Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vitthala | Sahasranamavali Stotram Lyrics in Hindi

Shri Viththala Sahasranamavali Lyrics in Hindi:

॥ श्रीविठ्ठलसहस्रनामावलिः ॥

ॐ क्लीं विट्टलाय नमः । पाण्डुरङ्गेशाय । ईशाय । श्रीशाय ।
विशेषजिते । शेषशायिने । शभुवन्द्याय । शरण्याय । शङ्करप्रियाय ।
चन्द्रभागासरोवासाय । कोटिचन्द्रप्रभास्मिताय । विधातृ-
सूचिताय । सर्वप्रमाणातीताय । अव्ययाय । पुण्डरीकस्तुताय ।
वन्द्याय । भक्तचित्तप्रसादकाय । स्वधर्मनिरताय । प्रीताय ।
गोगोपीपरिवारिताय नमः ॥ २० ॥

ॐ गोपिकाशतनीराज्याय नमः । पुलिनाकीडाय । आत्मभुवे ।
आत्मने । आत्मरामाय । आत्मस्थाय । आत्मरामनिषेविताय ।
सच्चित्सुखाय । महामायिने । महते । अव्यक्ताय । अद्भुताय ।
स्थूलरूपाय । सूक्ष्मरूपाय । कारणाय । परस्मै । अञ्जनाय ।
महाकारणाय । आधाराय । अधिष्ठानाय नमः ॥ ४० ॥

ॐ प्रकाशकाय नमः । कञ्जपादाय । रक्तनखाय ।
रक्तपादतलाय । प्रभवे । साम्राज्यचिह्नितपदाय । नीलगुल्फाय ।
सुजङ्घकाय । सज्जानवे । कदलीस्तम्भनिभोरवे । उरुविक्रमाय ।
पीताम्बरावृतकटये । क्षुल्लकादामभूषणाय । कटिविन्यस्तहस्ताब्जाय ।
शङ्खिने । पद्मविभूषताय । गम्भीरनाभये ।
ब्रह्माधिष्ठितनाभिसरोरुहाय । त्रिवलीमण्डितोदारोदरोमावलिमालिनाय ।
कपाटवक्षसे नमः ॥ ६० ॥

ॐ श्रीवत्सभूषितोरसे नमः । कृपाकराय । वनमालिने ।
कम्बुकण्ठाय । सुस्वराय । सामलालसाय । कञ्चवक्त्राय ।
श्मश्रुहीनचुबुकाय । वेदजिह्वकाय । दाडिमीबीजसदृशरदाय ।
रक्ताधराय । विभवे । नासामुक्तापाटलिताधरच्छवये । अरिन्दमाय ।
शुकनासाय । कञ्जनेत्राय । कुण्डलाक्रामितांसकाय । महाबाहवे ।
घनभुजाय । केयूराङ्गदमण्डिताय नमः ॥ ८० ॥

ॐ रत्नभूषितभूषाढ्यमणिबन्धाय नमः । सुभूषणाय ।
रक्तपाणितलाय । स्वङ्गाय । सन्मुद्रामण्डिताङ्गुलये । नखप्रभा-
रञ्जिताब्जाय । सर्वसौन्दर्यमण्डिताय । सुभ्रुवे । अर्धशशि-
प्रख्यललाटाय । कामरूपधृशे । कुङ्कुमाङ्कितसद्भालाय । सुकेशाय ।
बर्हभूषणाय । किरीटभाव्याप्तनभसे । विकलीकृतभास्कराय ।
वनमालिने । पीतवाससे । शार्ङ्गचापाय । असुरान्तकाय ।
दर्पापहाय नमः ॥ १०० ॥

ॐ कंसहन्त्रे नमः । चाणूरमुरमर्दनाय । वेणुवादनसन्तुष्टाय ।
दध्यन्नास्वादलोलुपाय । जितारये । कामजनकाय । कामघ्ने ।
कामपूरकाय । विक्रोधाय । दारितामित्राय । भूर्भुवःसुवरादिराजे ।
अनादये । अजनये । जन्यजनकाय । जाह्नवीपदाय ।
बहुजन्मने । जामदग्न्याय । सहस्रभुजखण्डनाय । कोदण्डधारिणे ।
जनकपूजिताय नमः ॥ १२० ॥

