघ्ने नमः । कालिन्दीकर्षणाय । बलाय । रेवतीरमणाय ।
पूर्वभक्तिखेदाच्युताग्रजाय । देवकीवसुदेवाह्वकश्यपादितिनन्दनाय ।
वार्ष्णेयाय । सात्वतांश्रेष्ठाय । शौरये । यदुकुलोद्वहाय । नराकृतये ।
परस्मैब्रह्मणे । सव्यसाचिवरप्रदाय ।
ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवाय । पूतनाघ्नाय । शकटभिदे ।
यमलार्जुनभञ्जनाय । वातासुरारये । केशिघ्नाय । धेनुकारये नमः ॥ ७६० ॥

ॐ गवीश्वराय नमः । दामोदराय । गोपदेवाय ।
यशोदानन्ददायकाय । कालीयमर्दनाय । सर्वगोपगोपीजनप्रियाय ।
लीलागोवर्धनधराय । गोविन्दाय । गोकुलोत्सवाय । अरिष्टमथनाय ।
कामोन्मत्तगोपीविमुक्तिदाय । सद्यःकुवलयापीडघातिने ।
चाणूरमर्दनाय । कंसारये । उग्रसेनादिराज्यव्यापारितापराय ।
सुधर्माङ्कितभूलोकाय । जरासन्धबलान्तकाय । त्यक्तभग्नजरासन्धाय ।
भीमसेनयशःप्रदाय । सान्दीपनिमृतापत्यदात्रे नमः ॥ ७८० ॥

ॐ कालान्तकादिजिते नमः । समस्तनारकित्रात्रे ।
सर्वभूपतिकोटिजिते । रुक्मिणीरमणाय । रुक्मिशासनाय ।
नरकान्तकाय । समस्तसुन्दरीकान्ताय । मुरारये । गरुडध्वजाय ।
एकाकिने । जितरुद्रार्कमरुदाद्यखिलेश्वराय । देवेन्द्रदर्पघ्ने ।
कल्पद्रुमालकृतभूतलाय । बाणबाहुसहस्रच्छिदे । नन्द्यादिगण-
कोटिजिते । लीलाजितमहादेवाय । महादेवैकपूजिताय ।
इन्द्रार्थार्जुननिर्भङ्गजयदाय । पाण्डवैकधृशे ।
काशिराजशिरश्छेत्रे नमः ॥ ८०० ॥

ॐ रुद्रशक्त्येकमर्दनाय नमः । विश्वेश्वरप्रसादाक्षाय ।
काशीराजसुतार्दनाय । शम्भुप्रतिज्ञाविध्वंसिने । काशीनिर्दग्धनायकाय ।
काशीशगणकोटिघ्नाय । लोकशिक्षाशिवार्चकाय ।
युवतीव्रतपाय । वश्याय । पुराशिववरप्रदाय ।
शङ्करैकप्रतिष्ठाधृशे ।
स्वांशशङ्करपूजकाय । शिवकन्याव्रतपतये (व्रतप्रीताय)।
कृष्णरूपशिवारिघ्ने । महालक्ष्मीवपुर्गौरीत्रात्रे । वैदलवृत्रघ्ने ।
स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृते । यमुनापतये ।
आनीतपरिलीनशिवात्मजाय । श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवाय ।
दुर्वृत्तशिशुपालैकमुक्तिदाय नमः ॥ ८२० ॥

ॐ द्वारकेश्वराय नमः । आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृते ।
अक्रूरोद्धवमुख्यैकभक्तस्वच्छन्दमुक्तिदाय ।
सबालस्त्रीजलक्रीडाय । अमृतवापीकृतार्णवाय । ब्रह्मास्त्रदग्ध-
गर्भस्थपरीक्षिज्जीवनैककृते । परिलीनद्विजसुतानेत्रे ।
अर्जुनमदापहाय । गूढमुद्राकृतिग्रस्तभीष्माद्यखिलकौरवाय ।
यथार्थखण्डिताशेषदिव्यास्त्राय ।
पार्थमोहहृते । गर्भशापच्छलध्वस्तयादवोर्वीभयापहाय ।
जराव्याधारिगतिदाय । स्मृतिमात्राखिलेष्टदाय । कामदेवाय ।
रतिपतये । मन्मथाय । शम्बरान्तकाय । अनङ्गाय ।
जितगौरीशाय नमः ॥ ८४० ॥

ॐ रतिकान्ताय नमः । सदेप्सिताय । पुष्पेषवे ।
विश्वविजयिने । स्मराय । कामेश्वरीप्रियाय । उषापतये । विश्वकेतवे ।
विश्वदृप्ताय । अधिपूरुषाय । चतुरात्मने । चतुर्व्यूहाय ।
चतुर्युगविधायकाय । चतुर्वेदैकविश्वात्मने । सर्वोत्कृष्टांशकोटिकाय ।
आश्रमात्मने । पुरणार्षये । व्यासाय । शाखासहस्रकृते ।
महाभारतनिर्मात्रे नमः ॥ ८६० ॥