ॐ कमलाप्रियाय नमः । पुण्डरीकभवद्वेषिणे । पुण्डरीक-
भवप्रियाय । पुण्डरीकस्तुतिरसाय । सद्भक्तपरिपालकाय ।
सुषुमालासङ्गमस्थाय । गोगोपीचित्तरञ्जनाय । इष्टिकास्थाय ।
भक्तवश्याय । त्रिमूर्तये । भक्तवत्सलाय । लीलाकृतजगद्धाम्ने ।
जगत्पालाय । हराय । विराजे । अश्वत्थपद्मतीर्थस्थाय ।
नारदस्तुतवैभवाय । प्रमाणातीततत्त्वज्ञाय । तत्त्वम्पदनिरूपिताय ।
अजाजनये नमः ॥ १४० ॥

अजाजानये नमः । अजायाय । नीरजाय । अमलाय ।
लक्ष्मीनिवासाय । स्वर्भूषाय । विश्ववन्द्याय । महोत्सवाय ।
जगद्योनये । अकर्त्रे । आद्याय । भोक्त्रे । भोग्याय । भवातिगाय ।
षड्गुणैश्वर्यसम्पन्नाय । भगवते । मुक्तिदायकाय । अधःप्राणाय ।
मनसे । बुद्ध्यै नमः ॥ १६० ॥

ॐ सुषुप्त्यै नमः । सर्वगाय । हरये । मत्स्याय । कूर्माय ।
वराहाय । अत्रये । वामनाय । हरिरूपधृते । नारसिंहाय । ऋषये ।
व्यासाय । रामाय । नीलांशुकाय । हलिने । बुद्धाय । अर्हते । सुगताय ।
कल्किने । नराय नमः ॥ १८० ॥

ॐ नारायणाय नमः । परस्मै । परात्पराय । करीड्येशाय ।
नक्रशापविमोचनाय । नारदोक्तिप्रतिष्ठात्रे । मुक्तकेशिने । वरप्रदाय ।
चन्द्रभागाप्सुसुस्नाताय । कामितार्थप्रदाय । अनघाय । तुलसी-
दामभूषाढ्याय । तुलसीकाननप्रियाय । पाण्डुरङ्गाय । क्षेत्रमूर्तये ।
सर्वमूर्तये । अनामयाय । पुण्डरीकव्याजकृतजडोद्धाराय । सदागतये ।
अगतये नमः ॥ २०० ॥

ॐ सद्गतये नमः । सभ्याय । भवाय । भव्याय । विधीडिताय ।
प्रलम्बघ्नाय । द्रुपदजाचिन्ताहारिणे । भयापहाय । वह्निवक्त्राय ।
सूर्यनुताय । विष्णवे । त्रैलोक्यरक्षकाय । जगद्भक्ष्याय । जगद्गेहाय ।
जनाराध्याय । जनार्दनाय । जेत्रे । विष्णवे । वरारोहाय । भीष्म-
पूज्यपदाम्बुजाय नमः ॥ २२० ॥

ॐ भर्त्रे नमः । भीष्मकसम्पूज्याय । शिशुपालवधोद्यताय ।
शतापराधसहनाय । क्षमावते । आदिपूजनाय । शिशुपालशिरश्छेत्रे ।
दन्तवक्त्रबलापहाय । शिशुपालकृतद्रोहाय । सुदर्शनविमोचनाय ।
सश्रिये । समायाय । दामेन्द्राय । सुदामक्रीडनोत्सुकाय ।
वसुदामकृतक्रीडाय । किङ्किणीदामसेविताय । पश्चाङ्गपूजनरताय ।
शुद्धचित्तवशंवदाय । रुक्मिणीवल्लभाय ।
सत्यभामाभूषितविग्रहाय नमः ॥ २४० ॥

ॐ नाग्नजित्याकृतोद्वाहाय नमः । सुनन्दाचित्तमोहनाय ।
मित्रविन्दाऽऽलिङ्गिताङ्गाय । ब्रह्मचारिणो । वटुप्रियाय ।
सुलक्षणाधौतपदाय । जाम्बवत्या कृतादराय । सुशीलाशीलसन्तुष्टाय ।
जलकेलिकृतादराय । वासुदेवाय । देवकीड्याय । नन्दानन्दकराङ्घ्रियुजे ।
यशोदामानसोल्लासाय । बलावरजनये । स्वभुवे । सुभद्रानन्ददाय ।
गोपवश्याय । गोपीप्रियाय । अजयाय । मन्दारमूलवेदिस्थाय नमः ॥ २६० ॥

ॐ सन्तानतरुसेविताय नमः । पारिजातापहरणाय ।
कल्पद्रुमपुरःसराय । हरिचन्दनलिप्ताङ्गाय । इन्द्रवन्द्याय ।
अग्निपूजिताय । यमनेत्रे । नैरृतेयाय । वरुणेशाय । खगप्रियाय ।
कुबेरवन्द्याय । ईशेशाय । विधीड्याय । अनन्तवन्दिताय । वज्रिणे ।
शक्तये । दण्डधराय । खड्गिने । पाशिने । अङ्गुशिने नमः ॥ २८० ॥

ॐ गदिने नमः । त्रिशूलिने । कमलिने । चक्रिणे । सत्यव्रतमयाय ।
नवाय । महामन्त्राय । प्रणवभुवे । भक्तचिन्तापहारकाय ।
स्वक्षेत्रवासिने । सुखदाय । कामिने । भक्तविमोचनाय ।
स्वनामकीर्तनप्रीताय । क्षेत्रेशाय । क्षेत्रपालकाय । कामाय ।
चक्रधरार्धाय । त्रिविक्रममयात्मकाय । प्रज्ञानकरजिते नमः ॥ ३०० ॥

ॐ कान्तिरूपवर्णाय नमः । स्वरूपवते । स्पर्शेन्द्रियाय ।
शौरिमयाय । वैकुण्ठाय । सानिरुद्धकाय । षडक्षरमयाय । बालाय ।
श्रीकृष्णाय । ब्रह्मभाविताय । नारदाधिष्ठितक्षेमाय ।
वेणुवादनतत्पराय । नारदेशप्रतिष्ठात्रे । गोविन्दाय । गरुडध्वजाय ।
साधारणाय । समाय । सौम्याय । कलावते । कमलालयाय नमः ॥ ३२० ॥

ॐ क्षेत्रपाय नमः । क्षणदाधीशवक्त्राय । क्षेमकरक्षणाय ।
लवाय । लवणिम्ने । धाम्ने । लीलावते । लघुविग्रहाय । हयग्रीवाय ।
हलिने । हंसाय । हतकंसाय । हलिप्रियाय । सुन्दराय । सुगतये ।
मुक्ताय । सत्सख्ये । सुलभाय । स्वभुवे । साम्राज्यदाय नमः ॥ ३४० ॥

ॐ सामराजाय नमः । सत्तायै । सत्याय । सुलक्षणाय ।
षड्गुणैश्वर्यनिलयाय । षडृतुपीरसेविताय । षडङ्गशोधिताय ।
षोढा । षड्दर्शननिरूपिताय । शेषतल्पाय । शतमखाय ।
शरणागतवत्सलाय । सशम्भवे । समितये । शङ्खवहाय ।
शार्ङ्गसुचापधृते । वह्नितेजसे । वारिजास्याय । कवये ।
वंशीधराय नमः ॥ ३६० ॥

ॐ विगाय नमः । विनीताय । विप्रियाय । वालिदलनाय ।
वज्रभूषणाय । रुक्मिणीशाय । रमाजानये । राजराजन्यभूषणाय ।
रतिप्राणप्रियपित्रे । रावणान्ताय । रघूद्वहाय । यज्ञभोक्त्रे । यमाय ।
यज्ञभूषणाय । यज्ञदूषणाय । यज्वने । यशोवते । यमुनाकूल-
कुञ्जप्रियाय । यमिने । मेरवे नमः ॥ ३८० ॥