ॐ कवीन्द्राय नमः । बादरायणाय । कृष्णद्वैपायनाय ।
सर्वपुरुषार्थैकबोधकाय । वेदान्तकर्त्रे । ब्रह्मैकव्यञ्जकाय ।
पुरुवंशकृते । बुद्धाय । ध्यानजिताशेषदेवदेवाय । जगत्प्रियाय ।
निरायुधाय । जगज्जैत्राय । श्रीधराय । दुष्टमोहनाय ।
दैत्यवेदबहिःकर्त्रे । वेदार्थश्रुतिगोपकाय । शौद्धोदनये ।
दृष्टदिष्टाय । सुखदाय । सदसस्पतये नमः ॥ ८८० ॥

ॐ यथायोग्याखिलकृपाय नमः । सर्वशून्याय ।
अखिलेष्टदाय । चतुष्कोटिपृथक्तत्त्वाय । प्रज्ञापारमितेश्वराय ।
पाखण्डवेदमार्गेशाय । पाखण्डश्रुतिगोपकाय । कल्किने ।
विष्णुयशःपुत्राय । कलिकालविलोपकाय । समस्तम्लेच्छदुष्टघ्नाय ।
सर्वशिष्टद्विजातिकृते । सत्यप्रवर्तकाय । देवद्विजदीर्घक्षुधापहाय ।
अश्ववारादिरेवान्ताय । पृथ्वीदुर्गतिनाशनाय ।
सद्यःक्ष्मानन्तलक्ष्मीकृते । नष्टनिःशेषधर्मविदे ।
अनन्तस्वर्णयोगैकहेमपूर्णाखिलद्विजाय ।
असाध्यैकजगच्छास्त्रे नमः ॥ ९०० ॥

ॐ विश्ववन्द्याय नमः । जयध्वजाय । आत्मतत्त्वाधिपाय ।
कर्तृश्रेष्ठाय । विधये । उमापतये । भर्तृश्रेष्ठाय ।
प्रजेशाग्र्याय । मरीचये । जनकाग्रण्ये । कश्यपाय । देवराजेन्द्राय ।
प्रह्लादाय । दैत्यराजे । शशिने । नक्षत्रेशाय । रवये ।
तेजःश्रेष्ठाय । शुक्राय । कवीश्वराय नमः ॥ ९२० ॥

ॐ महर्षिराजे नमः । भृगवे । विष्णवे । आदित्येशाय । बलये ।
स्वराजे । वायवे । वह्नये । शुचये । श्रेष्ठाय । शङ्कराय । रुद्रराचे ।
गुरवे । विद्वत्तमाय । चित्ररथाय । गन्धर्वाग्र्याय । अक्षरोत्तमाय ।
वर्णादये । अग्र्याय । स्त्रियै नमः ॥ ९४० ॥

ॐ गौर्यै नमः । शक्त्यग्र्यायै । आशिषे । नारदाय । देवर्षिराजे ।
पाण्डवाग्र्याय । अर्जुनाय । वादाय । प्रवादराजे । पवनाय ।
पवनेशानाय । वरुणाय । यादसाम्पतये । गङ्गायै । तीर्थोत्तमाय ।
द्यूताय । छलकाग्र्याय । वरौषधाय । अन्नाय । सुदर्शनाय नमः ॥ ९६० ॥

ओस्त्राग्र्याय नमः । वज्राय । प्रहरणोत्तमाय । उच्चैःश्रवसे ।
वाजिराजाय । ऐरावताय । इभेश्वराय । अरुन्धत्यै । एकपत्न्यै ।
ईशाय । अश्वत्थाय । अशेषवृक्षराजे । अध्यात्मविद्यायै ।
विद्याग्र्याय । प्रणवाय । छन्दसांवराय । मेरवे । गिरिपतये ।
मार्गाय । मासाग्र्याय नमः ॥ ९८० ॥

ॐ कालसत्तमाय नमः । दिनाद्यात्मने । पूर्वीसद्धाय ।
कपिलाय । सामवेदराजे । तार्क्ष्याय । खगेन्द्राय । ऋत्वग्र्याय ।
वसन्ताय । कल्पपादपाय । दातृश्रेष्ठाय । कामधेनवे ।
आर्तिघ्नाग्र्याय । सुहृत्तमाय । चिन्तामणये । गुरुश्रेष्ठाय । मात्रे ।
हिततमाय । पित्रे । सिंहाय नमः ॥ १००० ॥

ॐ मृगेन्द्राय नमः । नागेन्द्राय । वासुकये । नृवराय । नृपाय ।
वर्णेशाय । ब्राह्मणाय । चेतःकरणाग्र्याय नमः ॥ १००८ ॥

इति पाद्मपुराणे उत्तरखण्डे श्रीविष्णुसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Shri Vishnu Stotram 2:

1000 Names of Sri Vishnu | Sahasranamavali 2 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vishnu | Sahasranamavali 2 Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top