ॐ मनीषिणे नमः । महिताय । मुदिताय । श्यामविग्रहाय ।
मन्दगामिने । मुग्धमुखाय । महेशाय । मीनविग्रहाय । भीमाय ।
भीमाङ्गजातीरवासिने । भीमार्तिभञ्जनाय । भूभारहरणाय ।
भूतभावनाय । भरताग्रजाय । बलाय । बलप्रियाय । बालाय ।
बालक्रीडनतत्पराय । बकासुरान्तकाय । बाणासुरदर्पकबाडवाय नमः ॥ ४०० ॥

ॐ बृहस्पतये । बलारातिसूनवे । बलिवरप्रदाय । बोद्ध्रे ।
बन्धुवधोद्युक्ताय । बन्धमोक्षप्रदाय । बुधाय । फाल्गुनानिष्टघ्ने ।
फल्गुकृतारातये । फलप्रदाय ।
फेनजातैरकावज्रकृतयादवसङ्क्षयाय । फाल्गुनोत्सवसंसक्ताय ।
फणितल्पाय । फणानटाय । पुण्याय । पवित्राय । पापात्मदूरगाय ।
पण्डिताग्रण्ये । पोषणाय । पुलिनावासाय नम ॥ ४२० ॥

ॐ पुण्डरीकमनोर्वशाय नमः । निरन्तराय । निराकाङ्क्षाय ।
निरातङ्काय । निरञ्जनाय । निर्विण्णमानसोल्लासाय । सतां नयनानन्दनाय ।
नियमाय । नियमिने । नम्याय । नन्दबन्धनमोचनाय ।
निपुणाय । नीतिमते । नेत्रे । नरनारायणवपुषे । धेनुकासुरविद्वेषिणे ।
धाम्ने । धात्रे । धनिने । धनाय नमः ॥ ४४० ॥

ॐ धन्याय नमः । धन्यप्रियाय । धर्त्रे । धीमते । धर्मविदुत्तमाय ।
धरणीधरसन्धर्त्रे । धराभूषितदंष्ट्रकाय । दैतेयहन्त्रे । दिग्वाससे ।
देवाय । देवशिखामणये । दाम्ने । दात्रे । दीप्तिभानवे । दानवादमित्रे ।
दमाय । स्थिरकार्याय । स्थितप्रज्ञाय । स्थविराय । स्थापकाय ।
स्थितये नमः ॥ ४६० ॥

ॐ स्थितलोकत्रयवपुषे नमः । स्थितिप्रलयकारणाय ।
स्थापकाय । तीर्थचरणाय । तर्पकाय । तरुणीरसाय ।
तारुण्यकेलिनिपुणाय । तरणाय । तरणि प्रभवे । तोयमूर्तये ।
तमोऽतीताय । स्तभोद्भूताय । तपः पराय । तडिद्वाससे । तोयदाभाय ।
ताराय । तारस्वरप्रियाय । णकाराय । ढौकितजगते ।
त्रितूर्यप्रीतभूसुराय । डमरूप्रियाय । ऋद्वासिने । डिण्डिमध्वनि-
गोचराय नमः ॥ ४८४ ॥

ॐ ठयुगस्थमनोर्गम्याय नमः । ठङ्कारिधनुरायुधाय ।
टणत्कारितकोदण्डहतारये । गणसौख्यदाय । झाङ्कारिचञ्चरीकाङ्किने ।
श्रुतिकल्हारभूषणाय । जरासन्धार्दितजगत्सुखभुवे ।
जङ्गमात्मकाय । जगज्जनये । जगद्भूषाय । जानकीविरहाकुलाय ।
जिष्णुशोकापहरणाय । जन्महीनाय । जगत्पतये । छत्रिताहीन्द्र-
सुभगाय । छद्मिने । छत्रितभूधराय । छायास्थलोकत्रितयच्छलेन
बलिनिग्रहिणे । चेतश्चमत्कारकराय । चित्रिणे नमः ॥ ५०४ ॥

ॐ चित्रस्वभाववते नमः । चारुभुवे । चन्द्रचूडाय ।
चन्द्रकोटिसमप्रभाय । चूडात्नवद्योतिभालाय । चलन्मकरकुण्डलाय ।
चरुभुजे । चयनप्रीताय । चम्पकाटविमध्यगाय । चाणूरहन्त्रे ।
चन्द्राङ्कनाशनाय । चन्द्रदीधितये । चन्दनालिप्तसर्वाङ्गाय ।
चारुचामरमण्डिताय । घनश्यामाय । घनरवाय । घटोत्कच
पितृप्रियाय । घनस्तनीपरीवाराय । घनवाहनगर्वघ्ने ।
गङ्गापदाय नमः ॥ ५२४ ॥

ॐ गतक्लेशाय नमः । गतक्लेशनिषेविताय । गणनाथाय ।
गजोद्धर्त्रे । गायकाय । गायनप्रियाय । गोपतये । गोपिकावश्याय ।
गोपबालानुगाय । पतये । गणकोटिपरीवाराय । गम्याय । गगन-
निर्मलाय । गायत्रीजपसम्प्रीताय । गण्डकीस्थाय । गुहाशयाय ।
गुहारण्यप्रतिष्ठात्रे । गुहासुरनिषूदनाय । गीतकीर्तये । गुणारामाय ।
गोपालाय नमः ॥ ५४५ ॥

ॐ गुणवर्जिताय नमः । गोप्रियाय । गोचरप्रीताय ।
गाननाट्यप्रवर्तकाय । खड्गायुधाय । खरद्वेषिणे । खातीताय ।
खगमोचनाय । खगपुच्छकृतोत्तंसाय । खेलद्बालकृतप्रियाय ।
खट्वाङ्गपतोथितारातये । खञ्जनाक्षाय । खशीर्षकाय । कलवंश-
रवाक्रान्तगोपीविस्मारितार्भकाय । कलिप्रमाथिने । कञ्जास्याय ।
कमलायतलोचनाय । कालनेमिप्रहरणाय । कुण्ठितार्तिकिशोरकाय ।
केशवाय नमः ॥ ५६५ ॥

ॐ केवलाय नमः । कण्ठीरवास्याय । कोमलाङ्घ्रियुजे ।
कम्बलिने । कीर्तिमते । कान्ताय । करुणामृतसागराय ।
कुब्जासौभाग्यदाय । कुब्जाचन्दनालिप्तगात्रकाय । कालाय ।
कुवलयापीडहन्त्रे । क्रोधसमाकुलाय । कालिन्दीपुलिनाक्रीडाय ।
कुञ्जकेलिकुतूहलिने । काञ्चनाय । कमलाजानये । कलाज्ञाय ।
कामितार्थदाय । कारणाय । कारणातीताय नमः ॥ ५८५ ॥

ॐ कृपापूर्णाय नमः । कलानिधये । क्रियारूपाय ।
क्रियातीताय । कालरूपाय । क्रतुप्रभवे । कटाक्षस्तम्भितारातये ।
कुटिलालकभूषिताय । कूर्माकाराय । कालरूपिणे । करीरवन-
मध्यगाय । कलकण्ठिने । कलरवाय । कलकण्ठरुतानुकृते ।
करद्वारपुराय । कूटाय । सर्वेषाङ्कवलप्रियाय । कलिकल्मषघ्ने ।
क्रान्तगोकुलाय । कुलभूषणाय । कूटारये नमः ॥ ६०६ ॥

ॐ कुतुपाय नमः । कीशपरिवाराय । कविप्रियाय ।
कुरुवन्याय । कठिनदोर्दण्डखण्डितभूभराय । किङ्करप्रियकृते ।
कर्मरतभक्तप्रियङ्कराय । अम्बुजास्याय । अङ्गनाकेलये । अम्बुशायिने ।
अम्बुधिस्तुताय । अम्भोजमालिने । अम्बुवाहलसदङ्गाय ।
अन्त्रमालकाय । औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकाय ।
ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलाय । ऐरावतसमारूढाय ।
ऐन्द्रीशोकापहारकाय । ऐश्वर्यावधये । ऐश्वर्याय नमः ॥ ६२६ ॥

ॐ ऐश्वर्याष्टदलस्थिताय नमः । एणशाबसमानाक्षाय ।
एधस्तोषितपावकाय । एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पघ्ने ।
लूनपश्चक्लेशपदाय । लूतातन्तुजगत्कृतये । लुप्तदृश्याय ।
लुप्तजगज्जयाय । लुप्तसुपावकाय । रूपातीताय । रूपनामरूपमायादि-
कारणाय । ऋणहीनाय । ऋद्धिकारिणे । ऋणातीताय । ऋतंवदाय ।
उषानिमित्तबाणघ्नाय । उषाहारिणे । ऊर्जिताशयाथ । ऊर्ध्वरूपाय ।
ऊर्ध्वाधरगाय नमः ॥ ६४० ॥

ॐ ऊष्मदग्धजगत्त्रयाय नमः । उद्धवत्राणनिरताय ।
उद्धवज्ञानदायकाय । उद्धर्त्रे । उद्धवाय । उन्निद्राय । उद्बोधाय ।
उपरिस्थिताय । उदधिक्रीडाय । उदधितनयाप्रियाय । उत्सवाय ।
उच्छिन्नदेवतारातये । उदध्यावृतिमेखलाय । ईतिघ्नाय । ईशित्रे ।
ईज्याय । ईड्याय । ईहाविवर्जिताय । ईशध्येयपदाम्भोजाय ।
इनाय नमः ॥ ६६६ ॥

ॐ इनविलोचनाय नमः । इन्द्राय । इन्द्रानुजनटाय ।
इन्दिराप्राणवल्लभाय । इन्द्रादिस्तुताय । इन्द्रश्रिये । इदमित्थमभीतकृते ।
आनन्दाभासाय । आनन्दाय । आनन्दनिधये । आत्मदृशे ।
आयुषे । आर्तिघ्नाय । आयुष्याय । आदये । आमयवर्जिताय ।
आदिकारणाय । आधाराय । आधारादिकृताश्रयाय ।
अच्युतैश्वर्याय नमः ॥ ६८६ ॥

ॐ अमिताय नमः । अरिनाशाय । अघान्तकृते । अन्नप्रदाय ।
अन्नाय । अखिलाधाराय । अच्युताय । अब्जभृते । चन्द्रभागाजल-
क्रीडासक्ताय । गोपविचेष्टिताय । हृदयाकारहृद्भूषाय । यष्टिमते ।
गोकुलानुगाय । गवां हुङ्कृतिसुप्रीताय । गवालीढपदाम्बुजाय ।
गोगोपत्राणसुश्रान्ताय । अश्रमिणे । गोपवीजिताय । पाथेयाशन-
सम्प्रीताय । स्कन्धशिक्याय नमः ॥ ७०६ ॥

ॐ मुखाम्बुपाय नमः । क्षेत्रपारोपितक्षेत्राय । रक्षोऽधिकृतभैरवाय ।
कार्यकारणसङ्घाताय । ताटकान्ताय । रक्षोघ्ने । हन्त्रे ।
तारापतिस्तुत्याय । यक्षाय । क्षेत्राय । त्रयीवपुषे । प्राञ्जलये ।
लोलनयनाय । नवनीताशनप्रियाय । यशोदातर्जिताय ।
क्षीरतस्कराय । भाण्डभेदनाय । मुखाशनाय । मातृवश्याय ।
मातृदृश्यमुखान्तराय नमः ॥ ७२६ ॥

ॐ व्यात्तवक्त्राय नमः । गतभयाय । मुखलक्ष्यजगत्त्रयाय ।
यशोदास्तुतिसम्प्रीताय । नन्दविज्ञातवैभवाय । संसारनौकाधर्मज्ञाय ।
ज्ञाननिष्ठाय । धनार्जकाय । कुबेराय । क्षत्रनिधनाय ।
ब्रह्मर्षये । ब्राह्मणप्रियाय । ब्रह्मशापप्रतिष्ठात्रे ।
यदुराजकुलान्तकाय । युधिष्ठिरसखाय । युद्धदक्षाय ।
कुरुकुलान्तकृते । अजामिलोद्धारकारिणे । गणिकामोचनाय ।
गुरवे नमः ॥ ७४६ ॥

ॐ जाम्बवद्युद्धरसिकाय नमः । स्यमन्तमणिभूषणाय ।
सुभद्राबन्धवे । अक्रूरवन्दिताय । गदपूर्वजाय । बलानुजाय ।
बाहुयुद्धरसिकाय । मयमोचनाय । दग्धखाण्डवसम्प्रीतहुताशाय ।
हवनप्रियाय । उद्यदादित्यसङ्काशवसनाय । हनुमद्रुचये । भीष्म-
बाणव्रणाकीर्णाय । सारथ्यनिपुणाय । गुणिने । भीष्मप्रतिभटाय ।
चक्रधराय । सम्प्रीणितार्जुनाय । स्वप्रतिज्ञाहानिहृष्टाय ।
मानातीताय नमः ॥ ७६६ ॥

ॐ विदूरगाय नमः । विरागाय । विषयासक्ताय । वैकुण्ठाय ।
अकुण्ठवैभवाय । सङ्कल्पाय । कल्पनातीताय । समाधये ।
निर्विकल्पकाय । सविकल्पाय । वृत्तिशून्याय । वृत्तये । बीजाय ।
अतिगताय । महादेवाय । अखिलोद्धारिणे । वेदान्तेषु प्रतिष्ठिताय ।
तनवे । बृहत्तनवे । रण्वराजपूज्याय नमः ॥ ७८६ ॥

ॐ अजराय नमः । अमराय । भीमाहाजरासन्धाय ।
प्रार्थितायुधसङ्गराय । स्वसङ्केतप्रक्लृप्तार्थाय । निरर्थ्याय ।
अर्थिने । निराकृतये । गुणक्षोभाय । समगुणाय । सद्गुणाढ्याय ।
प्रमाप्रजाय । स्वाङ्गजाय । सात्यकिभ्रात्रे । सन्मार्गाय ।
भक्तभूषणाय । अकार्यकारिणे । अनिर्वेदाय । वेदाय ।
गोपाङ्कनिद्रिताय नमः ॥ ८०६ ॥

ॐ अनाथाय नमः । दावपाय । दावाय । दाहकाय । दुर्धराय ।
अहताय । ऋतवाचे । याचकाय । विप्राय । खर्वाय । इन्द्रपदप्रदाय ।
बलिमूर्धस्थितपदाय । बलियज्ञविघातकृते । यज्ञपूर्तये ।
यज्ञमूर्तये । यज्ञविघ्नाय । अविघ्नकृते । बलिद्वाःस्थाय ।
दानशीलाय । दानशीलप्रियाय नभः ॥ ८२६ ॥

ॐ व्रतिने नमः । अव्रताय । जतुकागारस्थितपाण्डवजीवनाय ।
मार्गदर्शिने । मृदवे । हेलादूरीकृतजगद्भयाय । सप्तपातालपादाय ।
अस्थिपर्वताय । द्रुमरोमकाय । उडुमालिने । ग्रहाभूषाय ।
दिक्श्रुतये । तटिनीशिराय । वेदश्वासाय । जितश्वासाय ।
चित्तस्थाय । चित्तशुद्धिकृते । धियै । स्मृत्यै । पुष्ट्यै नमः ॥ ८४६ ॥

ॐ अजयाय नमः । तुष्ट्यै । कान्त्यै । धृत्यै । त्रपायै । हलाय ।
कृष्यै । कलाय । वृष्ट्यै । गृष्ट्यै । गौरवनाय । वनाय ।
क्षीराय । हव्याय । हव्यवाहाय । होमाय । वेद्यै । समिधे । स्रुवाय ।
कर्मणे नमः ॥ ८६६ ॥

ॐ कर्मफलाय नमः । स्वर्गाय । भूष्याय । भूषायै महाप्रभवे ।
भुवे । भुवः । स्वः । महर्लोकाय । जनोलोकाय । तपसे । जनाय ।
सत्याय । विधये । दैवाय । अधोलोकाय । पातालमण्डनाय ।
जरायुजाय । स्वेदजनये । उद्बीजाय । कुलपर्वताय नमः ॥ ८८७ ॥

ॐ कुलस्तम्भाय नमः । सर्वकुलाय । कुलभुवे । कौलदूरगाय ।
धर्मतत्त्वाय । निर्विषयाय । विषयाय । भोगलालसाय । वेदान्त-
साराय । निर्मोक्त्रे । जीवाय । बद्धाय । बहिर्मुखाय । प्रधानाय ।
प्रकृत्यै । विश्वद्रष्ट्रे । विश्वनिषेधनाय । अन्तश्चतुर्द्वारमयाय ।
बहिर्द्वारचतुष्टयाय । भुवनेशाय नमः ॥ ९०७ ॥

ॐ क्षेत्रदेवाय नमः । अनन्तकायाय । विनायकाय । पित्रे ।
मात्रे । सुहृदे । बन्धवे । भ्रात्रे । श्राद्धाय । यमाय । अर्यम्णे ।
विश्वेभ्यो देवेभ्यः । श्राद्धदेवाय । मनवे । नान्दीमुखाय । धनुषे ।
हेतये । खड्गाय । रथाय । युद्धाय ॥ ९२७ ॥

ॐ युद्धकर्त्रे । शराय । गुणाय । यशसे । यशोरिपवे । शत्रवे ।
अशत्रवे । विजितेन्द्रियाय । पात्राय । दात्रे । दापयित्रे । देशाय ।
कालाय । धनागमाय । काञ्चनाय । प्रेम्णे । सन्मित्राय । पुत्राय ।
कोशाय । विकोशकाय नमः ॥ ९४७ ॥

ॐ अनीत्यै नमः । शरभाय । हिंस्राय । द्विपाय । द्वीपिने ।
द्विपाङ्कुशाय । यन्त्रे । निगडाय । आलानाय । सन्मनोगजश‍ृङ्खलाय ।
मनोऽब्जभृङ्गाय । विटपिगजाय । क्रोष्ट्रे । वृशाय । वृकाय ।
सत्पथाचारनलिनीषट्पदाय । कामभञ्जनाय । स्वीयचित्त-
चकोराब्जाय । स्वलीलाकृतकौतुकाय । लीलधामाम्बुभृन्नाथाय ।
क्षोणीभर्त्रे नमः ॥ ९६८ ॥

सुधाब्धिदाय नमः । मल्लान्तकाय । मल्लरूपाय । बालयुद्ध-
प्रवर्तनाय । चन्द्रभागासरोनीरसीकरग्लपितश्रमाय । कन्दुकक्रीडन-
क्लान्ताय । नेत्रमीलनकेलिमते । गोपीवस्त्रापहरणाय । कदम्ब-
शिखरस्थिताय । वल्लवीप्रार्थिताय । गोपीनतिदेष्ट्रे । अञ्जलि-
प्रियाय । रासे परिहासपराय । रासमण्डलमध्यगाय । वल्लवीद्वय-
संवीताय । स्वात्मद्वैतात्मशक्तिकाय । चतुर्विंशतिभिन्नात्मने ।
चतुर्विंशतिशक्तिकाय । स्वात्मज्ञानाय । स्वात्मजातजगत्त्रय-
मयात्मकाय नमः ॥ ९८८ ॥

इति विठ्ठलसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Vitthala :

1000 Names of Sri Vitthala | Sahasranamavali Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vitthala | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top